Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 4, 6, 5.0 yadi pravaset samiṣṭayajuṣā saha juhuyāt //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 2, 8.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
MS, 1, 7, 2, 9.0 tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti //
MS, 1, 8, 5, 8.0 yad vācā ca juhoti yajuṣā ca tan mithunam //
MS, 1, 8, 5, 48.0 pūṣāsīti yajur vadet //
MS, 1, 9, 2, 1.0 agnir yajurbhiḥ //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 11, 6, 27.0 pūrvam eva yajur uditam anu vadati //
MS, 1, 11, 7, 31.0 yajuṣaiva yujyante //
MS, 1, 11, 7, 32.0 yajuṣā vimucyante //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 11, 35.0 tāṃ devā etena yajuṣāvṛñjata //
MS, 2, 4, 3, 74.0 sahasraṃ vā asmai tat prāyacchad ṛcaḥ sāmāni yajūṃṣi //
MS, 2, 4, 5, 29.0 yat tārpyāṇi viṣīvyanti yajuṣāṃ tad rūpam //
MS, 2, 7, 8, 4.7 yajūṃṣi nāma /
MS, 2, 11, 6, 21.0 stomaś ca yajuś ca //
MS, 3, 1, 8, 3.0 sa etad yajur apaśyat //
MS, 3, 1, 8, 25.0 tasmād etāni paṅktimanti yajūṃṣi //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 11, 8, 2.8 brahma tvā yajurbhiḥ /
MS, 3, 11, 8, 2.9 yajūṃṣi tvā sāmabhiḥ /