Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 12, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 11.2 dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.5 agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke /
Ṛgveda
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 3, 4, 3.2 acchā namobhir vṛṣabhaṃ vandadhyai sa devān yakṣad iṣito yajīyān //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 6, 1, 2.1 adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san /
ṚV, 6, 1, 6.1 saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān /
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 52, 2.1 ahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti /
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 53, 2.1 arādhi hotā niṣadā yajīyān abhi prayāṃsi sudhitāni hi khyat /
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //