Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Ca, Cik., 3, 18.2 yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān //
Ca, Cik., 3, 21.1 tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Ca, Cik., 1, 4, 41.2 yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam //