Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
Chāndogyopaniṣad
ChU, 4, 16, 3.4 yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
Kauśikasūtra
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 27.0 tathā ha yajamānātpaśavo 'nutkrāmukā bhavanti //
Kāṭhakasaṃhitā
KS, 7, 10, 41.0 indro yajamānaḥ //
KS, 7, 10, 46.0 tvaṣṭā yajamānaḥ //
KS, 11, 2, 85.0 tān eva yajamāne dadhāti //
KS, 12, 4, 47.0 yat tārpyaṃ yajamānaḥ paridhatte //
KS, 12, 10, 68.0 vṛkau yajamānaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 6.0 yajamānasya paśūn pāhi //
MS, 1, 3, 38, 1.2 viṣṇus tvaṣṭā prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //
MS, 1, 4, 12, 8.0 utaitena yajamāno yajamānād bhrātṛvyāt pāpīyānt syād iti //
MS, 1, 5, 10, 14.0 dvipād yajamānaḥ //
MS, 1, 8, 8, 2.0 avartiṃ vā eṣā yajamānasyānutsahya niṣīdati //
MS, 2, 1, 11, 46.0 tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte //
MS, 2, 3, 7, 52.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 3, 8, 26.1 yajamānam ṛṣayā enasāhur vihāya prajām anutapyamānāḥ /
MS, 2, 3, 9, 11.0 vṛkau yajamānaḥ //
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 3, 1, 8, 28.0 dvipād yajamānaḥ //
MS, 3, 11, 4, 4.2 sa sutrāmā haviṣpatir yajamānāya saścata //
MS, 3, 11, 4, 5.1 savitā varuṇo dadhad yajamānāya dāśuṣe /
Taittirīyasaṃhitā
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 5, 1, 5, 81.1 sa etarhy adhvaryuṃ ca yajamānaṃ ca dhyāyati //
TS, 5, 1, 9, 24.1 dvipād yajamānaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 7.13 tena saśīrṣṇā yajñena yajamānaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 2.0 svayaṃjyotirātmā yajamānaḥ //
Vaitānasūtra
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
Ṛgveda
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 10, 17, 9.2 sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi //
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 122, 8.2 rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 125, 2.2 ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate //
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 175, 4.2 yajamānāya sunvate //
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 112, 8.1 tasmiṃśca yajamāne vai dharmātmani mahātmani /
MBh, 3, 86, 6.1 nṛgasya yajamānasya pratyakṣam iti naḥ śrutam /
MBh, 3, 88, 16.1 yajamānasya vai devāñjamadagner mahātmanaḥ /
MBh, 3, 121, 1.2 nṛgeṇa yajamānena someneha puraṃdaraḥ /
MBh, 3, 121, 12.2 gayasya yajamānasya tatra tatra viśāṃ pate //
MBh, 5, 33, 72.1 pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ /
MBh, 12, 29, 31.1 aṅgasya yajamānasya tadā viṣṇupade girau /
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 260, 26.1 ṛco yajūṃṣi sāmāni yajamānaśca ṣoḍaśaḥ /
MBh, 13, 23, 6.3 devaprasādād ijyante yajamānā na saṃśayaḥ //
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 14, 95, 13.1 agastyo yajamāno 'sau dadātyannaṃ vimatsaraḥ /
Manusmṛti
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
Rāmāyaṇa
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 38, 8.2 upādhyāyagaṇāḥ sarve yajamānam athābruvan //
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Agnipurāṇa
AgniPur, 4, 7.2 baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ //
Amarakośa
AKośa, 2, 413.2 yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 76.1 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām /
Kumārasaṃbhava
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
Kātyāyanasmṛti
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 28, 4.1 tasmāddhyeyaṃ tathā dhyānaṃ yajamānaḥ prayojanam /
LiPur, 1, 28, 5.2 yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ //
LiPur, 1, 28, 16.2 tejasā vāriṇā caiva yajamānaṃ tathā vinā //
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 2, 12, 28.1 yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
LiPur, 2, 12, 29.1 yajamānāhvayā yā sā tanuścāhutijā tayā /
LiPur, 2, 12, 43.2 ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā //
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 13, 17.1 yajamānātmako devo mahādevo budhaiḥ prabhuḥ /
LiPur, 2, 13, 18.1 ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 28, 74.1 yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
LiPur, 2, 37, 14.1 yajamānena kartavyaṃ sarvametadyathākramam /
LiPur, 2, 43, 8.2 yajamānaṃ samāhūya sarvābharaṇabhūṣitān //
Matsyapurāṇa
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 58, 15.2 yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā //
MPur, 58, 20.1 yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ /
MPur, 58, 29.1 udaṅmukho dakṣiṇato yajamāna upāviśet /
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 67, 8.2 āyāntu yajamānasya duritakṣayakārakāḥ //
MPur, 67, 20.1 yajamānasya śirasi nidadhyuste dvijottamāḥ /
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 93, 25.2 āyāntu yajamānasya duritakṣayakārakāḥ //
MPur, 93, 50.2 yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ //
MPur, 93, 59.1 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān /
MPur, 93, 62.2 suvarṇena samā kāryā yajamānena dakṣiṇā //
MPur, 93, 103.1 snānaṃ ca yajamānasya pūrvavatsvastivācanam /
MPur, 93, 103.2 dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak //
MPur, 106, 13.2 sthīyate tatra vai viṣṇuryajamānaḥ punaḥ punaḥ //
MPur, 112, 17.2 punardrakṣyasi rājendra yajamāno viśeṣataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
Viṣṇupurāṇa
ViPur, 3, 13, 25.1 praśnaśca tatrābhiratiryajamānadvijanmanām /
ViPur, 3, 15, 10.2 yajamāno na kurvīta doṣastatra mahānayam //
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
ViPur, 3, 18, 28.2 svapitā yajamānena kiṃ nu tasmānna hanyate //
ViPur, 4, 5, 14.2 yajamānāya varo dīyatām iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 121.2 devān saṃtarpya sa raso yajamānaṃ phalena ca //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 4, 5, 7.1 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum /
BhāgPur, 4, 5, 24.2 yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ //
BhāgPur, 4, 6, 51.1 jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ /
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 7, 18.1 adhvaryuṇāttahaviṣā yajamāno viśāmpate /
BhāgPur, 4, 13, 26.1 tamūcurvismitāstatra yajamānamathartvijaḥ /
BhāgPur, 4, 13, 29.2 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ /
BhāgPur, 4, 19, 7.2 dogdhi smābhīpsitānarthānyajamānasya bhārata //
BhāgPur, 4, 19, 11.1 carameṇāśvamedhena yajamāne yajuṣpatim /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.2 prabhṛtyuktās trayas teṣāṃ yajamānastu saptamaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 25.1 yajamānaṃ tathā somaṃ sūryaṃ ca mūrtinā saha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 211, 5.2 tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 15.2 tacchrutvā vacanaṃ tasya yajamānapurogamāḥ //