Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Mātṛkābhedatantra

Aitareyabrāhmaṇa
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 5.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
Atharvaprāyaścittāni
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
Atharvaveda (Śaunaka)
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
Chāndogyopaniṣad
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
Gopathabrāhmaṇa
GB, 1, 1, 29, 7.0 yajuṣāṃ vāyur devatam //
GB, 1, 2, 24, 11.2 antarikṣaṃ vai yajuṣām āyatanam //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 3, 9.0 tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām //
GB, 1, 5, 25, 9.1 vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 18.0 bhuva iti yajuṣāṃ svariti sāmnām //
Kāṭhakasaṃhitā
KS, 12, 4, 27.0 yajuṣāṃ vā etad rūpaṃ yat tārpyāṇi viṣīvyanti //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 29.0 yat tārpyāṇi viṣīvyanti yajuṣāṃ tad rūpam //
Vasiṣṭhadharmasūtra
VasDhS, 13, 30.1 ṛgyajuṣāṃ ca sāmaśabde vā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 5, 2, 1.6 sa yajuṣāṃ lokaḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 1, 1.1 ṛcāṃ mūrdhānaṃ yajuṣām uttamāṅgam /
Mahābhārata
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 3, 27, 3.1 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ /
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 13, 14, 159.1 sāmavedaśca vedānāṃ yajuṣāṃ śatarudriyam /
Manusmṛti
ManuS, 11, 263.1 ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 235.2 sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam //
KūPur, 1, 19, 68.1 adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam /
KūPur, 2, 7, 12.2 vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam //
Liṅgapurāṇa
LiPur, 1, 17, 70.1 evamomomiti proktamityāhuryajuṣāṃ varāḥ /
LiPur, 1, 17, 70.2 yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram //
LiPur, 1, 26, 25.1 yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā /
Matsyapurāṇa
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 21.2 vaiśampāyana evaiko niṣṇāto yajuṣām uta //
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 4, 1, 6.1 tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ /
Mātṛkābhedatantra
MBhT, 11, 39.1 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param /
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /