Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
Chāndogyopaniṣad
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 1.2 atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //