Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 6.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
MS, 1, 5, 5, 22.0 hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ //
MS, 1, 5, 5, 22.0 hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ //
MS, 2, 13, 5, 1.2 yajiṣṭham ṛñjase girā //
Taittirīyasaṃhitā
TS, 1, 5, 5, 4.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 15.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Ṛgveda
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 149, 4.2 hotā yajiṣṭho apāṃ sadhasthe //
ṚV, 2, 6, 6.2 yajiṣṭha hotar ā gahi //
ṚV, 3, 10, 7.1 agne yajiṣṭho adhvare devān devayate yaja /
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 4, 1, 4.2 yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat //
ṚV, 4, 1, 19.1 acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham /
ṚV, 4, 2, 1.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai //
ṚV, 4, 7, 1.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
ṚV, 4, 7, 5.2 raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ //
ṚV, 4, 8, 1.2 yajiṣṭham ṛñjase girā //
ṚV, 5, 14, 2.2 yajiṣṭham mānuṣe jane //
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 15, 6.2 yajiṣṭho havyavāhanaḥ //
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 21.2 yajiṣṭhaṃ havyavāhanam //
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 3.2 mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ //
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
ṚV, 10, 118, 9.2 yajiṣṭham mānuṣe jane //