Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 19.2 prasiddhaṃ darśapūrṇamāsābhyāṃ yajanam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 30.0 yathā savyas tathā pitṛyajanam //
BaudhŚS, 2, 2, 31.0 yathā pitṛyajanaṃ tathā śmaśānakaraṇam //
Gopathabrāhmaṇa
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
Taittirīyasaṃhitā
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Mahābhārata
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 12, 257, 10.3 pāyasaiḥ sumanobhiśca tasyāpi yajanaṃ smṛtam //
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 129, 46.2 yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate //
Manusmṛti
ManuS, 10, 75.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
Liṅgapurāṇa
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 49, 16.2 pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā //
Nāṭyaśāstra
NāṭŚ, 1, 120.6 kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 9, 11.0 yaṣṭā yajanaṃ yaṣṭavyamiti //
PABh zu PāśupSūtra, 2, 9, 14.0 yajanaṃ bhāvanā //
PABh zu PāśupSūtra, 2, 9, 15.0 yajanam adhyayanadhyāpanasmaraṇādyam //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
Garuḍapurāṇa
GarPur, 1, 49, 2.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
Ānandakanda
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
Haribhaktivilāsa
HBhVil, 5, 363.2 kiṃ punar yajanaṃ tatra harisānnidhyakārakam //