Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 12, 173, 42.1 ye kecana svadhyayanāḥ prāptā yajanayājanam /
MBh, 12, 292, 25.3 yajanādhyayane caiva yaccānyad api kiṃcana //
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
VaikhDhS, 1, 1.7 kṣatriyavaiśyayor yajanādhyayanadānāni /
Viṣṇupurāṇa
ViPur, 4, 5, 28.1 tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā //
Viṣṇusmṛti
ViSmṛ, 2, 9.1 dvijānāṃ yajanādhyayane //
Garuḍapurāṇa
GarPur, 1, 22, 16.2 yajanavyatirekeṇa gopyaṃ saṃskāramuttamam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 1.0 ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 86.1 nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ /