Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 3, 3, 6.0 sa eṣa vācaś cittasyottarottarikramo yad yajñaḥ //
AĀ, 2, 3, 3, 7.0 sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 5, 1, 1, 14.9 annam iva vibhu yajña iva prabhur bhūyāsam /
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 3, 2, 12.1 lokam brahmavarcasam abhayaṃ yajñasamṛddhiṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 1, 2, 2.0 anuvittayajño rādhnoti ya evaṃ veda //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 5, 13.0 paṅktī yajñakāmaḥ kurvīta //
AB, 1, 5, 14.0 pāṅkto vai yajñaḥ //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 11, 6.0 tāvataiva yajño 'saṃsthitaḥ //
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 22.0 tā te viśvā paribhūr astu yajñaṃ //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 35.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 14.0 yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 16, 21.0 yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 16, 29.0 yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 16, 35.0 yajñena yajñam ayajanta devā ity uttamayā paridadhāti //
AB, 1, 16, 35.0 yajñena yajñam ayajanta devā ity uttamayā paridadhāti //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 46.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 9.0 pīpivāṃsam aśvinā gharmam acchety abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 26, 2.0 sakṛd atikramyāśrāvayati yajñasyābhikrāntyā anapakramāya //
AB, 1, 28, 12.0 vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 3.0 pretāṃ yajñasya śaṃbhuveti tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 4, 15.0 svāhākṛtīr yajati pratiṣṭhā vai svāhākṛtayaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 12, 6.0 imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 8.0 saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda //
AB, 2, 20, 11.0 āpo vai yajño 'vido yajñam ity eva tad āha //
AB, 2, 20, 11.0 āpo vai yajño 'vido yajñam ity eva tad āha //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 22, 8.0 mukhaṃ vā etad yajñasya yad bahiṣpavamānaḥ //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 5.0 sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 3, 9, 1.0 yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam //
AB, 3, 10, 6.0 sarvato yajñasya peśasā śobhate ya evaṃ veda //
AB, 3, 11, 2.0 paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 3, 11, 21.0 manasā vai yajñas tāyate manasā kriyate //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 39, 7.0 taṃ yathā samudraṃ srotyā evaṃ sarve yajñakratavo 'piyanti //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 4, 6, 3.0 andhasvatyaḥ pītavatyo madvatyas triṣṭubho yājyā bhavanty abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 26, 3.0 yajño vā āhavanīyaḥ svargo loka āhavanīyaḥ //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 5, 30, 2.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 30, 5.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 31, 5.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 9, 2.0 aindrīr anvāhaindro vai yajñaḥ //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 2.0 aindrīr anvāhaindro vai yajñas triṣṭubho 'nvāha traiṣṭubham vai mādhyaṃdinaṃ savanam //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 9, 14.0 tad eṣābhi yajñagāthā gīyate //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 21, 2.0 tad eṣābhi yajñagāthā gīyate //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
Atharvaprāyaścittāni
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 1, 5, 14.1 pṛthivīṃ turīyaṃ manuṣyān yajño 'gāt /
AVPr, 1, 5, 15.5 devān yajño 'gāt /
AVPr, 1, 5, 17.0 yad vai yajñasya viriṣṭaṃ tad vaiṣṇavaṃ //
AVPr, 1, 5, 19.0 yajñasya vā ṛddhiḥ //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 4, 16.1 utthitām anumantrayata udasthād devy adite devān yajñena bodhaya /
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 6, 1.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi //
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 9, 23.1 yajña eti vitataḥ kalpamānaḥ /
AVPr, 2, 9, 27.0 yajña eti vitataḥ kalpamāna ity etayarcā //
AVPr, 3, 1, 8.0 yajño hūyamānaḥ //
AVPr, 3, 1, 30.0 yajñasya pramābhīmonmā pratimā vedyāṃ kriyamāṇāyām //
AVPr, 3, 2, 15.0 yajñasya mithunaṃ pannejaneṣu //
AVPr, 3, 2, 17.0 yajñasya saṃtatir vasatīvarīṣv abhihriyamāṇāsu //
AVPr, 3, 3, 16.0 yajño dakṣiṇāyām //
AVPr, 3, 3, 27.0 ahar yajñaḥ //
AVPr, 3, 4, 3.0 tvāṃ yajño viṣṇur iti ca //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 10, 4.1 etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta /
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 2, 12.0 yajño yajñasya prāyaścittir bhavatīti //
AVPr, 4, 2, 12.0 yajño yajñasya prāyaścittir bhavatīti //
AVPr, 6, 1, 6.0 śiro yajñasya pratidhīyatām amṛtaṃ devatāmayaṃ //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 8.0 ātmā yajñasyeti catasṛbhir juhuyāt //
AVPr, 6, 3, 9.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
AVPr, 6, 4, 12.0 yena yajñena kāmayeta tena yajeta //
AVPr, 6, 5, 5.0 yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 8, 3.1 trayastriṃśad vai yajñasya tanvaḥ /
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 9, 15.2 yajñāya svāhā /
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 38, 2.2 yajño bhaga iva yāmeṣu deveṣu varuṇo yathā //
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 81, 1.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 1, 88, 1.1 yajñapatim ṛṣaya enasāhur nirbhaktā bhāgād anutapyamānāḥ /
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 96, 2.1 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 106, 5.2 sarvān yajñān saṃpṛñcatīṣam ūrjaṃ na ā bhara //
AVP, 4, 33, 3.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVP, 4, 33, 4.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVP, 5, 4, 10.2 imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 11, 9.1 pṛthivī saha yajñair nakṣatraiḥ saha sūryaḥ /
AVP, 5, 14, 2.1 āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 10, 2, 8.1 tvayīndriyaṃ tvayi varcas tvayi yajño adhiśritaḥ /
AVP, 10, 11, 6.1 yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati /
AVP, 12, 10, 2.2 sarasvān asyā yajñasya vaśāyā adhi jajñire //
AVP, 12, 10, 7.2 aniṣṭyeṣṭim abhijāyamānā yajñasya mātrām abhikalpamānā //
AVP, 12, 16, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 15, 1.2 imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 1, 20, 1.1 adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ /
AVŚ, 2, 35, 2.1 yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam /
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 2, 35, 5.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
AVŚ, 3, 10, 7.3 sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara //
AVŚ, 3, 20, 5.1 tvaṃ no agne agnibhir brahma yajñaṃ vardhaya /
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 14, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
AVŚ, 4, 15, 16.2 tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu //
AVŚ, 4, 23, 2.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVŚ, 4, 23, 3.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 34, 1.2 chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ //
AVŚ, 4, 34, 5.1 eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 3, 11.2 imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī //
AVŚ, 5, 6, 8.1 mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam //
AVŚ, 5, 12, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ //
AVŚ, 5, 12, 7.1 daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 12.1 aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau /
AVŚ, 5, 26, 12.2 bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā //
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 5, 27, 8.2 ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ //
AVŚ, 5, 27, 12.2 indrāya yajñaṃ viśve devā havir idaṃ juṣantām //
AVŚ, 6, 35, 2.1 vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa /
AVŚ, 6, 36, 2.2 yajñasya vaya uttiran //
AVŚ, 6, 48, 1.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 2.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 3.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 114, 2.2 yajñaṃ yad yajñavāhasaḥ śikṣanto nopaśekima //
AVŚ, 6, 114, 2.2 yajñaṃ yad yajñavāhasaḥ śikṣanto nopaśekima //
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 5, 1.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
AVŚ, 7, 5, 2.1 yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ /
AVŚ, 7, 5, 4.1 yat puruṣeṇa haviṣā yajñaṃ devā atanvata /
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 20, 1.1 anv adya no 'numatir yajñaṃ deveṣu manyatām /
AVŚ, 7, 20, 4.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 7, 20, 5.2 bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 7, 54, 1.2 ete sadasi rājato yajñaṃ deveṣu yacchataḥ //
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 9.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
AVŚ, 7, 79, 1.2 tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram //
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 97, 1.2 dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam //
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 6.1 eṣa te yajño yajñapate sahasūktavākaḥ /
AVŚ, 7, 97, 6.1 eṣa te yajño yajñapate sahasūktavākaḥ /
AVŚ, 7, 97, 8.1 manasas pata imaṃ no divi deveṣu yajñam /
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
AVŚ, 8, 3, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 8, 10, 4.2 yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 15.1 apo vāmadevyena yajñaṃ yajñāyajñiyena //
AVŚ, 8, 10, 17.1 apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya evaṃ veda //
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 5, 17.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
AVŚ, 9, 5, 21.2 eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 6, 5.1 yā eva yajña āpaḥ praṇīyante tā eva tāḥ //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 9, 6, 28.1 prājāpatyo vā etasya yajño vitato ya upaharati //
AVŚ, 9, 6, 38.1 aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam //
AVŚ, 9, 6, 38.1 aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 3, 23.1 yathā yaśo yajamāne yathāsmin yajña āhitam /
AVŚ, 10, 5, 31.1 viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 10, 10, 2.2 śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt //
AVŚ, 10, 10, 3.2 śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam //
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
AVŚ, 10, 10, 20.2 pājasyāj jajñe yajña stanebhyo raśmayas tava //
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 25.1 vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat /
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 3, 53.1 teṣāṃ prajñānāya yajñam asṛjata //
AVŚ, 11, 6, 14.1 yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā /
AVŚ, 11, 7, 6.2 ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari //
AVŚ, 11, 7, 8.2 utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 7, 10.2 otaṃ nihitam ucchiṣṭe yajñasyāṇūni vidyayā //
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 15.1 upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ /
AVŚ, 11, 7, 19.2 ucchiṣṭe yajñā hotrāḥ paśubandhās tad iṣṭayaḥ //
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 12, 4, 32.1 svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ /
AVŚ, 12, 4, 41.1 yā vaśā udakalpayan devā yajñād udetya /
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 48.2 tasmādghraṃsas tasmāddhimas tasmād yajño 'jāyata //
AVŚ, 13, 1, 55.1 sa yajñaḥ prathamo bhūto bhavyo ajāyata /
AVŚ, 13, 1, 59.1 mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
AVŚ, 13, 1, 60.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 13, 4, 40.0 sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam //
AVŚ, 13, 4, 40.0 sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam //
AVŚ, 13, 4, 40.0 sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam //
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 4.0 taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 16, 6.0 yo 'sya ṣaṣṭho 'pānaḥ sa yajñaḥ //
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 16, 9, 4.0 vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi //
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 42.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
AVŚ, 18, 2, 28.2 parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt //
AVŚ, 18, 2, 35.2 tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām //
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 4, 2.1 devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
AVŚ, 18, 4, 13.1 yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 46.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 5.1 dviyajñopavītī //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 50.1 vacanād yajñe camasapātrānām //
BaudhDhS, 1, 10, 29.1 ayajñenāvivāhena vedasyotsādanena ca /
BaudhDhS, 1, 15, 15.0 antareṇa cātvālotkarau yajñasya tīrtham //
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 3, 1, 19.3 prasiddhaḥ pañcānāṃ mahatāṃ yajñānām anuprayogaḥ /
BaudhDhS, 3, 1, 21.1 tasyādhyāpanayājanapratigrahā nivartante 'nye ca yajñakratava iti //
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.1 juṣṭo damūnā atithiduroṇa imaṃ no yajñam upayāhi vidvān /
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 2, 5, 8.1 yajñopavītinam apa ācamayyātha devayajanamudānayati //
BaudhGS, 2, 6, 4.1 mantrabrāhmaṇe yajñasya pramāṇam //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 9, 3.1 vijñāyate yajño vā eṣa pañcamo yad atithiḥ //
BaudhGS, 2, 9, 8.1 etebhyo yasya pañcabhyo yajña eko 'pi hīyate /
BaudhGS, 2, 9, 11.2 kūśmāṇḍyas tatra hotavyo hutvā yajñasamṛddhaye //
BaudhGS, 2, 9, 12.2 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati //
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 11, 2.4 yajñaṃ pāhi vibhāvaso svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 1, 2, 2.0 ādāyābhimantrayate yajñasya ghoṣad asi iti //
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 7, 7.0 adhivadate dhānyam asi dhinuhi devān dhinuhi yajñam dhinuhi yajñapatim dhinuhi māṃ yajñaniyam iti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 3, 18.0 tasmād agnihotrasya yajñakrator eka ṛtvik //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 22.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke vā //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 18, 2, 5.0 sa vā eṣa naimārjano yajñaḥ //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 14, 19.0 yo vā jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 19.1 yajño vā eṣa pañcamo yad atithiḥ //
BhārGS, 3, 15, 9.1 etebhyo yasya pañcabhyo yajña eko'pi hīyate /
BhārGS, 3, 15, 12.2 kūśmāṇḍyas tatra hotavyā hutvā yajñasamṛddhaye /
BhārGS, 3, 15, 12.4 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati /
BhārGS, 3, 15, 12.9 pitṝṇāṃ pitṛyajñena bhūtiyajñena bhūtīnām /
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 10.0 yajñopavīty eva daiveṣu karmasu bhavati //
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 5, 13.3 trīn paridhīṃs tisraḥ samidho yajñāyur anusaṃcarān /
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 17, 3.1 vijñāyate tasmād vāraṇo yajñāpacāraḥ /
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 18, 6.3 apo devīḥ praṇayāmi yajñaṃ saṃsādayantu naḥ /
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 5, 5.1 nidhāyopasaminddhe yajñaḥ pratyaṣṭhāt /
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.2 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāhā /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.4 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti //
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 25.5 tasmād yajñe svaravantaṃ didṛkṣanta eva /
BĀU, 1, 4, 17.18 sa eṣa pāṅkto yajñaḥ /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 3, 1, 1.1 janako ha vaideho bahudakṣiṇena yajñeneje /
BĀU, 3, 1, 3.3 vāg vai yajñasya hotā /
BĀU, 3, 1, 4.3 cakṣur vai yajñasyādhvaryuḥ /
BĀU, 3, 1, 5.3 prāṇo vai yajñasyodgātā /
BĀU, 3, 1, 6.3 mano vai yajñasya brahmā /
BĀU, 3, 1, 7.1 yājñavalkyeti hovāca katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
BĀU, 3, 7, 1.2 madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ /
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 3, 9, 6.5 katamo yajña iti /
BĀU, 3, 9, 21.4 yajña iti /
BĀU, 3, 9, 21.5 kasmin nu yajñaḥ pratiṣṭhita iti /
BĀU, 4, 4, 21.12 tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
Chāndogyopaniṣad
ChU, 1, 10, 7.3 tān khāditvāmuṃ yajñaṃ vitatam eyāya //
ChU, 2, 23, 1.2 yajño 'dhyayanaṃ dānam iti prathamaḥ /
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 16, 1.1 puruṣo vāva yajñaḥ /
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.4 tasmād eṣa eva yajñaḥ /
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 3.4 yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 17, 4.2 ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 11, 4, 9.0 āhriyamāṇe bhakṣe pratilomair ārohaṇīyair avaruhya japen mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhir iti //
DrāhŚS, 12, 1, 3.0 pākayajñā ityācakṣata ekāgnau yajñān //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 21.0 pratyakṣabhakṣaṃ sve yajñe //
DrāhŚS, 13, 1, 9.0 paścimena vedī cātvālaṃ ca sve yajñe //
DrāhŚS, 13, 1, 10.0 haviryajñeṣv eṣa saṃcara uttareṇa vihāraṃ karmabhyaḥ //
DrāhŚS, 13, 2, 6.0 dakṣiṇena dakṣiṇāgnim uttareṇa dakṣiṇāgniṃ sve yajñe //
DrāhŚS, 15, 3, 20.0 avabhṛthād udetyānuṣyād yajñaśeṣam //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 5, 8.1 devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma //
GautDhS, 1, 5, 26.1 yajñavivāhayor arvāk //
GautDhS, 1, 5, 39.1 yajñe saṃvṛtaś cet //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 9, 54.1 na yajñam avṛto gacchet //
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
GautDhS, 3, 4, 10.1 anyayajñe 'pyagniṣṭudantaś cet //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 2.0 yajñopavītinācāntodakena kṛtyam //
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 4, 21.0 yajñād eva nivartate //
GobhGS, 1, 6, 17.0 bhāṣeta yajñasaṃsiddhim //
GobhGS, 1, 9, 3.0 brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante //
GobhGS, 2, 1, 19.0 prāvṛtāṃ yajñopavītinīm abhyudānayan japet somo 'dadad gandharvāyeti //
GobhGS, 4, 10, 21.0 anyatra yajñāt //
GobhGS, 4, 10, 26.0 punar yajñavivāhayoś ca punar yajñavivāhayoś ca //
GobhGS, 4, 10, 26.0 punar yajñavivāhayoś ca punar yajñavivāhayoś ca //
Gopathabrāhmaṇa
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā //
GB, 1, 1, 13, 16.0 tad vai yajñasya viriṣṭam ity ācakṣate //
GB, 1, 1, 13, 17.0 yajñasya viriṣṭam anu yajamāno viriṣyate //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 14, 3.0 yajñasya no viriṣṭaṃ saṃdhehīti //
GB, 1, 1, 14, 6.0 yajñavāstu ca samprokṣati //
GB, 1, 1, 14, 7.0 athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 14, 9.0 yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 22, 7.0 eṣaiva yajñasya purastād yujyate //
GB, 1, 1, 22, 9.0 sarvata etayā yajñas tāyate //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 33, 34.0 yajña eva savitā dakṣiṇāḥ sāvitrī //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 14.0 teṣāṃ yajña eva parārdhyaḥ //
GB, 1, 1, 38, 2.0 ayaṃ yajño vedeṣu pratiṣṭhitaḥ //
GB, 1, 1, 39, 3.0 sa yajñaḥ //
GB, 1, 1, 39, 4.0 adbhir yajñaḥ praṇīyamānaḥ prāṅ tāyate //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 9, 16.0 etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti //
GB, 1, 2, 9, 31.0 tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 9, 38.0 apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate //
GB, 1, 2, 9, 39.0 antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti //
GB, 1, 2, 9, 44.0 evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 1, 2, 14, 7.0 eṣa yajñaḥ //
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 17, 9.0 tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 2.0 tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhāḥ //
GB, 1, 3, 1, 5.0 taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti //
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 1.0 prajāpatir yajñam atanuta //
GB, 1, 3, 2, 4.0 sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 3, 2, 8.0 manasā caiva hi vācā ca yajño vartate //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 2, 12.0 yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 3, 10.0 athāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 3, 13.0 yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 21.0 pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 15, 1.0 priyamedhā ha vai bharadvājā yajñavido manyamānāḥ //
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 1, 3, 19, 24.0 yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti //
GB, 1, 3, 20, 2.0 tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya //
GB, 1, 3, 20, 8.0 mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti //
GB, 1, 3, 21, 3.0 na paurṇamāsena yajñena yajeta //
GB, 1, 3, 21, 6.0 na pitṛyajñena yajeta //
GB, 1, 3, 21, 12.0 na paśubandhena yajñena yajeta //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 6, 8.0 prāṇair yajñas tāyate //
GB, 1, 4, 20, 14.0 prāṇair yajñas tāyate //
GB, 1, 4, 23, 17.0 tāni ha vā etāni yajñāraṇyāni yajñakṛntatrāṇi //
GB, 1, 4, 23, 17.0 tāni ha vā etāni yajñāraṇyāni yajñakṛntatrāṇi //
GB, 1, 4, 24, 6.0 daśākṣarā virāḍ virājo yajñaḥ //
GB, 1, 4, 24, 11.0 prāṇair yajñas tāyate //
GB, 1, 4, 24, 16.0 gāyatrī yajñaḥ //
GB, 1, 4, 24, 21.0 chandobhir yajñas tāyate //
GB, 1, 4, 24, 31.0 pāṅkto yajñaḥ //
GB, 1, 4, 24, 36.0 vedair yajñas tāyate //
GB, 1, 4, 24, 40.0 triṣavaṇo vai yajñaḥ //
GB, 1, 4, 24, 41.0 savanair yajñas tāyate //
GB, 1, 4, 24, 47.0 puruṣo vai yajñaḥ //
GB, 1, 5, 7, 1.0 athāto yajñakramāḥ //
GB, 1, 5, 7, 18.0 te vā ete yajñakramāḥ //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 21.0 saiṣā saṃvatsare yajñakratūnām apītiḥ //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 3.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 5.0 tad ayātayāma madhye yajñasyāpaśyan //
GB, 1, 5, 10, 8.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 15.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 19.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 26.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 30.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 34.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
GB, 1, 5, 24, 6.2 mā vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt //
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 1, 5, 24, 15.1 ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan /
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 3.1 nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre /
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 1, 5, 25, 14.2 sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā //
GB, 2, 1, 1, 5.0 ariṣṭaṃ yajñaṃ tanutād iti //
GB, 2, 1, 1, 9.0 etad vai yajñasya dvāram //
GB, 2, 1, 1, 12.0 etad vai yajñasya dvitīyaṃ dvāram //
GB, 2, 1, 1, 14.0 yat paridhayaḥ paridhīyante yajñasya gopīthāya //
GB, 2, 1, 1, 15.0 paridhīn paridhatte yajñasya sātmatvāya //
GB, 2, 1, 2, 1.0 prajāpatir vai rudraṃ yajñān nirabhajat //
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 2, 4.0 sa yajñam abhyāyamyāvidhyat //
GB, 2, 1, 2, 25.0 taṃ yajña evākalpayat //
GB, 2, 1, 2, 31.0 taṃ yajña evākalpayat //
GB, 2, 1, 3, 9.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
GB, 2, 1, 3, 26.0 yat samayābhihared anabhividdhaṃ yajñasyābhividhyet //
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 1, 4, 5.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 1, 4, 12.0 vāci vai yajñaḥ śritaḥ //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
GB, 2, 1, 4, 21.0 parāṅ eva hy etarhi yajñaḥ //
GB, 2, 1, 4, 28.0 sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
GB, 2, 1, 4, 29.0 yajñāya ca yajamānāya ca paśūnām āptyai //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 6, 9.0 dakṣiṇāvataiva yajñena yajate //
GB, 2, 1, 8, 1.0 ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 3.0 darśapūrṇamāsau vai yajñasyāvasānadarśau //
GB, 2, 1, 11, 4.0 neṣṭir bhavati na yajñaḥ //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 12, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
GB, 2, 1, 12, 3.0 devatāś caiva yajñaṃ cārabhata ṛddhyai //
GB, 2, 1, 18, 15.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 1, 19, 6.0 atho bhaiṣajyayajñā vā ete yac cāturmāsyāni //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 7.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 15.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 26, 16.0 yajñasyaiva śāntir yajamānasya bhaiṣajyāya //
GB, 2, 2, 3, 2.0 pāṅkto yajñaḥ //
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 5, 14.2 saṃvatsaraviriṣṭaṃ tad yatra yajño viriṣyate //
GB, 2, 2, 5, 15.1 dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ /
GB, 2, 2, 5, 16.1 catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ /
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddham //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 33.0 ātmā vai sa yajñasyeti vijñāyate //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 35.0 śiro ha vā etad yajñasya yat pravargyaḥ //
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 10, 6.0 ahaṃ vāva sarvato yajñaṃ veda ya etān veda //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 11.0 devatāsv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 10, 12.0 yajñārtiṃ pratijuhuyāt //
GB, 2, 2, 10, 14.0 trayastriṃśad vai yajñasya tanva iti //
GB, 2, 2, 10, 17.0 yajñaś caturthaḥ //
GB, 2, 2, 10, 18.0 stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam //
GB, 2, 2, 10, 18.0 stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 24.0 ṛdhyante ha vā asya stomā yajñe //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 6.0 tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti //
GB, 2, 2, 11, 7.0 taṃ tira upary asurebhyo yajñam atanvata //
GB, 2, 2, 11, 8.0 tam eṣāṃ yajñam asurā nānvavāyan //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 11, 13.0 etāvān vai yajño yāvān eṣa yajñas taṃ vṛṅkte //
GB, 2, 2, 11, 13.0 etāvān vai yajño yāvān eṣa yajñas taṃ vṛṅkte //
GB, 2, 2, 11, 14.0 sayajño bhavati //
GB, 2, 2, 11, 15.0 ayajña itaraḥ //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 13, 12.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 15.0 manuṣyebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 18.0 lokeṣv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 13, 24.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 30.0 oṣadhīṣv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 15, 8.0 tato yajñaḥ //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 15, 15.0 tato yajñaḥ //
GB, 2, 2, 16, 1.0 devā yajñaṃ parājayanta //
GB, 2, 2, 16, 3.0 tad etad yajñasyāparājitaṃ yad āgnīdhram //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 2, 16, 12.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 2, 16, 15.0 yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 17, 6.0 tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām //
GB, 2, 2, 17, 9.0 yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai //
GB, 2, 2, 18, 1.0 prajāpatir vai yajñaḥ //
GB, 2, 2, 18, 8.0 tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 24, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 3, 6, 11.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 10.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 12.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
GB, 2, 3, 13, 1.0 mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 1.0 indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 8.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 15, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām //
GB, 2, 3, 15, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 16, 14.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 3.0 yajñaṃ vā etad dakṣayanti //
GB, 2, 3, 18, 2.0 yajñamukhaṃ vā agnīt //
GB, 2, 3, 18, 3.0 yajñamukhenaiva tad yajñamukhaṃ samardhayati //
GB, 2, 3, 18, 3.0 yajñamukhenaiva tad yajñamukhaṃ samardhayati //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 3, 23, 1.0 tad āhuḥ kiṃdevatyo yajña iti //
GB, 2, 3, 23, 3.0 aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca //
GB, 2, 3, 23, 23.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 4, 3.0 pāṅkto yajñaḥ //
GB, 2, 4, 4, 11.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 4, 6, 15.0 yajño vai viṣṇuḥ //
GB, 2, 4, 6, 16.0 yajña evainam antataḥ pratiṣṭhāpayati //
GB, 2, 4, 7, 8.0 trivṛddhi yajñaḥ //
GB, 2, 4, 7, 14.0 pāṅkto yajñaḥ //
GB, 2, 4, 7, 15.0 yajñam evāvarunddhe //
GB, 2, 4, 12, 7.0 yo vai prajāpatiḥ sa yajñaḥ //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 20.0 indrābṛhaspatyor eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 4, 17, 16.0 indrāviṣṇor eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 4, 18, 20.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 5, 6, 11.0 tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
GB, 2, 5, 9, 24.0 pitaiṣa yajñānām //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 6, 35.0 tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ //
GB, 2, 6, 6, 36.0 pratanumeṣāṃ yajñaṃ haniṣyāma iti //
GB, 2, 6, 7, 22.0 yajño viṣṇuḥ //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
GB, 2, 6, 15, 12.0 vairājo yajñaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 6.0 dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabhate //
HirGS, 1, 16, 16.2 yady upaspṛśed duriṣṭaṃ yajñasya pratimuñcīta /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 17, 4.4 prati dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 6, 2.2 śuciḥ śuklam anārdram ācchādya yajñopavītī //
JaimGS, 1, 9, 7.0 kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ tithim iti yajate //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 19, 29.0 yajño vai viṣṇuḥ //
JaimGS, 1, 19, 30.0 yajño mopanamed iti //
JaimGS, 1, 20, 20.5 anvadya no 'numatir yajñaṃ deveṣu manyatām /
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 1, 23.0 akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 3.1 tad yajñam abhyatyanayat /
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 14, 5.1 tata evainaṃ yajña upanaṃsyati //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 19, 2.5 śraddhā yajño dakṣiṇā eṣa udgīthaḥ /
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 14, 8.2 sa yajñenaiva jāyate /
JUB, 3, 16, 1.1 ayaṃ vāva yajño yo 'yam pavate /
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 5.2 ardhaṃ hi te tarhi yajñasyāntarīyuḥ //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 4, 2, 1.1 puruṣo vai yajñaḥ /
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
JUB, 4, 9, 1.1 puruṣo vai yajñaḥ puruṣo hodgīthaḥ /
JUB, 4, 27, 7.3 yajña eva savitā /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra vā chandāṃsi tad yajñaḥ /
JUB, 4, 28, 3.2 yajño vai pracodayati /
JUB, 4, 28, 5.2 yajño vai pracodayati /
Jaiminīyabrāhmaṇa
JB, 1, 3, 9.0 etemaṃ yajñaṃ saṃbharāmeti //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 39, 14.0 sroto haiva sa yajñānāṃ bhavati //
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 48, 4.0 pariśiṣṭāni yajñapātrāṇy upari dadhati //
JB, 1, 48, 7.0 yajñapātreṣu sarpir āsiñcanti //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 67, 1.0 asthūrir vā eṣa yajñaḥ puruṣasammitaḥ //
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 67, 21.0 jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 67, 21.0 jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 11.0 tayāparigṛhītayā yajñaṃ tanute //
JB, 1, 82, 12.0 vācā hy ūrdhvo yajñas tāyate //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 83, 10.0 yajño vāva daivyo vājī //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 85, 9.0 adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya //
JB, 1, 85, 18.0 pāṅkto yajñaḥ //
JB, 1, 85, 20.0 tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 90, 15.0 yajño vai gobhir bhaṅgaḥ //
JB, 1, 90, 17.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 93, 21.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 25.0 yajño vai śukraḥ //
JB, 1, 93, 27.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 94, 4.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 11.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 14.0 yajño vai śukraḥ //
JB, 1, 94, 16.0 yajñaṃ caivaibhya etena prajāṃ cāvarunddhe //
JB, 1, 94, 19.0 samāvaty enau yajñasyāśīr āgacchati //
JB, 1, 103, 3.0 apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 106, 9.0 aindrāgno yajñaḥ //
JB, 1, 109, 6.0 aindrāgno yajñaḥ //
JB, 1, 110, 15.0 indrāgnī yajñasya devatā //
JB, 1, 110, 16.0 svāyām evaitad devatāyāṃ prātassavane yajñaṃ pratiṣṭhāpayanti //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 113, 5.0 tato vai devān yajñasyāhutir agacchat //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 116, 7.0 yajño vā andhaḥ //
JB, 1, 116, 8.0 yajñasyaivārambhaḥ //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 2.0 pavamāno vāva yajñaḥ //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 7.0 pavamāno vāva yajñaḥ //
JB, 1, 119, 10.0 yajñasyaiva tat pratiṣṭhāṃ dadhāti //
JB, 1, 119, 11.0 prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 120, 1.0 trīṇi ha vai chandāṃsi yajñaṃ vahanti gāyatrī triṣṭub jagatī //
JB, 1, 129, 15.0 yajño vāva devarathaḥ //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 131, 17.0 pāṅkto yajñaḥ //
JB, 1, 131, 19.0 yajñe caiva tat paśuṣu ca pratitiṣṭhati //
JB, 1, 135, 11.0 saṃvatsaraḥ prajāpatir yajñaḥ //
JB, 1, 135, 12.0 saṃvatsaram evaitena prajāpatiṃ yajñam āpnoti //
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 153, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 153, 20.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 153, 21.0 yajñena ca vāva te tān stomena cākālayanta //
JB, 1, 153, 22.0 yajñena caiva stomena ca dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 155, 15.0 ta ime lokā vyavṛhyanta vi yajño 'vṛhyata //
JB, 1, 155, 16.0 te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti //
JB, 1, 155, 19.0 tenemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 22.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 155, 23.0 yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 23.0 yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 26.0 sadevo hāsya yajño bhavati //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 160, 1.0 tāsu sabhaṃ yajñasyaiva sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 161, 3.0 tāṃ tvai yajñād bahirdhā kuryuḥ //
JB, 1, 161, 4.0 tām evaitad yajñasya madhyata ābhajanti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 166, 30.0 daivy eṣā naur yad yajñaḥ //
JB, 1, 166, 32.0 auśanaṃ purastād bhavati kāvam upariṣṭād yajñasyaivāriṣṭyai //
JB, 1, 166, 39.0 sa haiṣa saṃvatsara eva vyūḍho yad yajñaḥ //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 169, 2.0 sāmann evaitad yajñaṃ pratiṣṭhāpayanti //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 169, 10.0 yajñeti dve akṣare gireti dve poprim iti dve //
JB, 1, 170, 4.0 yajñe yajñe no bhaviṣyatīty abruvan //
JB, 1, 170, 4.0 yajñe yajñe no bhaviṣyatīty abruvan //
JB, 1, 170, 11.0 agnir vā eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 2.0 yajñāyajñīyaṃ vāva yajñasyodhaḥ //
JB, 1, 173, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 173, 12.0 eṣa ha vai yajño yajño yad yajñāyajñīyam //
JB, 1, 173, 12.0 eṣa ha vai yajño yajño yad yajñāyajñīyam //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 177, 8.0 vṛddha iva hy etarhi yajño bhavati //
JB, 1, 178, 2.0 tad yajñasya chidram //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 14.0 yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti //
JB, 1, 179, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 179, 2.0 te devā asurān yajñān niravāghnan //
JB, 1, 179, 6.0 etāvān vāva yajño yāvān agniṣṭomaḥ //
JB, 1, 181, 4.0 etāvān vāva yajño yāvān agniṣṭomaḥ //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 181, 7.0 tad yajñasya chidram //
JB, 1, 181, 11.0 yajñam evāsmiṃs tat samyañcaṃ dadhati //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 225, 1.0 yajñastanau vā ete sāmanī //
JB, 1, 225, 2.0 etābhyāṃ vā indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 35.0 yajño vai paṅktiḥ //
JB, 1, 229, 36.0 punar evainaṃ yajña upanamati //
JB, 1, 233, 1.0 virāṭsampadaiva yajñena yajetety āhuḥ //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 3.0 tad āhuḥ kuto yajñam atathāḥ kvainaṃ pratyatiṣṭhipa iti //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 250, 10.0 sa eṣa iḍānto yajñaḥ saptanābhiḥ //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 254, 65.0 sa eṣo 'pahatapāpmā yajña eva pratyakṣam //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
JB, 1, 257, 5.0 sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ //
JB, 1, 257, 12.0 taddha nagariṇaṃ dālbhyaṃ brāhmaṇaḥ papraccha kadryaṅ yajña iti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 258, 3.0 śakalo ha gaupāyano yajñaṃ mimāna iyāya //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 5.0 tad āhuḥ kuto yajñasyāṇiṣṭham iti //
JB, 1, 258, 9.0 bahiṣpavamānaṃ vāva prati yajño 'ṇiṣṭhaḥ //
JB, 1, 258, 16.0 yajñāyajñīyaṃ vāva prati yajño 'ṇiṣṭhaḥ //
JB, 1, 258, 21.0 tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ //
JB, 1, 258, 23.0 ūrdhvaś ca ha vai yajñas tāyate 'rvāṅ ca //
JB, 1, 258, 25.0 tad yat pṛccheyuḥ kadriyaṅ yajña iti //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 259, 1.0 dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 4.0 yajño vai yajamānaḥ //
JB, 1, 259, 5.0 yajñaḥ somo rājā //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 267, 13.0 śiro vā etad yajñasya yad bahiṣpavamānam //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 275, 5.0 tad u hātraiva yajñasya samṛddhaṃ ca vyṛddhaṃ ca vijñāyate //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 14.0 vāco yajñas tāyate //
JB, 1, 284, 17.0 saiṣā vāg evāyātayāmny āntād yajñaṃ vahati //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 26.0 yajñam iti //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 287, 16.0 tānīmāni chandāṃsy abruvan somam āharāma yajñaṃ tanavāmahā iti //
JB, 1, 288, 5.0 saha sarveṇaiva yajñenāgacchat //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 291, 27.0 tad asyaitat sāma kṛtsnaṃ yuktaṃ yajñaṃ vahati //
JB, 1, 299, 13.0 tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ //
JB, 1, 299, 15.0 svārarksame vāva yajñaṃ kalpayata iti //
JB, 1, 300, 6.0 catvāri chandāṃsi yajñavāho gāyatrī triṣṭub jagaty anuṣṭup //
JB, 1, 300, 9.0 triṣavaṇo yajñaḥ //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 304, 23.0 atho trīṇi yajñasya chidrāṇi //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
JB, 1, 314, 21.0 yajño bhūtvā devān bibharti //
JB, 1, 321, 6.0 prajāpatir yajñam asṛjata //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 337, 4.0 taddha śamastomī bālākiḥ sāyakaṃ jānaśruteyam antevāsinam udgāpayan svayajñe 'nuvyājahāra //
JB, 1, 339, 2.0 tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 2.0 yajñāyajñīyaṃ vāva yajñasyodhaḥ //
JB, 1, 340, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 343, 16.0 yajño devarathaḥ //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 1, 345, 2.0 samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
JB, 1, 352, 5.0 tad viṣṇunaiva yajñenopayacchanti //
JB, 1, 353, 6.0 sa eṣa sarvāṇi savanāni pariśaye yajñasyaivāriṣṭyai //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 18.0 pāṅkto yajñaḥ //
JB, 1, 355, 19.0 yāvatī yajñasya mātrā tasyām evaitat pratitiṣṭhanti //
JB, 1, 356, 10.0 dve yajñasya chidram apidhattaḥ //
JB, 1, 358, 1.0 sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 8.0 sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 41, 9.0 te ha yajñasya kṛntatrāṇi dadṛśuḥ //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 153, 4.0 sa ha smaikāky evānuparisarpaṃ sarvaṃ yajñaṃ saṃsthāpayati //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 297, 3.0 ta etaṃ ṣaḍrātraṃ yajñam apaśyan //
JB, 2, 419, 15.0 acyutaṃ sma yajñasya mā cyāvayata //
JB, 2, 419, 16.0 yajñasya sma śvastanam upeta //
JB, 2, 419, 23.0 yajñāt sma meteti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 13.0 antaḥśava eṣa yajño yo 'nūddeśyaḥ iti //
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 18, 4.0 imaṃ yajñam abhisaṃvasānā hotrās tṛpyantu sumanasyamānāḥ svāheti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 25, 3.0 sve vā yajñe gāyed yaṃ vā śreyāṃsaṃ kāmayeta tasya vā //
JaimŚS, 26, 10.0 tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo vā madhyamayā vācā gāyet //
Kauśikasūtra
KauśS, 1, 1, 9.0 yajñaṃ vyākhyāsyāmaḥ //
KauśS, 1, 1, 12.0 yajñopavītī devānām //
KauśS, 1, 1, 30.0 nāntarā yajñāṅgāni vyaveyāt //
KauśS, 1, 2, 28.0 nāprokṣitaṃ yajñāṅgam //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 24.0 yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate //
KauśS, 1, 6, 27.0 yajñenaiveḍyān prīṇāti anvāhāryeṇa saparyeṇyān //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 9, 4, 44.1 sāyamāśaprātarāśau yajñāv ṛtvijau //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 9, 5, 16.2 sāyamāśaprātarāśau yajñāv etau smṛtāv ubhau //
KauśS, 9, 5, 17.1 apratibhuktau śucikāryau ca nityaṃ vaiśvadevau jānatā yajñaśreṣṭhau /
KauśS, 9, 5, 19.1 yas tu vidyād ājyabhāgau yajñān mantraparikramān /
KauśS, 11, 2, 3.0 athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati //
KauśS, 11, 2, 10.0 devā yajñam ity urasi puroḍāśam //
KauśS, 11, 2, 15.0 antareṇorū anyāni yajñapātrāni //
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
KauśS, 11, 9, 7.1 ato yajñopavītī pitryupavītī darvyoddharati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 13, 5, 8.4 tāṃs te yajñasya māyayā sarvān apayajāmasi /
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
KauśS, 13, 33, 2.4 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehi /
KauśS, 13, 43, 9.33 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
KauśS, 14, 1, 1.1 yathāvitānaṃ yajñavāstv adhyavaset //
KauśS, 14, 1, 2.1 vedir yajñasyāgner uttaravediḥ //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 2, 13.0 ekaviṃśatisaṃstho yajño vijñāyate //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 4, 18.0 kevala āgneyo hi yajñakratuḥ //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 2, 2, 23.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 2, 2, 24.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati //
KauṣB, 3, 2, 22.0 yajñasyaiva tad barsau nahyati sthemne avisraṃsāya //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 5, 11.0 ardhaṃ ha vai yajñasyājyam ardhaṃ haviḥ //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 8, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 3, 9, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 3, 10, 35.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 1, 10.0 yajñasyaiva sabhāratāyai //
KauṣB, 4, 2, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
KauṣB, 4, 2, 11.0 yajño vai viṣṇuḥ //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 3, 2.0 eti ha vā eṣa yajñapathāt //
KauṣB, 4, 3, 6.0 sa evainaṃ yajñapatham apipātayati //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 9.0 sa eṣa tustūrṣamāṇasya yajñaḥ //
KauṣB, 4, 5, 14.0 sa eṣa prajātikāmasya yajñaḥ //
KauṣB, 4, 6, 5.0 kṣatram ivaiṣa yajñaḥ //
KauṣB, 4, 6, 8.0 sa etaṃ yajñakratum apaśyad vasiṣṭhayajñam //
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 7, 3.0 sa eṣa sarvakāmasya yajñaḥ //
KauṣB, 4, 7, 7.0 sa eṣa svargakāmasya yajñaḥ //
KauṣB, 5, 1, 10.0 atho bhaiṣajyayajñā vā ete yaccāturmāsyāni //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 6.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
KauṣB, 5, 6, 1.0 aindro vā eṣa yajñakratur yat sākamedhāḥ //
KauṣB, 5, 7, 18.0 aindro hi yajñakratuḥ //
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 3.0 tasmād aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 10, 6.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
KauṣB, 5, 10, 28.0 yajñasyaiva śāntyai //
KauṣB, 6, 4, 12.0 sa yajñam atanuta //
KauṣB, 6, 4, 20.0 tasya dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtasthe //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 18.0 dve vai yajñasya vartanī //
KauṣB, 6, 5, 26.0 ardhaṃ hi tad yajñasya saṃskaroti //
KauṣB, 6, 6, 2.0 brahmaṇi vai yajñaḥ pratiṣṭhitaḥ //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ vā bhavati //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 8, 3.0 etad vai yajñasya dvāram //
KauṣB, 6, 8, 6.0 etaddha vai yajñasya dvitīyaṃ dvāram //
KauṣB, 6, 8, 8.0 atha yatra ha tad devā yajñam atanvata //
KauṣB, 6, 9, 17.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 6, 9, 24.0 prajāpatir ha yajñaṃ sasṛje //
KauṣB, 7, 3, 10.0 asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ //
KauṣB, 7, 7, 12.0 prāgyajñas tāyate //
KauṣB, 7, 8, 13.0 devaratho vā eṣa yad yajñaḥ //
KauṣB, 7, 10, 12.0 tatir vai yajñasya prāyaṇīyam //
KauṣB, 7, 10, 14.0 vācā yajñastāyate //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 1, 4.0 śiro vā etad yajñasya yad ātithyam //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 8, 4, 1.0 śiro vā etad yajñasya yanmahāvīraḥ //
KauṣB, 8, 4, 2.0 tan na prathamayajñe pravṛñjyāt //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 5.0 ātmā vai sa yajñasya //
KauṣB, 8, 4, 6.0 ātmanaiva tad yajñaṃ samardhayati //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 4.0 yathainām āgatām anubudhyerannābhaktāṃ yajñe //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 8.0 pretāṃ yajñasya śambhuveti pravatīṃ pravartyamānābhyām anvāha //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 35.0 yajñasyaiva tad barsau nahyati sthemne 'visraṃsāya //
KauṣB, 9, 4, 13.0 brahmaṇaiva tad yajñaṃ samardhayati //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 26.0 ātmā vai yajñasya hotā //
KauṣB, 10, 2, 11.0 yajño vai prajāpatiḥ //
KauṣB, 10, 2, 12.0 svayaṃ vai tad yajño yajñasya juṣate //
KauṣB, 10, 2, 12.0 svayaṃ vai tad yajño yajñasya juṣate //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 10, 5, 16.0 atyahorātre yajñena mucyete //
KauṣB, 10, 6, 17.0 sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 8, 28.0 tatir vai yajñasya puroḍāśaḥ //
KauṣB, 10, 8, 30.0 vācā yajñas tāyate //
KauṣB, 10, 10, 5.0 dhāma vai devā yajñasyābhajanta //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 17.0 tasmād vāg ata ūrdhvotsṛṣṭā yajñaṃ vahati //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 6.0 yad vai yajñasya sampannaṃ tat svargyam //
KauṣB, 11, 8, 11.0 śiro vai yajñasya yaddhavirdhāne //
KauṣB, 11, 8, 17.0 tad yathā ha vā ana evaṃ yajñaḥ pratimayā //
KauṣB, 11, 8, 24.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 11, 8, 25.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya //
KauṣB, 12, 1, 1.0 yajño vā āpaḥ //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 1, 11.0 tena yajñamuho rakṣāṃsi tīrthebhyo 'pāhan //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 4, 4.0 tad yathā pramattānāṃ yajñam āhared evaṃ tat //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 8, 12.0 tasya bhuvo yajñasya rajasaś ca neteti vapāyai yājyā //
KauṣB, 13, 1, 1.0 prajāpatir vai yajñaḥ //
KauṣB, 13, 1, 7.0 sa etaṃ prajāpatiṃ yajñaṃ prapadyate //
KauṣB, 13, 1, 14.0 pāṅkto yajñaḥ //
KauṣB, 13, 1, 17.0 yajñasya ca paśūnāṃ cāptyai //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 4, 4, 22.0 evam ayajñe //
KhādGS, 4, 4, 23.0 kuruteti yajñe //
KhādGS, 4, 4, 26.0 punaryajñavivāhayośca punaryajñavivāhayośca //
KhādGS, 4, 4, 26.0 punaryajñavivāhayośca punaryajñavivāhayośca //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 1.0 yajñaṃ vyākhyāsyāmaḥ //
KātyŚS, 1, 8, 19.0 ekaśruti dūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapanyūṅkhayājamānavarjam //
KātyŚS, 1, 8, 26.0 uttarataupacāro yajñaḥ //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 8, 26.0 yajñopavītyājyagrahaṇe //
KātyŚS, 5, 8, 33.0 sāmidhenipraiṣādy ājyabhāgābhyāṃ yajñopavītinaḥ sarve //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye vā yajño devānām iti //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 15, 5, 11.0 yajñarūpasyūtam //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 13.1 prāk sviṣṭakṛta upahoma iha gāvo 'yaṃ yajña ā naḥ prajāṃ /
KāṭhGS, 49, 1.1 nakṣatrayajñeṣu nakṣatradevatānām ṛcas tābhir yajeta /
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 71, 12.0 ud uttamaṃ mumugdhy ud uttamaṃ varuṇeti varuṇayajñasya //
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
KāṭhGS, 71, 15.0 devebhyo vanaspata iti vanaspatiyajñasya //
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
KāṭhGS, 73, 2.0 indrāṇīm āsu nāriṣv iti kumārīṇāṃ yajñaṃ yajet //
Kāṭhakasaṃhitā
KS, 3, 6, 6.0 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
KS, 6, 3, 44.0 āpo vai yajñasya niṣkṛtiḥ //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 5, 61.0 abhikrāntena hi yajñasyardhnoti //
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 7, 5, 19.0 yajñasyayajñasya vā āśīr asti //
KS, 7, 5, 19.0 yajñasyayajñasya vā āśīr asti //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 8, 1, 79.0 eṣa vai yajñaḥ //
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 2, 48.0 pāṅkto yajñaḥ //
KS, 8, 2, 49.0 yajñam evāvarunddhe //
KS, 8, 4, 4.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 5.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 10.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 11.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 16.0 tatobandhur asya yajñas tataāyanaḥ //
KS, 8, 4, 17.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 5, 16.0 aśvo vai bhūtvā yajño manuṣyān atyakrāmat //
KS, 8, 5, 19.0 yajñam evaitad yajamānam abhyāvartayanti //
KS, 8, 5, 46.0 yajño 'gner vahī //
KS, 8, 5, 55.0 abhikrāntena hi yajñasyardhnoti //
KS, 8, 7, 26.0 tebhyo devā yajñaṃ pratyuhya sabhām abhyudakrāman //
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 8, 8, 15.0 vahny eva yajñasyāvarunddhe //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 29.0 gāyatrī yajñamukham //
KS, 8, 8, 30.0 gāyatrīm eva yajñamukhaṃ nātikrāmati //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 10, 29.0 yajñamukham agnyādheyam //
KS, 8, 10, 30.0 yajñamukham evālabhya paśūn avarunddhe //
KS, 8, 10, 38.0 yajñamukham agnyādheyam //
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 8, 10, 40.0 devān vai yajño nābhyanamat //
KS, 8, 10, 42.0 yajño no nābhinamatīti //
KS, 8, 10, 43.0 teṣām agnīṣomā evāgre yajño 'bhyanamat //
KS, 8, 10, 45.0 agnīṣomau vai no 'gre yajño 'bhyanān //
KS, 8, 10, 46.0 tayor yajñasyābhinatim icchāmahā iti //
KS, 8, 10, 48.0 yuvāṃ vai no 'gre yajño 'bhyanān //
KS, 8, 10, 49.0 yuvayor no 'dhi yajño 'bhinamatv iti //
KS, 8, 10, 56.0 yajñasyābhinatyai //
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 8, 10, 58.0 yad anyad anunirvaped devatayā yajñam antardadhyāt //
KS, 9, 1, 27.0 yajñamukhaṃ vai prayājāḥ //
KS, 9, 1, 28.0 yat prayājān antariyād yajñamukham antariyāt //
KS, 9, 1, 53.0 atho ubhayata eva yajñasyāśiṣardhnoti //
KS, 9, 2, 4.0 cakṣuṣī vā ete yajñasya yad ājyabhāgau //
KS, 9, 2, 5.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
KS, 9, 3, 1.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 2.0 pāṅkto yajñaḥ //
KS, 9, 3, 4.0 yajñam evālabhate //
KS, 9, 13, 7.0 paśuyajñaṣ ṣaḍḍhotā //
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 9, 14, 54.0 sendraṃ yajñaṃ karoti //
KS, 9, 15, 6.0 catvāro vā ete yajñāḥ //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 9, 15, 36.0 te devā yajñam ādāya vyakrāman //
KS, 9, 15, 41.0 pūrva eva yajñaṃ pūrvo devatā gṛhṇāti //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 9, 15, 42.0 sayajño bhavaty ayajña itaraḥ //
KS, 9, 15, 44.0 etāvān vai yajñaḥ //
KS, 9, 15, 45.0 yāvān eva yajñas taṃ gṛhītvā dīkṣate //
KS, 9, 15, 47.0 etāvān vai yajño yāvān dvādaśāhaḥ //
KS, 9, 15, 48.0 yāvān eva yajño yāvān dvādaśāhas taṃ gṛhītvā dīkṣate //
KS, 9, 15, 50.0 dakṣiṇato vai devānām asurā yajñam abhyajayan //
KS, 9, 16, 2.0 yajñaṃ sṛjeyeti //
KS, 9, 16, 5.0 tena yajñam asṛjata //
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
KS, 9, 16, 10.0 yajñam eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 12.0 yajñasya sṛṣṭasya dhṛtyai //
KS, 9, 16, 13.0 yajñaṃ sṛṣṭvā so 'kāmayata //
KS, 10, 1, 3.0 viṣṇur yajñaḥ //
KS, 10, 1, 7.0 viṣṇunā yajñena yajñam //
KS, 10, 1, 7.0 viṣṇunā yajñena yajñam //
KS, 10, 1, 13.0 viṣṇur yajñaḥ //
KS, 10, 1, 17.0 viṣṇunā yajñena //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 24.0 viṣṇur yajñaḥ //
KS, 10, 1, 25.0 devatāś caiva yajñaṃ cāvarudhya paśum ālabhate //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 28.0 devatābhiś caivainaṃ yajñena ca jayati //
KS, 10, 1, 36.0 viṣṇur yajñaḥ //
KS, 10, 1, 37.0 devatāś caiva yajñaṃ ca madhyataḥ praviśati //
KS, 10, 1, 57.0 viṣṇur yajñaḥ //
KS, 10, 1, 61.0 viṣṇunā yajñena yajñam //
KS, 10, 1, 61.0 viṣṇunā yajñena yajñam //
KS, 10, 1, 67.0 yajñam evaitayāpnoti //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 9.0 na yajñaṃ vicchinatti //
KS, 10, 9, 20.0 asā arko 'sā aśvamedha aindro yajñaḥ //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 24.0 upainaṃ yajño namati //
KS, 11, 8, 3.0 viṣṇur yajñaḥ //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 3, 15.0 yajñaṃ vāvāsmai tat prāyacchat //
KS, 12, 3, 16.0 yajñaṃ prāyacchat //
KS, 12, 3, 33.0 yajño vā asurebhyo 'pākrāmat //
KS, 12, 3, 40.0 yajño nyāgacchat //
KS, 12, 3, 59.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 30.0 etāni vai yajñasya rūpāṇi //
KS, 12, 4, 31.0 rūpair eva yajñam avarunddhe //
KS, 12, 4, 42.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 44.0 yajño yad asṛjyata tasyolbam anvaveṣṭata //
KS, 12, 4, 46.0 yajñas traidhātavyā //
KS, 12, 4, 55.0 yajñaṃ vicchindyāt //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 13, 3, 30.0 yajño vai dakṣiṇām abhyakāmayata //
KS, 13, 4, 53.0 tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata //
KS, 13, 4, 58.0 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate //
KS, 13, 8, 1.0 chandāṃsi vai yajñam abhyamanyanta //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 12.0 sa eṣa svārājyo yajñaḥ //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
KS, 14, 5, 24.0 sa eṣa svārājyo yajñaḥ //
KS, 14, 5, 42.0 yā bṛhadrathantarayos tayainaṃ yajña āgacchati //
KS, 14, 6, 15.0 pāṅkto yajñaḥ //
KS, 14, 6, 16.0 yajñam evāvarunddhe //
KS, 14, 6, 34.0 yajñena hy asyābhijitam //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 14, 6, 37.0 utsannayajño vā eṣa //
KS, 14, 7, 13.0 prajāpatir vai brahmā yajñasya //
KS, 14, 8, 11.0 patnyā evaiṣa yajñasyānvārambhaḥ //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 14, 8, 14.0 āyur yajñena kalpatām iti //
KS, 14, 9, 41.0 vācaiva yajñaṃ saṃtanoti //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 19, 1, 13.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 1, 14.0 yajñapuruṣā saṃmitām //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 3, 18.0 rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 3, 24.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 55.0 yajño 'nuṣṭup //
KS, 19, 3, 57.0 tejasā caivendriyeṇa ca yajñam ubhayata ātman parigṛhṇāti //
KS, 19, 4, 10.0 yajño vai kṛṣṇājinam //
KS, 19, 4, 11.0 yajñenaiva yajñaṃ saṃbharaty askandāya //
KS, 19, 4, 11.0 yajñenaiva yajñaṃ saṃbharaty askandāya //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 19, 5, 11.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
KS, 19, 5, 14.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 6, 8.0 atho madhyata eva yajñasyāśiṣam avarunddhe //
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
KS, 19, 6, 10.0 yajñasyaiva śiraḥ karoti //
KS, 19, 6, 17.0 pāṅkto yajñaḥ //
KS, 19, 6, 18.0 yajñam evāvarunddhe //
KS, 19, 6, 21.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 6, 22.0 yajñapuruṣā saṃmitām //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 6, 47.0 yajñaḥ prajāpatiḥ sayonitvāya //
KS, 19, 6, 49.0 śiro vā etad yajñasya yad ukhā //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 29.0 saiva tato yajñasya niṣkṛtiḥ //
KS, 19, 8, 7.0 yan na saṃsthāpayed yajñaṃ vicchindyāt //
KS, 19, 8, 10.0 ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
KS, 19, 8, 12.0 yajño vai prajāpatiḥ //
KS, 19, 8, 13.0 yajña eva yajñaṃ pratiṣṭhāpayati //
KS, 19, 8, 13.0 yajña eva yajñaṃ pratiṣṭhāpayati //
KS, 19, 8, 14.0 na yajñaṃ vicchinatti //
KS, 19, 9, 3.0 viṣṇur yajñaḥ //
KS, 19, 9, 4.0 devatāś caiva yajñaṃ cālabhate //
KS, 19, 9, 6.0 yajñasyaivāntau samagrahīt //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 20, 1, 40.0 pāṅkto vai yajñaḥ //
KS, 20, 1, 42.0 yajñaṃ caiva paśūṃś cāvarunddhe //
KS, 20, 3, 7.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 20, 3, 8.0 yajñapuruṣā saṃmitam //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 10, 2.0 utsannayajño vā eṣa yad agniḥ //
KS, 20, 12, 2.0 yajñamukhaṃ vai trivṛt //
KS, 20, 12, 3.0 yajñamukham eva purastād viyātayati //
KS, 20, 12, 17.0 abhipūrvam eva yajñamukhe viyātayati //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 9.0 yajñamukhaṃ vai trivṛt //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 21.0 abhipūrvam eva yajñamukhe dadhāti //
KS, 20, 13, 31.0 yajñamukhaṃ vai caturviṃśaḥ //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
KS, 20, 13, 45.0 vācam eva yajñamukhe dadhāti //
KS, 21, 1, 2.0 yajñamukhaṃ vā agniḥ //
KS, 21, 1, 3.0 yajñamukhaṃ dīkṣā //
KS, 21, 1, 4.0 yajñamukhaṃ trivṛt //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 23.0 yajñamukhaṃ vai vasavaḥ //
KS, 21, 1, 24.0 yajñamukhaṃ rudrāḥ //
KS, 21, 1, 25.0 yajñamukhaṃ caturviṃśaḥ //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 44.0 yajñamukhaṃ vai catuṣṣṭomaḥ //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 2, 35.0 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām āharat //
KS, 21, 2, 36.0 yad eta upadhīyante yajñasya pratiṣṭhityai //
KS, 21, 2, 37.0 bṛhaspatir vā etat tejo yajñasya samabharat //
KS, 21, 2, 42.0 dakṣiṇato vai devānāṃ yajño 'vlīyata //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
KS, 21, 6, 12.0 rudraṃ vai devā yajñān nirabhajan //
KS, 21, 7, 62.0 te 'syobhaye prītā yajñe bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 11, 1.6 yajñaṃ prajāṃ mā nirmārjīḥ /
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 13, 2.1 ūrdhvo adhvaro divispṛg ahruto yajño yajñapateḥ /
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 15, 4.2 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
MS, 1, 2, 15, 7.1 śamitāra upetana yajñaṃ devebhir anvitam /
MS, 1, 2, 18, 1.9 yajñaṃ gaccha svāhā /
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 8, 1.2 tayā yajñaṃ mimikṣatam //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 1, 3, 27, 2.3 jinva yajñam /
MS, 1, 3, 34, 1.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 38, 6.2 ṛdhag ayāḍ ṛdhag utāśamiṣṭa vidvān prajānann upayāhi yajñam //
MS, 1, 3, 38, 7.1 yajña yajñaṃ gaccha /
MS, 1, 3, 38, 7.1 yajña yajñaṃ gaccha /
MS, 1, 3, 38, 7.4 eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ /
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 3, 39, 8.2 udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 1, 10.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 2, 14.0 ūrdhvayā diśā yajñaḥ saṃvatsaro mārjayatām //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 4, 1.0 devān janam agan yajñaḥ //
MS, 1, 4, 4, 2.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 3.0 pitṝn janam agan yajñaḥ //
MS, 1, 4, 4, 4.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 5.0 manuṣyān janam agan yajñaḥ //
MS, 1, 4, 4, 6.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 4, 4, 8.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 9.0 pañcajanaṃ janam agan yajñaḥ //
MS, 1, 4, 4, 10.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 5, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 42.0 iṣṭo yajño bhṛgubhir iti //
MS, 1, 4, 5, 43.0 yajñasya vā eṣa dohaḥ //
MS, 1, 4, 5, 44.0 yajñam etad duhe //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 6, 2.0 yajamāno vai yajñapatiḥ //
MS, 1, 4, 6, 3.0 yajño yajamānabhāgaḥ //
MS, 1, 4, 6, 4.0 yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 6.0 agnā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 6, 19.0 dakṣiṇāvataiva yajñena yajate //
MS, 1, 4, 7, 11.0 ity etā vai yajñasya mṛṣṭayaḥ //
MS, 1, 4, 7, 14.0 teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūt //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 26.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 4.0 śiro vā etad yajñasya yat puroḍāśaḥ //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 12.0 duranuvedo vā amutra yajñaḥ //
MS, 1, 4, 8, 13.0 yajñam evāsmai vindati //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 8, 24.0 gomaṃ agne 'vimaṃ aśvī yajñaḥ //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 9, 4.0 yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 4, 9, 6.0 yāvān eva yajñas tam ālabdhaḥ //
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 14.0 saṃsthitena yajñena saṃsthāṃ gacchānīti //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 15.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 26.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 37.0 yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi //
MS, 1, 4, 11, 38.0 iti gāyatrī vai yajñasya pramā //
MS, 1, 4, 11, 42.0 etāni vai chandāṃsi yajñaṃ vahanti //
MS, 1, 4, 12, 5.0 aṅga no yajñaṃ vyācakṣvā //
MS, 1, 4, 12, 6.0 iti tebhyo yajñaṃ vyācaṣṭa //
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 4, 12, 11.0 iti tasmā āhutīr yajñaṃ vyadadhuḥ //
MS, 1, 4, 12, 13.0 abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 13, 12.0 atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti //
MS, 1, 4, 13, 14.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 4, 13, 14.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 16.0 adakṣiṇena hi vā ayaṃ yajñena yajate //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 15, 3.0 yajñaḥ kratuḥ //
MS, 1, 5, 1, 14.2 upa yajñaṃ haviś ca naḥ //
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 6, 4.0 prāṇāpānau vā etan mukhato yajñasya dhīyete //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 12, 33.0 vṛṅkte 'nyasya yajñam //
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 5, 12, 35.0 sa yajño bhavaty ayajñā itaraḥ //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 4, 27.0 gāyatrīṃ vai devā yajñam accha prāhiṇvan //
MS, 1, 6, 4, 33.0 yajñamukhaṃ vā agnīt //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 40.0 tasmād varaṇo yajñāvacaraḥ syāt //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 10, 19.1 tad yajñasya kriyate /
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 6, 12, 64.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 73.0 tasmād etau yajñāvacarau //
MS, 1, 6, 12, 79.0 tasmād eṣa yajñāvacaraḥ //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 3, 26.0 yajñamukhaṃ vai prayājāḥ //
MS, 1, 7, 3, 27.0 yat prayājān antariyād yajñamukham antariyāt //
MS, 1, 7, 4, 8.0 atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 11.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
MS, 1, 7, 4, 20.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 4, 21.0 pāṅkto yajñaḥ //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 8, 1, 22.0 agnau sarvān yajñānt saṃsthāpayanti //
MS, 1, 8, 2, 34.0 yad abhiprokṣeddhatena yajñena yajeta //
MS, 1, 8, 3, 13.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 13.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 15.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 15.0 yajño hi yajñasya prāyaścittiḥ //
MS, 1, 8, 3, 17.0 varuṇo vā etad yajñasya gṛhṇāti yad ārchati //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 31.0 yajñasyābhikrāntyai //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 36.0 apakrāntiḥ sā yajñasya //
MS, 1, 8, 4, 38.0 prataraṃ vā yajñasyābhikrāntyai //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 13.0 uttarāhutir bhūyo hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 59.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 8, 6, 43.0 tiro vā ījānād yajño bhavati //
MS, 1, 8, 6, 69.0 agnihotre vai sarve yajñakratavaḥ //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 67.0 madhyato vā eṣa yajñaḥ pratato yad agnihotram //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 8, 9, 52.0 etāvanto vai yajñasya tantavaḥ //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 3.0 sa daśahotāraṃ yajñam ātmānaṃ vyadhatta //
MS, 1, 9, 5, 62.0 yajñamukhaṃ sāmidhenyaḥ //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 5, 67.0 sendreṇa yajñena yajate //
MS, 1, 9, 5, 78.0 yajñamukhaṃ bahiṣpavamānam //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 2.0 catvāro vā ete yajñāḥ //
MS, 1, 9, 7, 15.0 caturhotāro vai yajñasya yoniḥ //
MS, 1, 9, 7, 16.0 caturhotṛbhyo 'dhi yajño nirmitaḥ //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 12.0 tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 17.0 etāvān vai yajñaḥ //
MS, 1, 9, 8, 18.0 yāvān eva yajñas taṃ vṛṅkte //
MS, 1, 9, 8, 19.0 sayajño bhavati //
MS, 1, 9, 8, 20.0 ayajñā itare //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 10, 2, 2.1 praghāsyān havāmahe maruto yajñavāhasaḥ /
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 13.0 saṃvatsaro vai yajñaḥ //
MS, 1, 10, 5, 14.0 yajñaḥ prajāpatiḥ //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 9, 12.0 tanūnapād vai yajño 'prasṛtaḥ //
MS, 1, 10, 9, 15.0 aprasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 17.0 prasṛto hi tarhi yajñaḥ //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 9, 35.0 yad avyavānaṃ yajati tena yajñaḥ kriyate //
MS, 1, 10, 9, 48.1 ṛtvijaḥ prāśnanti vājino me yajñaṃ vahān iti /
MS, 1, 10, 11, 1.0 ṛtaṃ vai satyaṃ yajñaḥ //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 15, 27.3 ājyabhāgau yajati yajñatāyai //
MS, 1, 10, 16, 11.0 nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 33.0 yad eṣa puroḍāśas tena yajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 39.0 yad eṣa manthas tena pitṛyajñaḥ //
MS, 1, 10, 17, 49.0 pitṛyajño hi //
MS, 1, 10, 17, 51.1 yajño hi /
MS, 1, 10, 17, 67.0 gārhapatye śṛtaṃ kurvanti yajñatāyai //
MS, 1, 10, 18, 36.0 pāṅkto yajñaḥ //
MS, 1, 10, 18, 37.0 yāvān eva yajñas tam ālabdha //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 16.0 pitṝn vā etad yajño 'gan //
MS, 1, 10, 19, 17.0 pāṅkto yajñaḥ //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 3, 14.0 āyur yajñena kalpate //
MS, 1, 11, 3, 15.0 prāṇo yajñena kalpate //
MS, 1, 11, 3, 16.0 cakṣur yajñena kalpate //
MS, 1, 11, 3, 17.0 śrotraṃ yajñena kalpate //
MS, 1, 11, 3, 18.0 mano yajñena kalpate //
MS, 1, 11, 3, 19.0 vāg yajñena kalpate //
MS, 1, 11, 3, 20.0 brahmā yajñena kalpate //
MS, 1, 11, 3, 21.0 pṛṣṭhaṃ yajñena kalpate //
MS, 1, 11, 3, 22.0 svar yajñena kalpate //
MS, 1, 11, 3, 23.0 yajño yajñena kalpate //
MS, 1, 11, 3, 23.0 yajño yajñena kalpate //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 10.0 sa eṣa svārājyo yajñaḥ //
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
MS, 1, 11, 5, 21.0 sa eṣa svārājyo yajñaḥ //
MS, 1, 11, 5, 39.0 yā bṛhadrathantarayor yajñād enaṃ tayāgacchati //
MS, 1, 11, 5, 40.0 yā paśuṣu taya ṛteyajñam //
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 6, 13.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 35.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 36.0 saṃvatsarād vā adhy utsannayajño 'varudhyate //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 8, 2.0 atho anvārambho vā eṣa yajñasya //
MS, 1, 11, 8, 4.0 āyur yajñena kalpate //
MS, 1, 11, 8, 5.0 prāṇo yajñena kalpate //
MS, 1, 11, 9, 3.0 athaite paśavā ālabhyante yajñakratūnām avaruddhyai //
MS, 1, 11, 9, 20.0 vācā yajñaḥ saṃtataḥ //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 7, 5.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 6.0 yajñena yajñam //
MS, 2, 1, 7, 6.0 yajñena yajñam //
MS, 2, 1, 7, 35.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 7, 41.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 42.0 yajñena yajñam //
MS, 2, 1, 7, 42.0 yajñena yajñam //
MS, 2, 1, 7, 50.0 viṣṇur yajñaḥ //
MS, 2, 1, 7, 51.0 yajñena yajñam //
MS, 2, 1, 7, 51.0 yajñena yajñam //
MS, 2, 1, 7, 61.0 yajñam evaitayāpnoti //
MS, 2, 2, 2, 32.0 sarvaṃ brahmaṇi yajñaṃ pratiṣṭhāpayati //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 25.0 tābhyāṃ mahāyajñam ālabhate //
MS, 2, 3, 1, 36.0 yajñasya gopīthāya //
MS, 2, 3, 1, 47.0 yajñasya gopīthāya //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 4, 26.1 yajña āyuḥ //
MS, 2, 3, 5, 5.0 viṣṇur yajñaḥ //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 48.0 yajñenāsmā āyur dadhāti //
MS, 2, 3, 6, 6.0 pāṅkto yajñaḥ //
MS, 2, 4, 1, 49.0 ārtayajña iva hy eṣa //
MS, 2, 4, 5, 1.0 sarvābhyo devatābhyo yajña āhṛtyā iti //
MS, 2, 4, 5, 3.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 4.0 sarvābhyo hi devatābhyo yajña āhriyate //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 4, 5, 8.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 5, 14.0 sarvo vā eṣa yajñaḥ //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 5, 28.0 vāsa iva vai yajña ūyate //
MS, 2, 5, 1, 48.0 adhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddhe //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 7, 1, 5.2 imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
MS, 2, 7, 3, 8.1 sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 14, 2.1 abhyāvartasva pṛthivi yajñena payasā saha /
MS, 2, 7, 15, 14.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 2, 10, 5, 1.3 rāyaspoṣe yajñapatim ābhajantī rāyaspoṣe adhi yajño asthāt //
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 2, 10, 5, 3.2 parigṛhya yajñam āyan //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 6, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
MS, 2, 11, 6, 6.0 śakvarīr aṅgulayo diśaś ca me yajñena kalpantām //
MS, 2, 11, 6, 9.0 ahorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām //
MS, 2, 11, 6, 25.0 oṣadhayo vanaspatayo diśaś ca me yajñena kalpantām //
MS, 2, 12, 2, 13.0 bhujī suparṇo yajño gandharvaḥ //
MS, 2, 12, 3, 6.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 6, 2.3 madhvā yajñaṃ nakṣati prīṇānaḥ //
MS, 2, 12, 6, 7.2 imaṃ yajñam avatām adhvaraṃ naḥ //
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
MS, 2, 13, 15, 23.0 sā yajñaṃ garbham adhatthāḥ //
MS, 2, 13, 22, 3.2 ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
MS, 3, 2, 10, 2.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 3.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 15.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 16.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 6, 9, 16.0 vratena yajñaḥ saṃtataḥ //
MS, 3, 6, 9, 17.0 vratenaiva yajñaṃ saṃtanoti //
MS, 3, 6, 9, 40.0 yat paryāvarteta yajñāt paryāvarteta //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 45.0 yad bhṛtiṃ vanute yajñasya saṃbhūtyai //
MS, 3, 6, 9, 52.0 āpo vai yajñaḥ //
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 6, 9, 65.0 sahaiva yajñena tarati //
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 2.19 pāṅkto yajñaḥ /
MS, 3, 7, 4, 2.20 yāvān eva yajñas tam ālabdhaḥ /
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 9, 6, 5.0 yajño vai prajāpatiḥ //
MS, 3, 9, 6, 7.0 yajñam evaitābhir yajamānā āprīṇīte //
MS, 3, 10, 3, 11.0 yajñasya parigṛhītyai //
MS, 3, 11, 1, 2.1 narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
MS, 3, 11, 4, 3.2 dadhānā abhyanūṣata haviṣā yajña indriyam //
MS, 3, 11, 4, 6.2 sutrāmā yaśasā balaṃ dadhānā yajñam āśata //
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
MS, 3, 11, 8, 8.6 dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe //
MS, 3, 11, 9, 1.2 aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 20.3 pavitram asi yajñasya pavitraṃ yajamānasya /
MS, 3, 11, 11, 11.1 svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 1, 6.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //
MS, 3, 16, 2, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
MS, 3, 16, 4, 13.1 anv adya no anumatir yajñaṃ deveṣu manyatām /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
Mānavagṛhyasūtra
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 6, 5.0 madhyata eva yajñasya pratitiṣṭhanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 2, 6.0 sadevena yajñena yajate ya evaṃ veda //
PB, 6, 3, 1.0 eṣa vāva yajño yad agniṣṭomaḥ //
PB, 6, 3, 2.0 ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ //
PB, 6, 3, 8.0 jyeṣṭhayajño vā eṣa yad agniṣṭomaḥ //
PB, 6, 4, 4.0 yajño vā āyus tasya tat sadanaṃ kriyate //
PB, 6, 4, 5.0 yajño vā avati tasya sā chāyā kriyate //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 4.0 ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate //
PB, 7, 2, 4.0 ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 7, 2.0 dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 8, 2, 9.0 śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 4.0 stomena yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 3.0 yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 7.0 chandobhir yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 6, 8.0 etaddha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 9, 17.0 ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottaram ārabhante //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 5, 11.0 pāṅkto yajño yāvān yajñas tam evārabhate //
PB, 9, 5, 11.0 pāṅkto yajño yāvān yajñas tam evārabhate //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 7, 5.0 vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 5.0 vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 3, 2.0 brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati //
PB, 13, 3, 2.0 brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati //
PB, 13, 3, 7.0 santataṃ gāyati yajñasya saṃtatyai //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 16, 6.7 yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 2, 15, 1.0 prauṣṭhapadyām indrayajñaḥ //
PārGS, 2, 17, 1.0 atha sītāyajñaḥ //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
PārGS, 3, 9, 2.0 goyajñena vyākhyātaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.14 yadaivainaṃ yajña upanamet /
TB, 1, 1, 4, 4.1 iḍā vai mānavī yajñānukāśiny āsīt /
TB, 1, 1, 6, 4.9 yajñasya sātmatvāya /
TB, 1, 1, 6, 6.5 yajñasyālūkṣāntatvāya /
TB, 1, 1, 6, 8.8 atho yajñasyaivaiṣābhikrāntiḥ /
TB, 1, 1, 6, 11.1 vahninaiva vahniyajñasyāvarunddhe /
TB, 1, 1, 8, 4.1 upainam uttaro yajño namati /
TB, 1, 1, 9, 4.10 prajāpatinā yajñamukhena saṃmitāḥ //
TB, 1, 1, 9, 5.2 yajñaparuṣā saṃmitāḥ /
TB, 1, 2, 1, 8.2 prajāpatinā yajñamukhena saṃmitāḥ /
TB, 1, 2, 1, 11.2 suyajño agnir yajathāya devān /
TB, 1, 2, 1, 14.4 darśam ahaṃ pūrṇamāsaṃ yajñaṃ yathā yajai /
TB, 1, 2, 3, 4.12 yajñasyaivāntaṃ gatvā /
TB, 1, 2, 5, 1.5 yajño vai viṣṇuḥ /
TB, 1, 2, 5, 1.6 yajñam evālabhante pratiṣṭhityai /
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
TB, 2, 1, 3, 4.4 tryāvṛddhi yajñaḥ /
TB, 2, 1, 3, 5.6 yajñasya saṃtatyai /
TB, 2, 1, 4, 3.7 yajñasthāṇum ṛcchet /
TB, 2, 1, 4, 4.1 yajñasthāṇum ṛcchet /
TB, 2, 1, 4, 4.3 yajñasthāṇum eva parivṛṇakti /
TB, 2, 1, 4, 9.3 asaṃsthito vā eṣa yajñaḥ /
TB, 2, 1, 4, 9.6 yajñaṃ vicchindyāt /
TB, 2, 1, 4, 9.8 yajñasya saṃtatyai /
TB, 2, 1, 5, 1.2 agnihotraprāyaṇā yajñāḥ /
TB, 2, 1, 5, 1.5 agnihotraṃ yajñānām /
TB, 2, 2, 1, 6.9 atho yajño vai daśahotā /
TB, 2, 2, 1, 6.10 yajñam eva tanute //
TB, 2, 2, 2, 5.9 devebhyo vai yajño na prābhavat /
TB, 2, 2, 2, 6.2 tato vai tebhyo yajñaḥ prābhavat /
TB, 2, 2, 2, 6.4 yajñasya prabhūtyai /
TB, 2, 2, 2, 6.6 yajñamukhaṃ vā ātithyaṃ /
TB, 2, 2, 2, 6.7 mukhata eva yajñaṃ saṃbhṛtya pratanute /
TB, 2, 2, 2, 6.12 yajñam evākaḥ /
TB, 2, 2, 6, 1.1 anto vā eṣa yajñasya /
TB, 2, 2, 6, 1.4 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 3.3 anto vā eṣa yajñasya /
TB, 2, 2, 6, 3.8 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 4.4 yajñasya dhṛtyai /
TB, 2, 2, 7, 3.8 te saptahotāraṃ yajñaṃ vidhāyāyāsyam /
TB, 2, 2, 7, 4.5 sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 2, 7, 4.8 upainaṃ yajño namati /
TB, 2, 2, 8, 1.1 devā vai caturhotṛbhir yajñam atanvata /
TB, 2, 2, 8, 1.4 ya evaṃ vidvāṃś caturhotṛbhir yajñaṃ tanute /
TB, 2, 2, 11, 5.7 te saptahotāraṃ yajñaṃ vidhāyāyāsyam /
TB, 2, 2, 11, 6.3 sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 2, 11, 6.6 upainaṃ yajño namati /
TB, 2, 3, 5, 4.7 yajño vā aryamā /
TB, 2, 3, 5, 5.3 caturhotṛbhyo 'dhi yajño nirmitaḥ /
TB, 2, 3, 7, 1.10 ekahotāram eva tad yajñakratum āpnoty agnihotram //
TB, 2, 3, 7, 2.4 caturhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 2.10 pañcahotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 3.5 ṣaḍḍhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 4.2 saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram /
TB, 2, 3, 7, 4.9 daśahotāram eva tad yajñakratum āpnoti saṃvatsaram /
TB, 3, 1, 6, 7.2 yajño vai viṣṇuḥ /
TB, 3, 1, 6, 7.3 yajña evāntataḥ pratitiṣṭhati /
TB, 3, 1, 6, 7.5 viṣṇave svāhā yajñāya svāhā /
TB, 3, 6, 1, 1.8 varco dhā yajñavāhase /
TB, 3, 6, 1, 3.11 agnir yajñasya havyavāṭ /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.1 yajñasya ghoṣad asi /
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 1, 8, 1.9 uru prathasvoru te yajñapatiḥ prathatām /
TS, 1, 1, 11, 2.10 pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam //
TS, 1, 1, 12, 1.11 ahruto yajño yajñapateḥ /
TS, 1, 3, 7, 2.2 mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 12, 1.4 yajñe jāgṛta //
TS, 1, 3, 13, 2.1 yajñaṃ śṛṇotu devaḥ savitā havam me //
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 2.1 pāṅkto yajñaḥ //
TS, 1, 5, 2, 4.1 yajñam eva paśūn avarunddhe /
TS, 1, 5, 2, 6.1 pāṅkto yajñaḥ //
TS, 1, 5, 2, 37.1 yajñasya samṛddhyai //
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 23.1 brahmaṇaiva yajñaṃ saṃdadhāti //
TS, 1, 5, 4, 24.1 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti āha //
TS, 1, 5, 4, 27.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati //
TS, 1, 5, 5, 10.2 upa yajñaṃ haviś ca naḥ //
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 7, 34.0 vajro vai yajñaḥ //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 4.0 śraddhām evārabhya yajñena yajate //
TS, 1, 6, 8, 11.0 yajñāyudhāni saṃbharati //
TS, 1, 6, 8, 12.0 yajño vai yajñāyudhāni //
TS, 1, 6, 8, 13.0 yajñam eva tat saṃbharati //
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 20.0 ya evaṃ veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 1, 6, 8, 25.0 eṣa vai yajñasya grahaḥ //
TS, 1, 6, 8, 26.0 gṛhītvaiva yajñena yajate //
TS, 1, 6, 8, 27.0 tad uditvā vācaṃ yacchati yajñasya dhṛtyai //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 8, 29.0 manasaiva tad yajñaṃ tanute rakṣasām ananvavacārāya //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 9, 1.0 prajāpatir yajñān asṛjatāgnihotraṃ cāgniṣṭomaṃ ca paurṇamāsīṃ cokthyaṃ cāmāvāsyāṃ cātirātraṃ ca //
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 11.0 yajñasya vyṛddhenāsurān parābhāvayan //
TS, 1, 6, 10, 12.0 yan me agne asya yajñasya riṣyād ity āha //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 6, 10, 14.0 yajñasya vyṛddhena bhrātṛvyān parābhāvayati //
TS, 1, 6, 10, 16.0 yajñamukhaṃ vā agnihotram brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 17.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 22.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 26.0 yad ṛcā viśaṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 27.0 atha brāhmaṇo 'nāśīrkeṇa yajñena yajate //
TS, 1, 6, 10, 30.0 tathā brāhmaṇaḥ sāśīrkeṇa yajñena yajate //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 33.0 bhrātṛvyam evāsya yajñasyāśīr gacchati //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 10, 38.0 āśiṣā yajñaṃ yajamānaḥ parigṛhṇāti //
TS, 1, 6, 10, 41.0 prājāpatyo yajñaḥ //
TS, 1, 6, 10, 42.0 mana eva yajñam ātman dhatte //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 7.0 eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 11.0 etad vai yajñasya prāyaṇam //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 16.0 yajño vai sūnṛtā //
TS, 1, 6, 11, 44.0 agnīṣomābhyāṃ vai yajñaś cakṣuṣmān //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 6, 11, 64.0 prati yajñena tiṣṭhati //
TS, 1, 7, 1, 5.2 yajñaṃ vai devā aduhran //
TS, 1, 7, 1, 6.1 yajño 'surāṁ aduhat //
TS, 1, 7, 1, 7.1 te 'surā yajñadugdhāḥ parābhavan //
TS, 1, 7, 1, 8.1 yo vai yajñasya dohaṃ vidvān yajate 'py anyaṃ yajamānaṃ duhe /
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
TS, 1, 7, 1, 10.1 eṣa vai yajñasya dohaḥ //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
TS, 1, 7, 1, 35.1 etat prati vā asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 1, 39.1 brahmaṇaiva yajñaṃ saṃdadhāti /
TS, 1, 7, 1, 39.2 vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti //
TS, 1, 7, 1, 43.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati /
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 1, 47.1 yajño vai bradhnaḥ //
TS, 1, 7, 1, 48.1 yajñam eva tan mahayati //
TS, 1, 7, 2, 10.1 yā yajñe dīyate sā prāṇena devān dādhāra //
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 15.1 prajāpatir devebhyo yajñān vyādiśat //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 29.1 yajñena vā iṣṭī pakvena pūrtī //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 12.1 prati yajñena tiṣṭhati //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 25.1 eṣa vā anyo yajñasya doha iḍāyām anyaḥ //
TS, 1, 7, 4, 29.1 atho ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 43.1 yajño vai viṣṇuḥ //
TS, 1, 7, 4, 44.1 yajña evāntataḥ pratitiṣṭhati //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 1, 7, 5, 1.1 dhruvāṃ vai ricyamānāṃ yajño 'nuricyate //
TS, 1, 7, 5, 2.1 yajñaṃ yajamānaḥ //
TS, 1, 7, 5, 4.1 dhruvām āpyāyamānāṃ yajño 'nvāpyāyate //
TS, 1, 7, 5, 5.1 yajñaṃ yajamānaḥ //
TS, 1, 7, 5, 10.1 tām āpyāyamānāṃ yajño 'nvāpyāyate //
TS, 1, 7, 5, 11.1 yajñaṃ yajamānaḥ //
TS, 1, 7, 5, 21.1 etāvān vai yajño yāvān yajamānabhāgaḥ //
TS, 1, 7, 5, 22.1 yajño yajamānaḥ //
TS, 1, 7, 5, 24.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 1, 7, 5, 24.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 1, 7, 5, 32.1 āpo vai yajñaḥ //
TS, 1, 7, 5, 34.1 yajñam evāmṛtam ātman dhatte //
TS, 1, 7, 6, 41.1 vasumān yajñaḥ //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 78.1 parāṅ vāva yajña eti //
TS, 1, 7, 6, 80.1 yo vai yajñasya punarālambhaṃ vidvān yajate tam abhinivartate //
TS, 1, 7, 6, 81.1 yajño babhūva //
TS, 1, 7, 6, 84.1 eṣa vai yajñasya punarālambhaḥ //
TS, 1, 7, 6, 89.1 gomāṁ agne 'vimāṁ aśvī yajña iti //
TS, 1, 8, 3, 6.1 maruto yajñavāhasaḥ //
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 8, 3.4 viṣṇur vai yajñaḥ /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 8, 3.7 upainaṃ yajño namati /
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 6.3 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.5 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño na //
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 3, 1, 4, 12.1 śamitāra upetana yajñam //
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 5, 1, 1, 17.1 atho yajñasyaivaiṣābhikrāntiḥ //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 1, 24.1 trivṛtam eva yajñamukhe viyātayati //
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 26.1 chandāṃsy eva yajñayaśasenārpayati //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 5, 1, 1, 28.1 yajamānam eva yajñayaśasenārpayati //
TS, 5, 1, 2, 1.1 vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 5.1 yajñasya samṛddhyai //
TS, 5, 1, 3, 9.1 paśūn yajñaḥ //
TS, 5, 1, 3, 10.1 yajñaṃ yajamānaḥ //
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 3, 17.1 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 3, 19.1 manasā hi puruṣo yajñam abhigacchati //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 40.1 etarhi khalu vā etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 3, 60.1 yajño 'nuṣṭup //
TS, 5, 1, 3, 62.1 tejasā caivendriyeṇa cobhayato yajñam parigṛhṇāti //
TS, 5, 1, 4, 19.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 4, 20.1 yajñenaiva yajñaṃ saṃbharati //
TS, 5, 1, 4, 20.1 yajñenaiva yajñaṃ saṃbharati //
TS, 5, 1, 5, 15.1 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 5, 19.1 na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 6, 26.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 6, 27.1 yajñenaiva yajñaṃ saṃsṛjati //
TS, 5, 1, 6, 27.1 yajñenaiva yajñaṃ saṃsṛjati //
TS, 5, 1, 6, 33.1 yajño vai makhaḥ //
TS, 5, 1, 6, 36.1 yajñasya pade stha iti āha //
TS, 5, 1, 6, 37.1 yajñasya hy ete pade //
TS, 5, 1, 6, 50.1 prajāpatinā yajñamukhena saṃmitām //
TS, 5, 1, 7, 3.1 śira etad yajñasya yad ukhā //
TS, 5, 1, 7, 4.1 śīrṣann eva yajñasya prāṇān dadhāti //
TS, 5, 1, 8, 29.1 yajño vai prajāpatiḥ //
TS, 5, 1, 8, 30.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 1, 8, 30.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 8, 36.1 yajñam evaitābhir mukhata āprīṇāti //
TS, 5, 1, 9, 27.1 sā yad bhidyetārtim ārchet yajamāno hanyetāsya yajñaḥ //
TS, 5, 1, 9, 31.1 nārtim ārcchati yajamāno nāsya yajño hanyate //
TS, 5, 1, 11, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
TS, 5, 1, 11, 8.2 iḍopahūtā vasubhiḥ sajoṣā yajñaṃ no devīr amṛteṣu dhatta //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
TS, 5, 2, 1, 7.9 yajñasya dhṛtyai //
TS, 5, 2, 2, 26.1 rakṣāṃsi vā etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 3, 54.1 pāṅkto yajñaḥ //
TS, 5, 2, 3, 56.1 yajñam eva paśūn avarunddhe //
TS, 5, 2, 7, 37.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 7, 48.1 yajñamukhaṃ rukmaḥ //
TS, 5, 2, 7, 49.1 yad rukmaṃ vyāghārayati yajñamukhād eva rakṣāṃsy apahanti //
TS, 5, 2, 7, 51.1 pāṅkto yajñaḥ //
TS, 5, 2, 7, 52.1 yāvān eva yajñas tasmād rakṣāṃsy apahanti //
TS, 5, 2, 8, 76.1 prajāpatinā yajñamukhena saṃmitam //
TS, 5, 2, 8, 80.1 viṣṇur vai yajñaḥ //
TS, 5, 2, 8, 82.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 2, 8, 82.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 2, 10, 11.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 3, 1, 1.1 utsannayajño vā eṣa yad agniḥ //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 8.1 pāṅkto yajñaḥ //
TS, 5, 3, 1, 9.1 yāvān eva yajñas tasmai bheṣajaṃ karoti //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 11.1 yajñamukhaṃ vai trivṛt //
TS, 5, 3, 3, 12.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 27.1 dvau trivṛtāv abhipūrvaṃ yajñamukhe viyātayati //
TS, 5, 3, 3, 41.1 gāyatrī yajñamukham //
TS, 5, 3, 3, 42.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 55.1 yajñamukhaṃ vāc //
TS, 5, 3, 3, 56.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 2.1 yajñamukhaṃ vā agniḥ //
TS, 5, 3, 4, 3.1 yajñamukhaṃ dīkṣā //
TS, 5, 3, 4, 4.1 yajñamukham brahma //
TS, 5, 3, 4, 5.1 yajñamukhaṃ trivṛt //
TS, 5, 3, 4, 6.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 32.1 yajñamukhaṃ vai vasavaḥ //
TS, 5, 3, 4, 33.1 yajñamukhaṃ rudrāḥ //
TS, 5, 3, 4, 34.1 yajñamukhaṃ caturviṃśaḥ //
TS, 5, 3, 4, 35.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 57.1 yajñamukhaṃ vai dhartraḥ //
TS, 5, 3, 4, 58.1 yajñamukhaṃ catuṣṭomaḥ //
TS, 5, 3, 4, 59.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 5, 39.1 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 5, 3, 5, 42.1 bṛhaspatir vā etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 3, 5, 45.1 yat stomabhāgā upadadhāti yajñasya pratiṣṭhityai //
TS, 5, 4, 1, 11.0 yajño devebhyo 'pākrāmat //
TS, 5, 4, 1, 13.0 ta etā yajñatanūr apaśyan //
TS, 5, 4, 1, 15.0 tābhir vai te yajñam avārundhata //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 26.0 yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai //
TS, 5, 4, 5, 2.0 paṅktyāhutyā yajñamukham ārabhate //
TS, 5, 4, 5, 6.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
TS, 5, 4, 6, 61.0 sumnahūr yajño devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 7, 12.0 pāṅkto yajñaḥ //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 4, 7, 63.0 yat prayājānūyājān kuryād vikastiḥ sā yajñasya //
TS, 5, 4, 7, 64.0 darvihomaṃ karoti yajñasya pratiṣṭhityai //
TS, 5, 4, 8, 29.0 yajño vai yajñāyudhāni //
TS, 5, 4, 8, 30.0 yajñam evāvarunddhe //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 8, 32.0 rūpeṇaiva yajñam avarunddhe //
TS, 5, 4, 10, 12.0 etāvān vai yajño yāvān agniṣṭomaḥ //
TS, 5, 4, 10, 14.0 yāvān eva yajñas tam antato 'nvārohati //
TS, 5, 4, 10, 18.0 upainam uttaro yajño namati //
TS, 5, 4, 10, 23.0 tāṃ sravantīṃ yajño 'nu parābhavati yajñaṃ yajamānaḥ //
TS, 5, 4, 10, 23.0 tāṃ sravantīṃ yajño 'nu parābhavati yajñaṃ yajamānaḥ //
TS, 5, 4, 10, 26.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 5, 5, 1, 1.0 yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
TS, 5, 5, 1, 34.0 viṣṇur yajñaḥ //
TS, 5, 5, 1, 35.0 devatāś caiva yajñaṃ cārabhate //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 6, 1, 1, 61.0 pāṅkto yajñaḥ //
TS, 6, 1, 1, 62.0 yajñam evāvarunddhe //
TS, 6, 1, 1, 81.0 pāṅkto yajñaḥ //
TS, 6, 1, 1, 82.0 yajñāyaivainam pavayati //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 2, 8.0 pāṅkto yajñaḥ //
TS, 6, 1, 2, 9.0 yajñam evāvarunddhe //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
TS, 6, 1, 2, 13.0 medhayā hi manasā puruṣo yajñam abhigacchati //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 1, 2, 25.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 1, 2, 27.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 2, 30.0 brahmaṇaivāsmai yajñam avarunddhe //
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 2, 33.0 yajñasthāṇum eva parivṛṇakti //
TS, 6, 1, 2, 34.0 prajāpatir yajñam asṛjata //
TS, 6, 1, 2, 39.0 ṛcā juhoti yajñasyodyatyai //
TS, 6, 1, 2, 41.0 tasmād anuṣṭubhā juhoti yajñasyodyatyai //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 3, 6.1 yajño dakṣiṇām abhyadhyāyat /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 14.0 svāhā yajñam manasety āha //
TS, 6, 1, 4, 15.0 manasā hi puruṣo yajñam abhigacchati //
TS, 6, 1, 4, 17.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 1, 4, 19.0 antarikṣe hi yajñaḥ //
TS, 6, 1, 4, 20.0 svāhā yajñaṃ vātād ārabha ity āha //
TS, 6, 1, 4, 21.0 ayaṃ vāva yaḥ pavate sa yajñaḥ //
TS, 6, 1, 4, 24.0 vācaṃ yacchati yajñasya dhṛtyai //
TS, 6, 1, 4, 30.0 yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt //
TS, 6, 1, 4, 32.0 yajñavrato vai dīkṣitaḥ //
TS, 6, 1, 4, 33.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 1, 4, 35.0 yajño vai viṣṇuḥ //
TS, 6, 1, 4, 36.0 yajñenaiva yajñaṃ saṃtanoti //
TS, 6, 1, 4, 36.0 yajñenaiva yajñaṃ saṃtanoti //
TS, 6, 1, 4, 38.0 yajñam eva tan mradayati //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
TS, 6, 1, 4, 60.0 tvaṃ yajñeṣv īḍya ity āha //
TS, 6, 1, 4, 61.0 etaṃ hi yajñeṣv īḍate //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
TS, 6, 1, 5, 8.0 tasmād ādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 5, 11.0 pāṅkto yajñaḥ //
TS, 6, 1, 5, 12.0 yajñam evāvarunddhe //
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
TS, 6, 1, 5, 30.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 5, 37.0 yajñam parābhavantaṃ yajamāno 'nu parābhavati //
TS, 6, 1, 5, 41.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 6, 1, 5, 43.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 1, 7, 19.0 yajño vai viṣṇuḥ //
TS, 6, 1, 7, 20.0 yajñāyaivaināṃ juṣṭāṃ karoti //
TS, 6, 1, 7, 23.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 8, 3.5 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti /
TS, 6, 1, 9, 47.0 pāṅkto yajñaḥ //
TS, 6, 1, 9, 48.0 yajñam evāvarunddhe //
TS, 6, 1, 10, 16.0 vahninaiva vahni yajñasya krīṇāti //
TS, 6, 1, 11, 47.0 yajamānasyaivaiṣa yajñasyānvārambhaḥ //
TS, 6, 2, 1, 1.0 yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt //
TS, 6, 2, 1, 4.0 athātithyaṃ gṛhṇāti yajñasya saṃtatyai //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 9.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 1, 29.0 pāṅkto yajñaḥ //
TS, 6, 2, 1, 30.0 yajñam evāvarunddhe //
TS, 6, 2, 1, 33.0 śiro vā etad yajñasya yad ātithyam //
TS, 6, 2, 1, 39.0 teja eva yajñasya śīrṣan dadhāti //
TS, 6, 2, 1, 43.0 trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti //
TS, 6, 2, 2, 20.0 pāṅkto yajñaḥ //
TS, 6, 2, 2, 21.0 yajñam evāvarunddhe //
TS, 6, 2, 3, 17.0 sruvenāghāram āghārayati yajñasya prajñātyai //
TS, 6, 2, 4, 10.0 yajño devebhyo nilāyata viṣṇū rūpaṃ kṛtvā //
TS, 6, 2, 4, 22.0 tam ebhyo yajña eva yajñam āharat //
TS, 6, 2, 4, 22.0 tam ebhyo yajña eva yajñam āharat //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
TS, 6, 2, 6, 2.0 upainam uttaro yajño namet //
TS, 6, 2, 6, 5.0 upainam uttaro yajño namati //
TS, 6, 2, 6, 30.0 nirṛtigṛhīte devayajane yājayed yaṃ kāmayeta nirṛtyāsya yajñaṃ grāhayeyam iti //
TS, 6, 2, 6, 32.0 nirṛtyaivāsya yajñaṃ grāhayati //
TS, 6, 2, 8, 24.0 pāṅkto yajñaḥ //
TS, 6, 2, 8, 25.0 yajñam evāvarunddhe //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 9, 14.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 9, 15.0 vartmanā vā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 9, 17.0 yajño vai viṣṇuḥ //
TS, 6, 2, 9, 18.0 yajñād eva rakṣāṃsy apahanti //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 2, 9, 22.0 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 2, 9, 27.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 30.0 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe //
TS, 6, 2, 9, 33.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 10, 7.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 11, 1.0 śiro vā etad yajñasya yaddhavirdhānam prāṇā uparavāḥ //
TS, 6, 2, 11, 30.0 hanū vā ete yajñasya yad adhiṣavaṇe //
TS, 6, 2, 11, 34.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 1.3 devā vai yajñam parājayanta /
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
TS, 6, 3, 1, 5.5 nābhir vā eṣā yajñasya yaddhotā /
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 9, 6.1 yajñasya samiṣṭyai /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 5.6 prajāpatir yajñam asṛjata sa ājyam //
TS, 6, 4, 1, 1.0 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 6, 4, 1, 25.0 yajñaṃ gaccha svāhety āha //
TS, 6, 4, 2, 1.0 devā vai yajñam āgnīdhre vyabhajanta //
TS, 6, 4, 2, 8.0 yajño vai vasatīvarīḥ //
TS, 6, 4, 2, 9.0 yajñam evārabhya gṛhītvopavasati //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 28.0 yad antamā vahantīr atīyād yajñam atimanyeta //
TS, 6, 4, 2, 31.0 yat sthāvarāṇāṃ gṛhṇīyād varuṇenāsya yajñaṃ grāhayet //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 2, 65.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 4, 3, 13.0 yajño vā āpaḥ //
TS, 6, 4, 3, 14.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 3, 33.0 yonir vai yajñasya cātvālam //
TS, 6, 4, 3, 34.0 yajño vasatīvarīḥ //
TS, 6, 4, 3, 36.0 yajñasya sayonitvāya //
TS, 6, 4, 4, 12.0 pāṅkto yajñaḥ //
TS, 6, 4, 4, 13.0 yajñam evāvarunddhe //
TS, 6, 4, 5, 4.0 prātaḥsavana evāhaṃ yajñaṃ saṃsthāpayāmi //
TS, 6, 4, 5, 18.0 etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāya //
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 2.0 te devā upāṃśau yajñaṃ saṃsthāpyam apaśyan //
TS, 6, 4, 6, 18.0 yajñād eva yajamānaṃ nāntareti //
TS, 6, 4, 9, 1.0 yajñasya śiro 'cchidyata //
TS, 6, 4, 9, 4.0 idaṃ yajñasya śiraḥ pratidhattam iti //
TS, 6, 4, 9, 9.0 tato vai tau yajñasya śiraḥ pratyadhattām //
TS, 6, 4, 9, 10.0 yad āśvino gṛhyate yajñasya niṣkṛtyai //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 9, 46.0 ā tṛtīyasavanāt pariśere yajñasya saṃtatyai //
TS, 6, 4, 10, 22.0 cakṣuṣī vā ete yajñasya yac chukrāmanthinau //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 4, 11, 29.0 ātmā vā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 4, 11, 31.0 ātmann eva yajñaṃ saṃtanoti //
TS, 6, 5, 1, 22.0 yajño hi tasya māyāsīt //
TS, 6, 5, 1, 33.0 cakṣur vā etad yajñasya yad ukthyaḥ //
TS, 6, 5, 1, 39.0 yadi kāmayetādhvaryur ātmānaṃ yajñayaśasenārpayeyam ity antarāhavanīyaṃ ca havirdhānaṃ ca tiṣṭhann avanayet //
TS, 6, 5, 1, 40.0 ātmānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 41.0 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam ity antarā sadohavirdhāne tiṣṭhann avanayet //
TS, 6, 5, 1, 42.0 yajamānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 43.0 yadi kāmayeta sadasyān yajñayaśasenārpayeyam iti sada ālabhyāvanayet //
TS, 6, 5, 1, 44.0 sadasyān eva yajñayaśasenārpayati //
TS, 6, 5, 2, 1.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 18.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 6, 21.0 devā vai yajñād rudram antarāyan //
TS, 6, 5, 10, 14.0 ātmā vā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 5, 10, 16.0 ātmana evādhi yajñaṃ niṣkaroti //
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 5, 10, 30.0 yajñasya dhṛtyai //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 5, 11, 37.0 tad yajñasya pāṅktatvam //
TS, 6, 6, 1, 26.0 yajñasya pathā suvitā nayantīr ity āha //
TS, 6, 6, 1, 27.0 yajñasya hy etāḥ pathā yanti yad dakṣiṇāḥ //
TS, 6, 6, 1, 45.0 ātmā vā eṣa yajñasya yaddhotā //
TS, 6, 6, 1, 46.0 ātmānam eva yajñasya dakṣiṇābhiḥ samardhayati //
TS, 6, 6, 2, 1.0 samiṣṭayajūṃṣi juhoti yajñasya samiṣṭyai //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 5.0 puruṣeṇa yajñaḥ saṃmitaḥ //
TS, 6, 6, 2, 6.0 yāvān eva yajñas tam prīṇāti //
TS, 6, 6, 2, 13.0 yajña yajñaṃ gaccha //
TS, 6, 6, 2, 13.0 yajña yajñaṃ gaccha //
TS, 6, 6, 2, 18.0 eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 2, 24.0 yajñe vāva yajñaḥ pratiṣṭhāpya āsīd yajamānasyāparābhāvāyeti //
TS, 6, 6, 2, 26.0 yajña eva yajñam pratiṣṭhāpayati yajamānasyāparābhāvāya //
TS, 6, 6, 2, 26.0 yajña eva yajñam pratiṣṭhāpayati yajamānasyāparābhāvāya //
TS, 6, 6, 3, 6.0 vartmanā vā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 6, 3, 26.0 yajñasyaiva cakṣuṣī nāntareti //
TS, 6, 6, 4, 46.0 seśvarā purastāt pratyañcaṃ yajñaṃ saṃmarditoḥ //
TS, 6, 6, 4, 47.0 yat pātnīvatam minoti yajñasya pratyuttabdhyai //
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 4.1 yajñasya sviṣṭaṃ śamayati varuṇena duriṣṭaṃ nārtim ārchati yajamānaḥ /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
TS, 6, 6, 8, 10.0 yad ukthye gṛhṇīyāt pratyañcaṃ yajñam atigrāhyāḥ saṃśṛṇīyuḥ //
TS, 6, 6, 8, 11.0 viśvajiti sarvapṛṣṭhe grahītavyā yajñasya savīryatvāya //
TS, 6, 6, 8, 12.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
TS, 6, 6, 8, 16.0 apy agniṣṭome grahītavyā yajñasya satanutvāya //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 11.0 some hanyamāne yajño hanyate yajñe yajamānaḥ //
TS, 6, 6, 9, 11.0 some hanyamāne yajño hanyate yajñe yajamānaḥ //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 9, 16.0 vi vā etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 6, 6, 9, 17.0 aṃśūn apisṛjati yajñasya saṃtatyai //
TS, 6, 6, 11, 1.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 11, 3.0 sa yajñānāṃ ṣoḍaśadhendriyaṃ vīryam ātmānam abhi samakhidat //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
TS, 7, 5, 3, 1.5 tad yajamānā yajñam paśūn avarundhate /
Taittirīyopaniṣad
TU, 2, 5, 1.1 vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 1, 3.0 tasmād yajñopavīty evādhīyīta yājayed yajeta vā yajñasya prasṛtyai //
TĀ, 2, 1, 3.0 tasmād yajñopavīty evādhīyīta yājayed yajeta vā yajñasya prasṛtyai //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 3, 1, 1.3 gātuṃ yajñāya /
TĀ, 5, 1, 2.10 yajñajanmā hi //
TĀ, 5, 1, 6.7 tenāpaśīrṣṇā yajñena yajamānāḥ /
TĀ, 5, 1, 7.2 idaṃ yajñasya śiraḥ pratidhattam iti /
TĀ, 5, 1, 7.6 tāv etad yajñasya śiraḥ pratyadhattām /
TĀ, 5, 1, 7.8 tena saśīrṣṇā yajñena yajamānāḥ /
TĀ, 5, 1, 7.12 yajñasyaiva tac chiraḥ pratidadhāti /
TĀ, 5, 1, 7.13 tena saśīrṣṇā yajñena yajamānaḥ /
TĀ, 5, 2, 3.1 yajñaparur antariyāt /
TĀ, 5, 2, 3.4 na yajñaparur antareti /
TĀ, 5, 2, 4.5 chandasām eva rasena yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 4.8 ūrjaiva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 5.1 tejasaiva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 6.2 yajño vā adhvaraḥ /
TĀ, 5, 2, 6.3 yajñakṛd devebhya iti vāvaitad āha /
TĀ, 5, 2, 6.5 brahmaṇaiva yajñasya śiro 'cchaiti /
TĀ, 5, 2, 6.7 pretyaiva yajñasya śiro 'cchaiti /
TĀ, 5, 2, 6.9 yajño vai sūnṛtā /
TĀ, 5, 2, 7.1 pāṅkto hi yajñaḥ /
TĀ, 5, 2, 7.2 devā yajñaṃ nayantu na ity āha /
TĀ, 5, 2, 7.3 devān eva yajñaniyaḥ kurute /
TĀ, 5, 2, 7.5 ābhyām evānumato yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 7.7 yajño vai makhaḥ /
TĀ, 5, 2, 7.8 ṛdhyāsam adya yajñasya śira iti vāvaitad āha /
TĀ, 5, 2, 8.3 ebhya eva lokebhyo yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.5 aparimitād eva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 10.8 yajñāyaivotiṃ dadhati /
TĀ, 5, 2, 11.3 pāṅkto yajñaḥ /
TĀ, 5, 2, 11.4 yāvān eva yajñaḥ /
TĀ, 5, 2, 13.17 yajño vai kṛṣṇājinam /
TĀ, 5, 2, 13.18 yajñenaiva yajñaṃ saṃsṛjati //
TĀ, 5, 2, 13.18 yajñenaiva yajñaṃ saṃsṛjati //
TĀ, 5, 3, 2.8 yajño vai makhaḥ /
TĀ, 5, 3, 3.2 yajñasya pade stha ity āha /
TĀ, 5, 3, 3.3 yajñasya hy ete pade /
TĀ, 5, 3, 4.5 prajāpatinā yajñamukhena saṃmitam /
TĀ, 5, 3, 4.7 yajñaparuṣā saṃmitam /
TĀ, 5, 4, 2.4 tryāvṛddhi yajñaḥ /
TĀ, 5, 4, 3.10 śiro vā etad yajñasya //
TĀ, 5, 4, 4.4 ūrjaiva yajñasya śiraḥ samardhayati /
TĀ, 5, 4, 5.4 śiro vā etad yajñasya /
TĀ, 5, 4, 5.8 devatāsv eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 4, 6.9 purastādāśīḥ khalu vā anyo yajñaḥ /
TĀ, 5, 4, 7.2 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe /
TĀ, 5, 4, 8.7 śiro vā etad yajñasya /
TĀ, 5, 4, 11.10 tryāvṛddhi yajñaḥ //
TĀ, 5, 6, 1.1 śiro vā etad yajñasya /
TĀ, 5, 6, 1.5 grīvāsv eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 6, 1.8 ebhya eva lokebhyo yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.1 ṛtubhya eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.4 saṃvatsarād eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.7 ardhamāsebhya eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 3.2 etāvān vai yajñaḥ /
TĀ, 5, 6, 3.4 yāvān eva yajñaḥ /
TĀ, 5, 6, 10.6 yajñasya śiro 'cchidyata /
TĀ, 5, 6, 10.10 hotrābhir eva yajñasya śiraḥ pratidadhāti //
TĀ, 5, 7, 5.6 aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām /
TĀ, 5, 7, 6.6 rakṣāṃsi yajñam hanyuḥ /
TĀ, 5, 7, 6.10 na yajñaṃ rakṣāṃsi ghnanti //
TĀ, 5, 7, 9.3 śiro vā etad yajñasya /
TĀ, 5, 7, 9.7 ātmann eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 7, 10.1 pāṅkto yajñaḥ /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 8, 3.6 divi dhā imaṃ yajñaṃ yajñam imaṃ divi dhā ity āha /
TĀ, 5, 9, 2.4 śiro vā etad yajñasya /
TĀ, 5, 9, 2.8 jihmaṃ yajñasya śiro haret /
TĀ, 5, 9, 2.10 purastād eva yajñasya śiraḥ pratidadhāti //
TĀ, 5, 9, 4.1 yajñaṃ rakṣāṃsi jighāṃsanti /
TĀ, 5, 10, 3.4 śiro vā etad yajñasya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 1, 5.0 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somayajñā ityete catvāriṃśadbhavanti //
VaikhGS, 1, 1, 9.0 somayajñairapi bhrūṇaḥ //
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 7, 9.0 tvamagne yajñānām hoteti tad ādadīran //
VaikhGS, 1, 8, 6.0 tatpramāṇā yājñikāḥ samidhaḥ pātrasruvādayo yajñe proktāḥ //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 12.0 bhūmiyajñadaivatyādayo vyāhṛtyantā ijyante //
VaikhGS, 3, 18, 4.0 kṣurakarmādinā śuddho bhūmiyajñamasagotreṇa yājayedityeke //
VaikhGS, 3, 21, 4.0 tathāgniṣṭomādiyajñānām ādhānanakṣatre varṣānte karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
VaikhŚS, 2, 8, 8.0 svasti punar āgacchecchuddhikāmaś cainaṃ japed anyatrāpi yajñāt //
VaikhŚS, 2, 9, 14.0 asaṃsthito vā eṣa yajño yad agnihotram iti vijñāyate //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 5, 5.0 antarvedi śākhāyāḥ parṇāni pracchidya mūlataḥ śākhāṃ parivāsyopaveṣo 'si yajñāyety apareṇa gārhapatyaṃ mūlam upaveṣāya nidadhāti //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
Vaitānasūtra
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 1, 4, 23.4 aṅgaṃ ca yajñe bhavaty ṛte caibhyo 'pasidhyati /
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 2, 1.2 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam /
VaitS, 3, 2, 1.3 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam /
VaitS, 3, 2, 1.6 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti //
VaitS, 3, 3, 13.1 dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti //
VaitS, 3, 3, 13.1 dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 6, 4.1 havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti //
VaitS, 3, 6, 5.1 yajūṃṣi yajña iti ca /
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
VaitS, 5, 1, 1.1 kāmam aprathamayajñe 'gniḥ //
VaitS, 6, 1, 2.1 iṣṭaprathamayajñāḥ /
VaitS, 6, 1, 26.2 yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir ity ṛtuyājyānām upariṣṭāt //
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 8, 1, 13.1 udbhidbalabhidor yajña indram avardhayad iti //
VaitS, 8, 2, 5.1 tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe śrāyanta iva sūryam iti //
VaitS, 8, 5, 21.1 sākaṃprasthāyyayajñaḥ paśukāmasya //
VaitS, 8, 5, 22.1 saṃkramayajñaḥ sarvakāmasya //
VaitS, 8, 5, 24.1 sārvasenayajñaḥ prajākāmasya //
VaitS, 8, 5, 43.1 kāmānantyād aparimitā yajñāḥ //
VaitS, 8, 5, 45.1 yajñakramo brāhmaṇāt /
Vasiṣṭhadharmasūtra
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 2, 14.1 svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti //
VasDhS, 2, 16.1 adhyayanaṃ yajño dānaṃ ca //
VasDhS, 4, 7.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 8, 11.1 yuktaḥ svādhyāye yajñe prajanane ca //
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 14, 25.1 devadroṇyāṃ vivāheṣu yajñeṣu prakṛteṣu ca /
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 26, 9.2 ārambhayajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
VasDhS, 26, 9.2 ārambhayajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
VasDhS, 26, 10.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 1, 23.2 atamerur yajño 'tamerur yajamānasya prajā bhūyāt /
VSM, 2, 6.6 pāhi yajñaṃ /
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 2, 12.2 tena yajñam ava tena yajñapatiṃ tena mām ava //
VSM, 2, 13.1 mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu /
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 21.3 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 4, 6.1 svāhā yajñaṃ manasaḥ /
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 11.5 idam ahaṃ taptaṃ vār bahirdhā yajñān niḥsṛjāmi //
VSM, 5, 17.2 prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jihvaratam /
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 6, 11.4 varṣo varṣīyasi yajñe yajñapatiṃ dhāḥ /
VSM, 6, 21.8 yajñaṃ gaccha svāhā /
VSM, 6, 26.4 śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā //
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 7, 11.2 tayā yajñaṃ mimikṣatam /
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 22.4 devebhyas tvā devāvyaṃ gṛhṇāmi yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 23.1 mitrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.2 indrāya tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.3 indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.4 indrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.5 indrābṛhaspatibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.6 indrāviṣṇubhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 8, 7.2 jinva yajñaṃ jinva yajñapatiṃ bhagāya devāya tvā savitre //
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
VSM, 8, 21.2 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 8, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
VSM, 8, 35.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām /
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
VSM, 8, 62.2 sa yajña dhukṣva mahi me prajāyāṃ rāyaspoṣaṃ viśvam āyur aśīya svāhā //
VSM, 9, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 9, 21.1 āyur yajñena kalpatām /
VSM, 9, 21.2 prāṇo yajñena kalpatām /
VSM, 9, 21.3 cakṣur yajñena kalpatām /
VSM, 9, 21.4 śrotraṃ yajñena kalpatām /
VSM, 9, 21.5 pṛṣṭhaṃ yajñena kalpatām /
VSM, 9, 21.6 yajño yajñena kalpatām /
VSM, 9, 21.6 yajño yajñena kalpatām /
VSM, 9, 37.2 duṣṭaras tarann arātīr varco dhā yajñavāhasi //
VSM, 11, 7.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 11, 8.1 imaṃ no deva savitar yajñaṃ praṇaya devāvyaṃ sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 12, 50.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 103.1 abhyāvartasva pṛthivi yajñena payasā saha /
VSM, 13, 15.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
VSM, 13, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
Vārāhagṛhyasūtra
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 1.1 prayoge puruṣahitaṃ yajñasya ca jñāne //
VārŚS, 1, 1, 1, 4.1 brāhmaṇakṣatriyavaiśyarathakārāṇāṃ yajñāḥ //
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 19.3 sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu /
VārŚS, 1, 1, 2, 20.2 garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm /
VārŚS, 1, 1, 2, 28.1 aṅgiraso māsya yajñasya prātaranuvākair avantu /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 6.1 iṣṭo yajño bhṛgubhir iti saṃsrāvabhāgān //
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 10.2 vaiśvānarī śakvarī vāvṛdhānopa yajñam asthita vaiśvadevī /
VārŚS, 1, 1, 4, 21.5 ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya /
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 10.2 saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānāya dhehi /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 2, 1, 2.2 devā gātuvido gātuṃ yajñāya vindata /
VārŚS, 1, 2, 1, 2.3 manasaspatinā devena vātādyajñaḥ prayujyatām /
VārŚS, 1, 2, 1, 32.3 iti saṃbhṛtya yajñāyur anusaṃcarān iti sahamūlair darbhaiḥ saṃnahyati //
VārŚS, 1, 2, 3, 12.1 yajñopavītī mekṣaṇena tisra āhutīr juhoti /
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 3, 2, 17.1 yajñaṃ prajām iti sarvato dhruvām //
VārŚS, 1, 3, 4, 16.1 yajñena yajñaḥ saṃtata iti juhvā dhruvāṃ pratyabhighārayati //
VārŚS, 1, 3, 4, 16.1 yajñena yajñaḥ saṃtata iti juhvā dhruvāṃ pratyabhighārayati //
VārŚS, 1, 3, 4, 17.3 yajño yajñasya /
VārŚS, 1, 3, 4, 17.3 yajño yajñasya /
VārŚS, 1, 3, 4, 20.1 brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti //
VārŚS, 1, 3, 4, 29.1 āgneyena pracaryopāṃśuyajñena pracarati //
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 3, 5, 11.3 bṛhaspatis tanutām imaṃ no yajñaṃ viśve devā iha mādayantām /
VārŚS, 1, 3, 7, 20.24 aśrāvitam atyāśrāvitaṃ vaṣaṭkṛtam avaṣaṭkṛtam ananūktam atyanūktaṃ ca yajñe /
VārŚS, 1, 3, 7, 20.27 anājñātaṃ yad ājñātaṃ yajñasya kriyate mithu /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 3, 7, 20.31 prajām anyā naḥ pātu yajñam anyābhirakṣatu svāhā /
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 4, 30.1 mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
VārŚS, 1, 5, 4, 30.3 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 2, 7.3 devebhyo yajñaṃ nayatāt pra pra yajñapatiṃ tira svāhā /
VārŚS, 1, 6, 2, 7.5 vāyuḥ sūryo yajñaṃ nayatv iti samānam //
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 1, 6, 5, 1.2 samyag āyur yajño yajñapatau dadhātu /
VārŚS, 1, 6, 5, 1.2 samyag āyur yajño yajñapatau dadhātu /
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 2, 3, 16.1 iṣṭo yajño bhṛgubhir ity āgnikaṃ samiṣṭayajur yajamānaṃ vācayati //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 2, 1.5 ṛtunā yajñavāhasā /
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 5, 17.1 aṃśāv adābhye ca sarvayajñeṣu //
VārŚS, 3, 2, 5, 20.5 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha sīṣadhātu /
VārŚS, 3, 3, 3, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu /
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 4.0 sa eṣa brahmacāriṇo yajño nityapratataḥ //
ĀpDhS, 1, 6, 18.0 yajñopavītī dvivastraḥ //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 13, 8.0 yajñeṣu caitadādayaḥ prasavāḥ //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 17, 13.0 yathāgamaṃ yajñe //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
ĀpDhS, 2, 7, 1.0 sa eṣa prājāpatyaḥ kuṭumbino yajño nityapratataḥ //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 11, 19.0 daive yajñatantra ṛtvije pratipādayet //
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āpastambagṛhyasūtra
ĀpGS, 1, 3.1 yajñopavītinā //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.1 devā gātuvido gātuṃ yajñāya vindata /
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 13, 9.3 daśākṣarā virāḍ virājā yajñaḥ saṃmita iti bahvṛcabrāhmaṇaṃ bhavati //
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 24, 8.1 vāgyato 'bhipravrajati mā pragāma patho vayaṃ mā yajñād indra sominaḥ /
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 31, 4.2 tvayā yajñaṃ vitanvate /
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
ĀpŚS, 7, 17, 2.1 indrasya bhāgaḥ suvite dadhātanemaṃ yajñaṃ yajamānaṃ ca sūrau /
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 28, 3.0 upasthāya yajña śaṃ ca ma iti japati //
ĀpŚS, 7, 28, 4.2 yūpo vai yajñasya duriṣṭam āmuñcate /
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 16, 1.6 tān yajñasya māyayā sarvān avayajāmahe /
ĀpŚS, 16, 22, 6.2 bhuvo yajñasyety audumbarīm /
ĀpŚS, 16, 29, 1.1 ye yajñaṃ samagṛbhṇan devā devebhyas pari /
ĀpŚS, 16, 29, 1.4 te yantu prajānanto yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.5 ye paśavo medhyāso yajñasya yonim abhisaṃbabhūvuḥ /
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 16, 29, 1.8 tenātiṣṭhad divam antarikṣaṃ yajñaṃ gṛhītvā sukṛtasya lokam /
ĀpŚS, 16, 29, 1.9 yo yajñaḥ sahasradhāro dyāvāpṛthivyor adhi nirmitaḥ /
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
ĀpŚS, 16, 34, 4.5 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 7, 11.1 yajñāraṇye pracarantīti vijñāyate //
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 20, 8, 1.1 yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ //
ĀpŚS, 20, 9, 5.1 asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 3, 6.1 brahmā ca dhanvantariyajñaśūlagavavarjam //
ĀśvGS, 1, 3, 10.1 tadeṣābhiyajñagāthā gīyate /
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 3, 1, 4.0 tān etān yajñān ahar ahaḥ kurvīta //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
ĀśvGS, 4, 2, 1.0 athaitāṃ diśam agnīn nayanti yajñapātrāṇi ca //
ĀśvGS, 4, 8, 24.0 sarvarudrayajñeṣu diśām upasthānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 2, 8.1 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyeti tasminn upahūtaḥ //
ĀśvŚS, 4, 2, 9.1 āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste //
ĀśvŚS, 4, 8, 16.1 prathamayajñeṇaike gharmam //
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 12, 2.18 avasyuvātā bṛhatī nu śakvarīmaṃ yajñam avatu no ghṛtācī /
ĀśvŚS, 4, 12, 2.29 anu no 'dyānumatir yajñaṃ deveṣu manyatām /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 3.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 12.1 atha yajñapātrāṇi prokṣati /
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 3.1 saiṣā trayī vidyā yajñaḥ /
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 17.1 sā yajñameva yajñapātrāṇi praviveśa /
ŚBM, 1, 1, 4, 17.1 sā yajñameva yajñapātrāṇi praviveśa /
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 5.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 1.1 puruṣo vai yajñaḥ /
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 6.1 sa eṣa yajñastāyamānaḥ /
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 10.1 praṇīryajñānāṃ rathīradhvarāṇāmiti /
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 12.1 brāhmaṇā asya yajñasya prāvitāra iti /
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 4.1 yā vai prajā yajñe 'nanvābhaktāḥ /
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 6.1 yajño ha devebhyo 'pacakrāma /
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 28.1 ya imaṃ yajñam avān ye ca yajñapatiṃ vardhāniti /
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 2, 1, 1, 12.2 pāṅkto yajñaḥ /
ŚBM, 2, 1, 2, 11.9 indro yajñasya devatā /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 19.2 eṣa vai yajño yad agniḥ /
ŚBM, 2, 1, 4, 19.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 19.4 taṃ kṣipre yajña upanamati /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 1, 4, 21.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 21.4 taṃ kṣipre yajña upanamati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 2.1 sa eṣa yajño hato na dadakṣe /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 2.5 atha samṛddha eva yajño bhavati /
ŚBM, 2, 2, 2, 3.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 2, 3.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 4.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 2, 4.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 5.3 saṃvatsaro yajñaḥ prajāpatiḥ /
ŚBM, 2, 2, 2, 5.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati /
ŚBM, 2, 2, 2, 6.4 teṣāṃ dvedhā vibhakta eva yajñaḥ /
ŚBM, 2, 2, 3, 6.1 āgneyo 'yaṃ yajñaḥ /
ŚBM, 2, 2, 3, 16.3 vaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyaḥ /
ŚBM, 2, 2, 3, 28.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 2, 2, 4, 10.3 tasmād eṣa yajñiyo yajñapātrīyo vṛkṣaḥ /
ŚBM, 2, 2, 4, 13.2 yajño hy eveyam /
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 3.1 yajñena vai devāḥ /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.1 te devā yajñamabruvan /
ŚBM, 3, 2, 1, 25.1 so 'yaṃ yajño vācam abhidadhyau /
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.1 yajñena vai devāḥ /
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.1 yajñena vai devāḥ /
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 29.2 yathedamapyetarhyeke 'nupraharantīti devā akurvanniti tato rakṣāṃsi yajñam anūdapibanta //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 2.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 1, 5.2 sa eṣo 'nya eva yajñas tāyate paśubandha eva /
ŚBM, 4, 5, 1, 5.3 samiṣṭayajūṃṣi hy evānto yajñasya //
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.6 agnir vai sarve yajñāḥ /
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 1, 13.8 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 13.9 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 14.2 pāṅkto vai yajñaḥ /
ŚBM, 4, 5, 1, 14.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 14.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 1, 15.2 āgneyo vā eṣa yajño bhavati /
ŚBM, 4, 5, 1, 16.2 yajño vai viṣṇuḥ /
ŚBM, 4, 5, 1, 16.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.4 tathāsyāyātayāmā yajño bhavati /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 18.2 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām pipṛtāṃ no bharīmabhiriti //
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 2.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 3.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 7.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.7 tāni vai tāni punar yajñe prayujyante /
ŚBM, 4, 5, 5, 12.5 prajāpatir yajñaḥ /
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 5.4 sa āśvinaṃ grahaṃ gṛhītvā kṛtsnaṃ yajñaṃ janayati /
ŚBM, 4, 5, 6, 5.5 taṃ kṛtsnaṃ yajñaṃ janayitvā tam ātman dhatte tam ātman kurute //
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 3.2 yajñasya ha tv evaitāni parvāṇi /
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 4, 5, 7, 5.3 tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti /
ŚBM, 4, 5, 7, 6.1 atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre /
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 7, 7.5 yajño vai viṣṇuḥ /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 7, 9.2 yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 5.2 yajño vai droṇakalaśaḥ /
ŚBM, 4, 5, 8, 5.3 yajñam evainām etad darśayati //
ŚBM, 4, 5, 10, 4.2 yatra vai yajñasya śiro 'cchidyata tasya yo raso vyapruṣyat tata ādārāḥ samabhavan /
ŚBM, 4, 5, 10, 6.4 punaryajño hyeva tatra prāyaścittiḥ /
ŚBM, 4, 5, 10, 7.7 punaryajño hy eva tatra prāyaścittiḥ /
ŚBM, 4, 6, 3, 2.4 indro vai yajñasya devatā /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.6 athābhaye 'nāṣṭra uttarato yajñam upācaran /
ŚBM, 4, 6, 6, 5.8 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.11 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.13 athābhaye 'nāṣṭra uttarato yajñam upacaranti //
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.2 tena yajñam ava tena yajñapatiṃ tena mām ava /
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 8, 1.3 atha yat tato yajñaṃ tanvate tad yanti /
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 9, 21.2 viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 21.2 viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 21.3 vāgghi yajñaḥ /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.1 sa vā eṣa brāhmaṇasyaiva yajñaḥ /
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 18.2 tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.1 imaṃ no deva savitaryajñam praṇayeti /
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 2, 11.1 sa yaḥ sa viṣṇur yajñaḥ saḥ /
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 2.9 ya evaiteṣu yajñeṣu viṣṇukramās te viṣṇukramāḥ /
ŚBM, 10, 1, 5, 3.11 etāvanto vai sarve yajñāḥ /
ŚBM, 10, 1, 5, 4.1 athāto yajñavīryāṇām eva /
ŚBM, 10, 1, 5, 4.3 tāvatī ha tasmin yajña ūrk /
ŚBM, 10, 2, 1, 2.2 puruṣo vai yajñaḥ /
ŚBM, 10, 2, 2, 1.6 taṃ devā yajñenaiva yaṣṭum adhriyanta //
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.2 yajñena hi taṃ yajñam ayajanta devāḥ /
ŚBM, 10, 2, 2, 2.2 yajñena hi taṃ yajñam ayajanta devāḥ /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 6.2 puruṣo vai yajñaḥ /
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 6, 9.1 bahubhir ha vai yajñaiḥ ekam ahar ekā rātrir mitā /
ŚBM, 10, 2, 6, 13.1 evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ /
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 15.4 sarvair hi yajñair ātmānaṃ sampannaṃ vide //
ŚBM, 10, 3, 5, 8.1 ariṣṭo haivānārtaḥ svasti yajñasyodṛcam aśnute /
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 5, 2, 6.8 tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 4, 15.8 pañca pañcacūḍāḥ sa yajñas te devāḥ /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
ŚBM, 13, 1, 1, 4.1 prajāpatiryajñamasṛjata /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 1.1 vyṛddham u vā etad yajñasya /
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
ŚāṅkhGS, 1, 1, 15.2 ekaviṃśatir ity etā yajñasaṃsthāḥ prakīrtitāḥ //
ŚāṅkhGS, 1, 20, 4.0 saṃsthite vā yajñe juhvaḥ saṃsrāvam //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 13, 5.4 upa yajñaṃ haviś ca naḥ /
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
ŚāṅkhGS, 3, 3, 4.1 yajñaś ca dakṣiṇā ceti dakṣiṇe //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 11, 22.0 yajñopavītī //
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 10.0 ātmanaiva tad yajñaṃ samardhayati //
ŚāṅkhĀ, 1, 2, 26.0 yajñamukham aikāhikam eva syāt //
ŚāṅkhĀ, 1, 4, 3.0 yajñasyaiva śāntyai yajamānānāṃ ca bhiṣajyāyai //
ŚāṅkhĀ, 8, 3, 6.0 tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt //
ŚāṅkhĀ, 12, 1, 5.1 mayi bhargo mayi maho mayi yajñasya yad yaśaḥ /
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
ŚāṅkhĀ, 13, 1, 4.0 tam etaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā yajñenānāśakena ceti māṇḍūkeyaḥ //
Ṛgveda
ṚV, 1, 1, 1.1 agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
ṚV, 1, 1, 4.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
ṚV, 1, 3, 10.2 yajñaṃ vaṣṭu dhiyāvasuḥ //
ṚV, 1, 3, 11.2 yajñaṃ dadhe sarasvatī //
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 12, 1.2 asya yajñasya sukratum //
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 2.1 madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave /
ṚV, 1, 13, 3.1 narāśaṃsam iha priyam asmin yajña upa hvaye /
ṚV, 1, 13, 7.1 naktoṣāsā supeśasāsmin yajña upa hvaye /
ṚV, 1, 13, 8.2 yajñaṃ no yakṣatām imam //
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 14, 11.1 tvaṃ hotā manurhito 'gne yajñeṣu sīdasi /
ṚV, 1, 15, 2.1 marutaḥ pibata ṛtunā potrād yajñam punītana /
ṚV, 1, 15, 3.1 abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā /
ṚV, 1, 15, 6.2 ṛtunā yajñam āśāthe //
ṚV, 1, 15, 7.2 yajñeṣu devam īḍate //
ṚV, 1, 15, 11.2 ṛtunā yajñavāhasā //
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 1, 20, 2.2 śamībhir yajñam āśata //
ṚV, 1, 21, 2.1 tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ /
ṚV, 1, 22, 3.2 tayā yajñam mimikṣatam //
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 26, 10.1 viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ /
ṚV, 1, 34, 3.1 samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam /
ṚV, 1, 34, 9.2 kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ //
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 44, 3.2 dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam //
ṚV, 1, 44, 10.2 asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ //
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 47, 4.1 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya vā matīnām /
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya vā matīnām /
ṚV, 1, 91, 10.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 105, 4.1 yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 127, 6.2 ādaddhavyāny ādadir yajñasya ketur arhaṇā /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 136, 1.2 tā samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 1, 136, 1.2 tā samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 1, 142, 2.2 yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ //
ṚV, 1, 142, 3.1 śuciḥ pāvako adbhuto madhvā yajñam mimikṣati /
ṚV, 1, 142, 5.1 stṛṇānāso yatasruco barhir yajñe svadhvare /
ṚV, 1, 142, 8.2 yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam //
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 162, 5.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam //
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 1, 164, 50.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 170, 4.2 tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai //
ṚV, 1, 173, 10.2 mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ //
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 177, 4.1 ayaṃ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 1, 188, 2.1 tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate /
ṚV, 1, 188, 7.2 yajñaṃ no yakṣatām imam //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 6.2 tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī //
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 5, 7.2 stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam //
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 21, 4.2 radhracodaḥ śnathano vīḍitas pṛthur indraḥ suyajña uṣasaḥ svar janat //
ṚV, 2, 21, 5.1 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ /
ṚV, 2, 34, 12.1 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu /
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 2, 36, 6.1 juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu /
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 2, 41, 20.2 yajñaṃ deveṣu yacchatām //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 2, 5.2 yatasrucaḥ surucaṃ viśvadevyaṃ rudraṃ yajñānāṃ sādhadiṣṭim apasām //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 8, 3.2 sumitī mīyamāno varco dhā yajñavāhase //
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 9, 6.2 viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya //
ṚV, 3, 10, 2.1 tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate /
ṚV, 3, 11, 1.2 sa veda yajñam ānuṣak //
ṚV, 3, 11, 3.1 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ /
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 12, 3.1 indram agniṃ kavicchadā yajñasya jūtyā vṛṇe /
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 19, 2.2 pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret //
ṚV, 3, 21, 1.1 imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
ṚV, 3, 21, 3.2 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava //
ṚV, 3, 22, 4.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
ṚV, 3, 24, 1.2 duṣṭaras tarann arātīr varco dhā yajñavāhase //
ṚV, 3, 24, 4.2 yajñeṣu ya u cāyavaḥ //
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 26, 6.2 pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṃ vidatheṣu dhīrāḥ //
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 3, 27, 5.2 agnir yajñasya havyavāṭ //
ṚV, 3, 27, 8.2 vipro yajñasya sādhanaḥ //
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 29, 8.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 15.1 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 32, 5.2 sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 13.1 yajñenendram avasā cakre arvāg ainaṃ sumnāya navyase vavṛtyām /
ṚV, 3, 35, 2.2 dravad yathā sambhṛtaṃ viśvataś cid upemaṃ yajñam ā vahāta indram //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 40, 3.1 indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ /
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 62, 12.1 devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ /
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 9, 7.1 asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ /
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 4, 33, 3.2 te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 44, 4.1 hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam /
ṚV, 4, 47, 4.2 asme tā yajñavāhasendravāyū ni yacchatam //
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 4, 56, 7.2 pari yajñaṃ ni ṣedathuḥ //
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 5, 2.1 narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ /
ṚV, 5, 5, 5.2 pra pra yajñam pṛṇītana //
ṚV, 5, 5, 7.2 imaṃ no yajñam ā gatam //
ṚV, 5, 5, 9.2 yajñe yajñe na ud ava //
ṚV, 5, 5, 9.2 yajñe yajñe na ud ava //
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 5, 9, 2.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ //
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 13, 4.2 tvayā yajñaṃ vi tanvate //
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 17, 1.1 ā yajñair deva martya itthā tavyāṃsam ūtaye /
ṚV, 5, 20, 3.2 yajñeṣu pūrvyaṃ girā prayasvanto havāmahe //
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 22, 2.2 pra yajña etv ānuṣag adyā devavyacastamaḥ //
ṚV, 5, 26, 8.1 pra yajña etv ānuṣag adyā devavyacastamaḥ /
ṚV, 5, 41, 7.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam //
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 5, 52, 5.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ //
ṚV, 5, 52, 10.2 etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate //
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 5, 77, 1.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ //
ṚV, 5, 78, 3.1 aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye /
ṚV, 5, 87, 9.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut /
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 6, 1.1 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ /
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 14, 2.2 agniṃ hotāram īᄆate yajñeṣu manuṣo viśaḥ //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 16.2 kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 16, 1.1 tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ /
ṚV, 6, 16, 3.2 agne yajñeṣu sukrato //
ṚV, 6, 16, 4.2 īje yajñeṣu yajñiyam //
ṚV, 6, 16, 7.2 yajñeṣu devam īᄆate //
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 23, 6.2 sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ //
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 4.2 janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 62, 2.1 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 6, 69, 1.2 juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 7, 2, 2.1 narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ /
ṚV, 7, 2, 7.1 viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai /
ṚV, 7, 6, 3.1 ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān /
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 5.2 agre yajñasya śocataḥ //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 34, 5.1 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota //
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 35, 7.1 śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ /
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 43, 2.1 pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ /
ṚV, 7, 44, 2.1 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 51, 1.2 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ //
ṚV, 7, 53, 1.1 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īᄆe bṛhatī yajatre /
ṚV, 7, 57, 1.1 madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti /
ṚV, 7, 59, 11.2 yajñam maruta ā vṛṇe //
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 4.2 ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte //
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 66, 11.1 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam /
ṚV, 7, 69, 5.2 tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 73, 3.1 ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 7, 80, 2.2 agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 97, 1.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti /
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 8, 3, 4.2 satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye //
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 6, 22.2 yajño vitantasāyyaḥ //
ṚV, 8, 9, 17.2 pra yajñahotar ānuṣak pra madāya śravo bṛhat //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 11, 1.2 tvaṃ yajñeṣv īḍyaḥ //
ṚV, 8, 11, 4.1 anti cit santam aha yajñam martasya ripoḥ /
ṚV, 8, 12, 11.1 garbho yajñasya devayuḥ kratum punīta ānuṣak /
ṚV, 8, 12, 19.2 adhā yajñāya turvaṇe vy ānaśuḥ //
ṚV, 8, 12, 20.1 yajñebhir yajñavāhasaṃ somebhiḥ somapātamam /
ṚV, 8, 12, 20.1 yajñebhir yajñavāhasaṃ somebhiḥ somapātamam /
ṚV, 8, 12, 32.2 nābhā yajñasya dohanā prādhvare //
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 18.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 8, 13, 29.2 nābhā yajñasya saṃ dadhur yathā vide //
ṚV, 8, 13, 30.2 mimīte yajñam ānuṣag vicakṣya //
ṚV, 8, 13, 32.2 vṛṣā yajño yam invasi vṛṣā havaḥ //
ṚV, 8, 14, 5.1 yajña indram avardhayad yad bhūmiṃ vy avartayat /
ṚV, 8, 14, 12.2 upa yajñaṃ surādhasam //
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 19, 3.2 asya yajñasya sukratum //
ṚV, 8, 20, 2.2 iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ //
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 8, 23, 10.1 acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ /
ṚV, 8, 23, 22.1 prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam /
ṚV, 8, 24, 18.2 aprāyubhir yajñebhir vāvṛdhenyam //
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 26, 15.2 viṣudruheva yajñam ūhathur girā //
ṚV, 8, 35, 4.1 juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam /
ṚV, 8, 38, 1.1 yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu /
ṚV, 8, 38, 4.1 juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī /
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 44, 8.2 agne yajñaṃ naya ṛtuthā //
ṚV, 8, 44, 10.2 yajñānāṃ ketum īmahe //
ṚV, 8, 44, 13.2 asmin yajñe svadhvare //
ṚV, 8, 44, 27.1 yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 46, 18.2 yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare //
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 57, 2.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 8, 59, 1.2 yajñe yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚV, 8, 59, 1.2 yajñe yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 68, 11.2 yajño vitantasāyyaḥ //
ṚV, 8, 70, 3.2 indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam //
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 72, 12.1 gāva upāvatāvatam mahī yajñasya rapsudā /
ṚV, 8, 75, 5.2 nedīyo yajñam aṅgiraḥ //
ṚV, 8, 76, 7.2 asmin yajñe puruṣṭuta //
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 92, 21.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 8, 101, 9.1 ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ /
ṚV, 8, 102, 10.2 agniṃ yajñeṣu pūrvyam //
ṚV, 9, 2, 10.2 ātmā yajñasya pūrvyaḥ //
ṚV, 9, 4, 9.1 tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi /
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 6, 8.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
ṚV, 9, 10, 3.2 yajño na sapta dhātṛbhiḥ //
ṚV, 9, 17, 4.2 ukthair yajñeṣu vardhate //
ṚV, 9, 17, 6.1 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ /
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 88, 7.2 āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ //
ṚV, 9, 98, 9.1 sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī /
ṚV, 9, 101, 3.2 yajñaṃ hinvanty adribhiḥ //
ṚV, 9, 102, 2.2 yajñasya sapta dhāmabhir adha priyam //
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 9, 105, 1.2 śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ //
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 2, 5.1 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ /
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 13.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
ṚV, 10, 15, 6.1 ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve /
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 17, 9.1 sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
ṚV, 10, 20, 5.1 juṣaddhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe /
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 26, 5.1 pratyardhir yajñānām aśvahayo rathānām /
ṚV, 10, 35, 11.1 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ /
ṚV, 10, 36, 6.1 divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye /
ṚV, 10, 41, 2.2 viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā //
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 57, 1.1 mā pra gāma patho vayam mā yajñād indra sominaḥ /
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 63, 5.1 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 66, 2.2 marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ //
ṚV, 10, 66, 6.1 vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 67, 2.2 vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta //
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 71, 3.1 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām /
ṚV, 10, 71, 11.2 brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ //
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /
ṚV, 10, 74, 3.2 dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi //
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 77, 8.1 te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ /
ṚV, 10, 78, 1.1 viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ /
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 7.1 taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ /
ṚV, 10, 90, 8.1 tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 93, 2.1 yajñe yajñe sa martyo devān saparyati /
ṚV, 10, 93, 2.1 yajñe yajñe sa martyo devān saparyati /
ṚV, 10, 93, 3.2 viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ //
ṚV, 10, 93, 8.2 duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ //
ṚV, 10, 96, 12.2 pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim //
ṚV, 10, 98, 9.2 sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi //
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 105, 8.2 nābrahmā yajña ṛdhag joṣati tve //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 110, 2.2 manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //
ṚV, 10, 110, 7.1 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai /
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 121, 8.1 yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 130, 1.1 yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ /
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 150, 2.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 10, 157, 2.1 yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkᄆpāti //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //
ṚV, 10, 176, 3.1 ayam u ṣya pra devayur hotā yajñāya nīyate /
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
ṚV, 10, 188, 3.2 tābhir no yajñam invatu //
Ṛgvedakhilāni
ṚVKh, 1, 2, 13.2 triṃśataṃ śivaṃ navaguhyaṃ yajñam aṣṭaṣaṣṭhaṃ vidat //
ṚVKh, 1, 4, 3.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚVKh, 1, 6, 1.2 yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚVKh, 1, 6, 1.2 yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
ṚVKh, 2, 1, 5.2 janamejayasya yajñānte āstīkavacanaṃ smara //
ṚVKh, 2, 14, 6.1 ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva /
ṚVKh, 2, 15, 1.3 yajñe divo nṛṣadane pṛthivyāḥ //
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 1, 7.2 ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 7.1 yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya ...hyaṃ navanābham ādyam /
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.2 viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 3.1 atha ha devā yajñena brahma paryagṛhṇata //
ṢB, 1, 1, 5.1 tad devā yajñasya saṃdhāv anvaicchan //
ṢB, 1, 1, 6.1 eṣa vai yajñasya saṃdhir yatraiṣa utkaraḥ //
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.2 antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.4 yatra kva ca yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 14.1 varuṇo vā etad viṣṇau yajñam upārpayati //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 3.3 yo 'haṃ yajñasya vyṛddhena na nandāmi /
ṢB, 1, 6, 4.1 api ha svād eva kāmād yajñasya vyardhayati /
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 5.4 brahmaṇy eva tāvad yajño yatroparatāḥ //
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
Arthaśāstra
ArthaŚ, 1, 19, 32.1 rājño hi vratam utthānaṃ yajñaḥ kāryānuśāsanam /
Avadānaśataka
AvŚat, 1, 3.1 yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma /
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 15, 1.3 yāvad anyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī sa brāhmaṇebhyo yajñam ārabdho yaṣṭum /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 34.0 yajñakarmaṇy ajapanyūṅkhasāmasu //
Aṣṭādhyāyī, 1, 3, 64.0 propābhyāṃ yujer ayajñapātreṣu //
Aṣṭādhyāyī, 3, 2, 132.0 suño yajñasaṃyoge //
Aṣṭādhyāyī, 3, 3, 31.0 yajñe sami stuvaḥ //
Aṣṭādhyāyī, 3, 3, 32.0 pre stro 'yajñe //
Aṣṭādhyāyī, 4, 1, 33.0 patyur no yajñasaṃyoge //
Aṣṭādhyāyī, 4, 3, 68.0 kratuyajñebhyaś ca //
Aṣṭādhyāyī, 5, 1, 71.0 yajñartvigbhyāṃ ghakhañau //
Aṣṭādhyāyī, 5, 1, 95.0 tasya ca dakṣiṇā yajñākhyebhyaḥ //
Aṣṭādhyāyī, 6, 4, 54.0 śamitā yajñe //
Aṣṭādhyāyī, 7, 3, 62.0 prayājānuyājau yajñāṅge //
Aṣṭādhyāyī, 8, 1, 15.0 dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu //
Aṣṭādhyāyī, 8, 2, 88.0 ye yajñakarmaṇi //
Buddhacarita
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 7, 53.1 yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Ca, Cik., 3, 18.2 yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān //
Ca, Cik., 3, 21.1 tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Ca, Cik., 1, 4, 41.2 yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 100.1 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca /
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 1, 2, 118.1 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 126.4 tathā yajñavibhūtiśca gayasyātra prakīrtitā /
MBh, 1, 2, 126.12 śaryātiyajñe nāsatyau kṛtavān somapīthinau /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 1, 4, 10.2 yajñāyatanam āśritya sūtaputrapuraḥsarāḥ //
MBh, 1, 7, 12.2 dvijānām agnihotreṣu yajñasatrakriyāsu ca //
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 13, 35.3 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ //
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 42.1 devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ /
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 33, 9.1 yathā sa yajño na bhaved yathā vāpi parābhavet /
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 33, 13.2 tatra buddhiṃ pravakṣyāmo yathā yajño nivartate //
MBh, 1, 33, 14.2 yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam //
MBh, 1, 33, 15.2 hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ //
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 33, 23.1 yajñe vā bhujagāstasmiñśataśo 'tha sahasraśaḥ /
MBh, 1, 33, 25.2 yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 13.2 āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā /
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 47, 10.2 deśaṃ taṃ māpayāmāsur yajñāyatanakāraṇāt /
MBh, 1, 47, 12.1 nirmāya cāpi vidhivad yajñāyatanam īpsitam /
MBh, 1, 47, 13.2 nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā //
MBh, 1, 47, 14.1 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt /
MBh, 1, 48, 23.1 pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā /
MBh, 1, 48, 25.1 āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame /
MBh, 1, 49, 7.1 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ /
MBh, 1, 49, 20.3 yathā sa yajño nṛpater nirvartiṣyati sattama //
MBh, 1, 49, 26.1 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ /
MBh, 1, 49, 27.1 sa gatvāpaśyad āstīko yajñāyatanam uttamam /
MBh, 1, 49, 28.2 abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ /
MBh, 1, 49, 28.3 sa prāpya yajñāyatanaṃ variṣṭhaṃ dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 50, 1.2 somasya yajño varuṇasya yajñaḥ prajāpater yajña āsīt prayāge /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.1 yamasya yajño harimedhasaśca yathā yajño rantidevasya rājñaḥ /
MBh, 1, 50, 3.1 yamasya yajño harimedhasaśca yathā yajño rantidevasya rājñaḥ /
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 50, 5.1 nṛgasya yajñastvajamīḍhasya cāsīd yathā yajño dāśaratheśca rājñaḥ /
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.1 yajñaḥ śruto no divi devasūnor yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 6.3 nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva //
MBh, 1, 50, 6.3 nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva //
MBh, 1, 50, 7.1 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya svayaṃ ca karma pracakāra yatra /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 53, 10.1 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 22.8 janamejayasya yajñānte āstīkavacanaṃ smara /
MBh, 1, 54, 7.1 janamejayasya rājarṣeḥ sa tad yajñasadastadā /
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 64, 32.1 yajñavidyāṅgavidbhiśca kramadbhiśca kramān api /
MBh, 1, 64, 35.1 yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ /
MBh, 1, 65, 34.5 avamatya tadā devair yajñāṅgaṃ tadvināśitam /
MBh, 1, 65, 34.6 anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ /
MBh, 1, 67, 17.10 santyatra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ /
MBh, 1, 69, 21.2 varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ /
MBh, 1, 69, 21.2 varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ /
MBh, 1, 69, 47.2 īje ca bahubhir yajñair yathā śakro marutpatiḥ //
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 74, 6.5 tasmād akrodhane yajñastapo dānaṃ mahat phalam /
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 84, 21.2 havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ //
MBh, 1, 85, 24.2 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ //
MBh, 1, 88, 12.11 aśvamedhe mahāyajñe svayaṃbhuvihite purā /
MBh, 1, 88, 12.20 yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā /
MBh, 1, 88, 12.22 yajñavāṭam aṭantī sā putrāṃstān aparājitān /
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 89, 16.7 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ //
MBh, 1, 89, 41.2 ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ //
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 94, 60.1 agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 111, 14.1 yajñaiśca devān prīṇāti svādhyāyatapasā munīn /
MBh, 1, 112, 9.2 vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ /
MBh, 1, 112, 12.1 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān /
MBh, 1, 112, 14.1 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam /
MBh, 1, 113, 40.22 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ /
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 124, 17.1 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān /
MBh, 1, 146, 24.1 yajñaistapobhir niyamair dānaiśca vividhaistathā /
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 6.1 tena yajñena śubhreṇa hūyamānena yuktitaḥ /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca vā me /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 202, 22.1 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā /
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 1, 220, 12.1 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ /
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 7, 20.1 yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ /
MBh, 2, 7, 20.2 yajñavāhāśca ye mantrāḥ sarve tatra samāsate //
MBh, 2, 11, 24.2 grahā yajñāśca somaśca daivatāni ca sarvaśaḥ //
MBh, 2, 11, 56.2 dvijānāṃ pariveṣṭārastasmin yajñe ca te 'bhavan //
MBh, 2, 11, 61.1 samāpya ca hariścandro mahāyajñaṃ pratāpavān /
MBh, 2, 11, 68.2 chidrāṇyatra hi vāñchanti yajñaghnā brahmarākṣasāḥ //
MBh, 2, 12, 3.2 yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ //
MBh, 2, 12, 4.2 pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe //
MBh, 2, 12, 8.8 vārddhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 2, 12, 13.1 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā /
MBh, 2, 12, 14.2 abhiṣekaṃ ca yajñānte sarvajit tena cocyate //
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 13, 66.1 yadi tvenaṃ mahārāja yajñaṃ prāptum ihecchasi /
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 16, 30.5 yajasva vividhair yajñair indraṃ tarpaya cendunā /
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 28, 16.3 sahadevasya yajñārthaṃ ghaṭamānasya vai dvija //
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 31, 14.2 āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ //
MBh, 2, 32, 2.1 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ /
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 2, 32, 17.2 tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ //
MBh, 2, 32, 18.2 tatṛpuḥ sarvavarṇāśca tasmin yajñe mudānvitāḥ //
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 2, 33, 20.2 hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram //
MBh, 2, 36, 15.2 yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ //
MBh, 2, 37, 4.1 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet /
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 2, 43, 20.1 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula /
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 2, 45, 22.2 yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ //
MBh, 2, 45, 33.1 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ /
MBh, 2, 47, 31.2 praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 2, 48, 29.2 rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam //
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 13, 22.2 ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ //
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 15, 4.1 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati /
MBh, 3, 19, 24.2 yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ //
MBh, 3, 28, 24.2 yajñe tava mahārāja brāhmaṇān upatasthire //
MBh, 3, 30, 36.1 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam /
MBh, 3, 30, 38.2 ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān //
MBh, 3, 30, 40.2 yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ /
MBh, 3, 31, 14.2 vartante pākayajñāś ca yajñakarma ca nityadā //
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 34, 75.2 sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ //
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 44, 6.1 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃcana /
MBh, 3, 48, 22.2 āgatān aham adrākṣaṃ yajñe te pariveṣakān //
MBh, 3, 49, 18.1 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama /
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 80, 35.1 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate /
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 80, 38.2 tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate //
MBh, 3, 80, 40.1 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ /
MBh, 3, 80, 66.2 sarvakāmasamṛddhasya yajñasya phalam aśnute //
MBh, 3, 80, 67.2 hayamedhasya yajñasya phalaṃ prāpnoti tatra vai //
MBh, 3, 80, 99.2 pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ //
MBh, 3, 80, 112.2 sarvakāmasamṛddhasya yajñasya labhate phalam //
MBh, 3, 81, 66.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 81, 151.3 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 56.2 gavāmayasya yajñasya phalaṃ prāpnoti bhārata /
MBh, 3, 82, 60.2 devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 82, 113.3 rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 3, 83, 73.1 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira /
MBh, 3, 85, 5.2 yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ //
MBh, 3, 93, 13.2 ṛṣiyajñena mahatā yatrākṣayavaṭo mahān //
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 93, 27.1 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ /
MBh, 3, 100, 11.1 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam /
MBh, 3, 100, 16.1 jagatyupaśamaṃ yāte naṣṭayajñotsavakriye /
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 106, 19.1 tasmād duḥkhābhisaṃtaptaṃ yajñavighnācca mohitam /
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 106, 28.2 yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ //
MBh, 3, 106, 33.1 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ /
MBh, 3, 109, 15.1 iha devāḥ sadā sarve yajñān ājahrur uttamān /
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 117, 11.1 tato yajñena mahatā jāmadagnyaḥ pratāpavān /
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 121, 4.1 tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam /
MBh, 3, 121, 5.1 teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ /
MBh, 3, 121, 6.1 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān /
MBh, 3, 121, 9.2 sadasyebhyo mahārāja teṣu yajñeṣu saptasu //
MBh, 3, 121, 20.1 eṣa śaryātiyajñasya deśas tāta prakāśate /
MBh, 3, 124, 6.2 kārayāmāsa śaryātir yajñāyatanam uttamam //
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 129, 2.2 yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ //
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
MBh, 3, 129, 5.2 majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ //
MBh, 3, 129, 14.1 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ /
MBh, 3, 129, 21.2 iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ /
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 132, 4.2 praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhatur aprameyam //
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 133, 4.1 aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū /
MBh, 3, 133, 15.2 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam /
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 134, 14.3 aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ //
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 134, 35.2 śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha yajñe //
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 148, 24.1 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ /
MBh, 3, 148, 31.2 kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare //
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 149, 28.2 vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ //
MBh, 3, 149, 28.2 vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ //
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 149, 34.2 yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ //
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 3, 183, 16.3 ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau //
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 186, 25.1 yajñapratinidhiḥ pārtha dānapratinidhis tathā /
MBh, 3, 186, 27.1 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ /
MBh, 3, 187, 6.2 ahaṃ dhātā vidhātā ca yajñaścāhaṃ dvijottama //
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 189, 1.3 vājimedhe mahāyajñe vidhivat kalpayiṣyati //
MBh, 3, 189, 8.2 yajñakriyāśca vividhā bhaviṣyanti kṛte yuge //
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 198, 6.1 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām /
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 198, 59.1 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām /
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 210, 14.2 muṣṇantyatra sthitā hyete svargato yajñayājinaḥ //
MBh, 3, 210, 17.1 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate /
MBh, 3, 211, 6.2 agnis tapo hyajanayat pañca yajñasutān iha //
MBh, 3, 212, 4.1 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate /
MBh, 3, 229, 14.2 īje rājarṣiyajñena sadyaskena viśāṃ pate /
MBh, 3, 241, 21.2 saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca //
MBh, 3, 241, 23.2 pravartatāṃ mahāyajñas tavāpi bharatarṣabha //
MBh, 3, 241, 31.1 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 242, 4.1 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
MBh, 3, 297, 59.3 śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet //
MBh, 3, 297, 60.3 mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tvadakṣiṇaḥ //
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 5, 9, 33.1 śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 18, 7.2 udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase //
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 35, 37.1 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ /
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 40, 24.1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MBh, 5, 43, 12.2 yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya //
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 43, 27.1 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt /
MBh, 5, 48, 15.2 jambhasya grasamānasya yajñam arjuna āhave //
MBh, 5, 57, 12.1 ahaṃ ca tāta karṇaśca raṇayajñaṃ vitatya vai /
MBh, 5, 57, 14.1 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe /
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 105, 13.2 mānayanti ca māṃ sarve tridaśā yajñasaṃstare //
MBh, 5, 109, 13.1 atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ /
MBh, 5, 109, 20.1 atra rājñā maruttena yajñeneṣṭaṃ dvijottama /
MBh, 5, 111, 9.2 yatra dharmaśca yajñaśca tatreyaṃ nivased iti //
MBh, 5, 119, 10.2 vājapeyena yajñena tarpayanti sureśvaram //
MBh, 5, 120, 17.1 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai /
MBh, 5, 130, 22.1 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca /
MBh, 5, 130, 24.2 dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam //
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 139, 14.1 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt /
MBh, 5, 139, 29.1 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati /
MBh, 5, 139, 29.2 asya yajñasya vettā tvaṃ bhaviṣyasi janārdana /
MBh, 5, 139, 37.2 yūpāḥ samupakalpantām asmin yajñe janārdana //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 5, 139, 43.2 atirātre mahābāho vitate yajñakarmaṇi //
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 139, 48.2 tadā yajñāvasānaṃ tad bhaviṣyati janārdana //
MBh, 5, 139, 49.2 tadā samāpsyate yajño dhārtarāṣṭrasya mādhava //
MBh, 5, 139, 51.2 sa yajñe 'smin avabhṛtho bhaviṣyati janārdana //
MBh, 5, 154, 4.1 raṇayajñe pratibhaye svābhīle lomaharṣaṇe /
MBh, 6, 5, 15.2 vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 6, 7, 17.2 sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ //
MBh, 6, 9, 18.2 sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ //
MBh, 6, BhaGī 3, 9.1 yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
MBh, 6, BhaGī 3, 10.1 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ /
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 14.2 yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ //
MBh, 6, BhaGī 3, 15.2 tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam //
MBh, 6, BhaGī 4, 23.2 yajñāyācarataḥ karma samagraṃ pravilīyate //
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 4, 25.2 brahmāgnāvapare yajñaṃ yajñenaivopajuhvati //
MBh, 6, BhaGī 4, 25.2 brahmāgnāvapare yajñaṃ yajñenaivopajuhvati //
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 4, 28.2 svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ //
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 9, 15.1 jñānayajñena cāpyanye yajanto māmupāsate /
MBh, 6, BhaGī 9, 16.1 ahaṃ kratur ahaṃ yajñaḥ svadhāham ahamauṣadham /
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 6, BhaGī 9, 24.1 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /
MBh, 6, BhaGī 10, 25.2 yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ //
MBh, 6, BhaGī 10, 25.2 yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ //
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 17, 7.2 yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu //
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 12.2 ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam //
MBh, 6, BhaGī 17, 13.2 śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate //
MBh, 6, BhaGī 17, 23.2 brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā //
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 27.1 yajñe tapasi dāne ca sthitiḥ saditi cocyate /
MBh, 6, BhaGī 18, 3.2 yajñadānatapaḥkarma na tyājyamiti cāpare //
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 6, BhaGī 18, 70.2 jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ //
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 60, 18.2 śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau //
MBh, 7, 69, 56.2 yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ /
MBh, 7, 80, 22.1 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ /
MBh, 7, 156, 23.3 rāvaṇena samaprāṇā brahmayajñavināśanāḥ //
MBh, 7, 156, 26.2 eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ //
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 7, 168, 22.2 yājanādhyāpane dānaṃ tathā yajñapratigrahau //
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 30, 73.1 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ /
MBh, 8, 33, 38.2 brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 9, 4, 26.1 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ /
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 35, 14.2 yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ //
MBh, 9, 35, 16.1 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam /
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 9, 35, 35.2 samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ //
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 35, 38.1 tritasya vartate yajñastatra gacchāmahe surāḥ /
MBh, 9, 35, 39.2 prayayustatra yatrāsau tritayajñaḥ pravartate //
MBh, 9, 35, 40.2 dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu //
MBh, 9, 37, 5.2 vitate yajñavāṭe vai sameteṣu dvijātiṣu //
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 37, 10.1 tasya yajñasya saṃpattyā tutuṣur devatā api /
MBh, 9, 37, 11.1 vartamāne tathā yajñe puṣkarasthe pitāmahe /
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 19.2 āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī //
MBh, 9, 37, 21.1 auddālakestathā yajñe yajatastatra bhārata /
MBh, 9, 40, 30.1 yatra yajñe yayātestu mahārāja sarasvatī /
MBh, 9, 40, 34.1 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā /
MBh, 9, 40, 34.2 vismitā mānuṣāścāsan dṛṣṭvā tāṃ yajñasaṃpadam //
MBh, 9, 53, 5.2 atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ //
MBh, 9, 59, 25.1 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca /
MBh, 10, 5, 37.2 hūyamānā yathā yajñe samiddhā havyavāhanāḥ //
MBh, 10, 6, 4.2 kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam //
MBh, 10, 18, 1.3 yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ //
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 10, 18, 5.2 pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ //
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 10, 18, 7.2 yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan //
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 10, 18, 17.1 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ /
MBh, 10, 18, 20.2 śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ //
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 12, 20.1 vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ /
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 12, 21.1 gṛhasthāśramiṇastacca yajñakarma virodhakam /
MBh, 12, 12, 23.1 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare /
MBh, 12, 12, 23.1 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare /
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 14, 39.1 yajasva vividhair yajñair juhvann agnīn prayaccha ca /
MBh, 12, 15, 28.2 manuṣyāstanvate yajñāṃste svargaṃ prāpnuvanti ca //
MBh, 12, 15, 36.2 adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca //
MBh, 12, 19, 22.2 kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi //
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 20, 5.2 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare //
MBh, 12, 20, 5.2 svādhyāyayajñā ṛṣayo jñānayajñāstathāpare //
MBh, 12, 20, 10.1 yajñāya sṛṣṭāni dhanāni dhātrā yaṣṭādiṣṭaḥ puruṣo rakṣitā ca /
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 8.1 yajñam eke praśaṃsanti saṃnyāsam apare janāḥ /
MBh, 12, 21, 13.2 kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit //
MBh, 12, 22, 3.2 viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara //
MBh, 12, 22, 10.2 vijitātmā manuṣyendra yajñadānaparo bhava //
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 23, 8.1 tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ /
MBh, 12, 23, 10.1 yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 26, 32.1 dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 29, 16.3 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ //
MBh, 12, 29, 26.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 29.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 29, 58.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 65.2 dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 66.1 tasyeha yajamānasya yajñe yajñe purohitaḥ /
MBh, 12, 29, 66.1 tasyeha yajamānasya yajñe yajñe purohitaḥ /
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 94.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 43, 12.2 yajño dhruvaḥ pataṃgaśca jayatsenastvam ucyase //
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 47, 63.2 vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ //
MBh, 12, 49, 50.1 ye te yayātipatane yajñe santaḥ samāgatāḥ /
MBh, 12, 50, 23.1 satye tapasi dāne ca yajñādhikaraṇe tathā /
MBh, 12, 60, 18.1 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate /
MBh, 12, 60, 21.2 dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ //
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 60, 46.1 atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ /
MBh, 12, 60, 48.2 bahūni yajñarūpāṇi nānākarmaphalāni ca //
MBh, 12, 60, 50.2 yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam //
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 63, 20.1 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi /
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 64, 11.1 purā vasumatīpālo yajñaṃ cakre didṛkṣayā /
MBh, 12, 64, 12.2 jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ //
MBh, 12, 65, 19.1 pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca /
MBh, 12, 65, 21.1 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā /
MBh, 12, 66, 8.1 āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān /
MBh, 12, 66, 8.1 āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān /
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 25.1 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam /
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 12, 79, 6.2 dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana //
MBh, 12, 79, 14.2 dānena tapasā yajñair adroheṇa damena ca /
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 80, 11.1 yajñāṅgaṃ dakṣiṇāstāta vedānāṃ paribṛṃhaṇam /
MBh, 12, 80, 13.3 tena krītena dharmeṇa tato yajñaḥ pratāyate //
MBh, 12, 80, 14.2 pumān yajñaśca somaśca nyāyavṛtto yathā bhavet /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 98, 3.3 yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ //
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 98, 10.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 8.2 ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ //
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 99, 13.2 yuddhayajñādhikārastho bhavatīti viniścayaḥ //
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 23.3 agniḥ śyenacito nāma tasya yajñe vidhīyate //
MBh, 12, 99, 26.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 34.2 nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam //
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 100, 2.1 yajñopavītī saṃgrāme janako maithilo yathā /
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 121, 22.1 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 122, 36.1 mahādevastatastasmin vṛtte yajñe yathāvidhi /
MBh, 12, 128, 37.1 akāryam api yajñārthaṃ kriyate yajñakarmasu /
MBh, 12, 128, 37.1 akāryam api yajñārthaṃ kriyate yajñakarmasu /
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 128, 40.2 yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ //
MBh, 12, 128, 44.1 sarvopāyair ādadīta dhanaṃ yajñaprayojanam /
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 134, 8.2 aniṣṭataḥ sambhavanti tathāyajñaḥ pratāyate //
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 139, 18.2 nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā //
MBh, 12, 148, 6.1 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate /
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 159, 4.2 brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ //
MBh, 12, 159, 6.1 yajñaścet pratividdhaḥ syād aṅgenaikena yajvanaḥ /
MBh, 12, 159, 7.2 kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret //
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 160, 34.1 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ /
MBh, 12, 160, 35.1 kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam /
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 169, 30.1 śāntiyajñarato dānto brahmayajñe sthito muniḥ /
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 169, 31.1 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati /
MBh, 12, 169, 31.2 antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat //
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 173, 46.2 ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān //
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 192, 63.2 satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam //
MBh, 12, 192, 65.1 satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ /
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 203, 8.2 satyaṃ dānam atho yajñastitikṣā dama ārjavam //
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 218, 25.2 yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 224, 57.1 nāmabhedastapaḥkarmayajñākhyā lokasiddhayaḥ /
MBh, 12, 224, 61.1 ārambhayajñāḥ kṣatrasya haviryajñā viśastathā /
MBh, 12, 224, 61.1 ārambhayajñāḥ kṣatrasya haviryajñā viśastathā /
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 226, 38.2 dānayajñaprajāsargair ete hi divam āpnuvan //
MBh, 12, 227, 5.2 pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca //
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 227, 14.2 kāmagrāheṇa ghoreṇa vedayajñaplavena ca //
MBh, 12, 227, 24.2 pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca //
MBh, 12, 229, 19.2 sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ //
MBh, 12, 230, 12.1 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MBh, 12, 230, 12.1 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 235, 11.2 amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam /
MBh, 12, 236, 6.2 tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ //
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 236, 24.2 sadaiva yājināṃ yajñād ātmanījyā nivartate //
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 254, 29.2 sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām /
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 255, 12.3 na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana //
MBh, 12, 255, 13.1 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana /
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 255, 17.1 satyayajñā damayajñā alubdhāścātmatṛptayaḥ /
MBh, 12, 255, 18.1 kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ /
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 255, 28.1 prayuñjate yāni yajñe sadā prājñā dvijarṣabha /
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 256, 7.1 śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati /
MBh, 12, 256, 8.2 devāścittam amanyanta sadṛśaṃ yajñakarmaṇi //
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 257, 8.1 yadi yajñāṃśca vṛkṣāṃśca yūpāṃścoddiśya mānavāḥ /
MBh, 12, 257, 10.2 viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ /
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 260, 21.2 tena prajāpatir devān yajñenāyajata prabhuḥ //
MBh, 12, 260, 22.2 yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam //
MBh, 12, 260, 26.3 aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ //
MBh, 12, 260, 26.3 aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ //
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 31.1 yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ /
MBh, 12, 260, 33.1 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca /
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 261, 19.3 cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ //
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 261, 58.2 dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam //
MBh, 12, 262, 4.1 dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ /
MBh, 12, 262, 13.1 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ /
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 262, 14.1 teṣāṃ yajñāśca vedāśca karmāṇi ca yathāgamam /
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 264, 1.2 bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha /
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 264, 5.2 api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa //
MBh, 12, 264, 7.2 akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ //
MBh, 12, 264, 9.1 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ /
MBh, 12, 264, 10.1 tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat /
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 264, 11.2 kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam //
MBh, 12, 264, 16.2 tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ //
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 264, 19.1 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā /
MBh, 12, 274, 24.2 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi /
MBh, 12, 274, 25.3 yajñeṣu sarveṣu mama na bhāga upakalpitaḥ //
MBh, 12, 274, 26.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ //
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 274, 34.1 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ /
MBh, 12, 274, 35.1 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ /
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 292, 22.2 yajñāṃśca vividhākārān vidhīṃśca vividhāṃstathā //
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 306, 101.2 tena tīrthāni yajñāśca sevitavyā vipaścitā //
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair vā kurunandana /
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 323, 15.1 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha /
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 12, 323, 55.1 samāptayajño rājāpi prajāḥ pālitavān vasuḥ /
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 324, 28.1 tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama /
MBh, 12, 325, 4.6 mahāyāmya saṃjñāsaṃjña tuṣita mahātuṣita pratardana parinirmita vaśavartin aparinirmita yajña mahāyajña /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //
MBh, 12, 327, 1.2 kathaṃ sa bhagavān devo yajñeṣvagraharaḥ prabhuḥ /
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 327, 13.1 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama /
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 327, 30.1 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān /
MBh, 12, 327, 30.1 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān /
MBh, 12, 327, 47.1 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ /
MBh, 12, 327, 53.2 yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 55.2 sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ //
MBh, 12, 327, 56.1 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ /
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 59.1 ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha /
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 78.2 yatra vedāśca yajñāśca tapaḥ satyaṃ damastathā /
MBh, 12, 327, 87.2 yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā //
MBh, 12, 327, 87.2 yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā //
MBh, 12, 327, 92.2 vedayajñādhipataye vedāṅgapataye 'pi ca //
MBh, 12, 328, 14.2 tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ /
MBh, 12, 329, 6.2 tvam agne yajñānāṃ hotā viśveṣām /
MBh, 12, 329, 6.5 viśveṣām agne yajñānāṃ hoteti /
MBh, 12, 329, 6.7 agnir hi yajñānāṃ hotā kartā /
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 330, 7.1 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān /
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 43.1 tato dadhīcivacanād dakṣayajñam apāharat /
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 12, 333, 4.3 daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ //
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 334, 10.1 vartatāṃ te mahāyajño yathā saṃkalpitastvayā /
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 12, 335, 75.1 nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ /
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 347, 6.2 vaiśyānāṃ yajñasaṃvṛttir ātitheyasamanvitā //
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 6, 32.1 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ /
MBh, 13, 6, 34.1 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ /
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 11, 14.1 yāneṣu kanyāsu vibhūṣaṇeṣu yajñeṣu megheṣu ca vṛṣṭimatsu /
MBh, 13, 12, 3.2 aputraḥ sa naravyāghra putrārthaṃ yajñam āharat //
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 14, 68.2 ārādhayāmāsa bhavaṃ manoyajñena keśava //
MBh, 13, 14, 117.2 śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam //
MBh, 13, 15, 22.1 chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ /
MBh, 13, 15, 22.2 yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira //
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 15, 34.2 yajñopagaṃ ca yat kiṃcid bhagavāṃstad asaṃśayam //
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 51.2 dakṣayajñāpahārī ca susaho madhyamastathā //
MBh, 13, 17, 54.1 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ /
MBh, 13, 17, 61.2 praskandano vibhāgaśca atulyo yajñabhāgavit //
MBh, 13, 17, 62.2 hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ //
MBh, 13, 17, 91.1 dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ /
MBh, 13, 17, 91.1 dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ /
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 18, 25.3 sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava //
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 13, 40, 20.1 sa kadācid ṛṣistāta yajñaṃ kartumanāstadā /
MBh, 13, 40, 22.1 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 41, 28.2 kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam //
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 48, 31.1 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ /
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 58, 20.2 viśiṣṭaḥ sarvayajñebhyo dadatastāta vartatām //
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 19.2 viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 60, 8.2 yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ //
MBh, 13, 61, 21.1 tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā /
MBh, 13, 61, 73.1 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim /
MBh, 13, 62, 5.3 lokatantraṃ hi yajñāśca sarvam anne pratiṣṭhitam //
MBh, 13, 62, 33.1 āvāhāśca vivāhāśca yajñāścānnam ṛte tathā /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 65, 18.3 yajemahi mahābhāga yajñaṃ bhavadanujñayā /
MBh, 13, 65, 18.4 nānanujñātabhūmir hi yajñasya phalam aśnute //
MBh, 13, 65, 20.3 yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ //
MBh, 13, 65, 22.3 asito devalaścaiva devayajñam upāgaman //
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 65, 24.1 ta iṣṭayajñāstridaśā himavatyacalottame /
MBh, 13, 65, 41.1 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ /
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 74, 14.1 dānair yajñaiśca vividhair yathā dāntāḥ kṣamānvitāḥ /
MBh, 13, 74, 23.1 yajñaśūrā dame śūrāḥ satyaśūrāstathāpare /
MBh, 13, 75, 10.1 ūrjasvinya ūrjamedhāśca yajño garbho 'mṛtasya jagataśca pratiṣṭhā /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 76, 13.2 brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 77, 7.2 gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 13, 79, 14.2 yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ //
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 80, 42.1 adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām /
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 82, 2.1 ṛte dadhighṛteneha na yajñaḥ sampravartate /
MBh, 13, 82, 2.2 tena yajñasya yajñatvam atomūlaṃ ca lakṣyate //
MBh, 13, 82, 2.2 tena yajñasya yajñatvam atomūlaṃ ca lakṣyate //
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 82, 18.2 tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ //
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 83, 8.2 kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate //
MBh, 13, 85, 3.2 yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān //
MBh, 13, 85, 8.1 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ /
MBh, 13, 85, 26.2 iti jānīta khagamā mama yajñaphalaṃ hi tat //
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 86, 15.2 rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ //
MBh, 13, 87, 3.3 dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa //
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 94, 8.1 kasmiṃścicca purā yajñe yājyena śibisūnunā /
MBh, 13, 96, 26.2 anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca /
MBh, 13, 97, 24.2 godānāni vivāhāśca tathā yajñasamṛddhayaḥ //
MBh, 13, 99, 12.2 sa vai bahusuvarṇasya yajñasya labhate phalam //
MBh, 13, 99, 13.2 agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ //
MBh, 13, 99, 14.2 atirātrasya yajñasya phalaṃ sa samupāśnute //
MBh, 13, 99, 32.1 taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ /
MBh, 13, 99, 33.2 yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet //
MBh, 13, 100, 6.1 sadā yajñena devāṃśca ātithyena ca mānavān /
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 103, 11.3 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata //
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 144.2 yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ /
MBh, 13, 109, 35.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 38.2 atirātrasya yajñasya sa phalaṃ samupāśnute //
MBh, 13, 109, 41.1 vājapeyasya yajñasya phalaṃ vai samupāśnute /
MBh, 13, 109, 42.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 44.2 gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 109, 51.2 pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ //
MBh, 13, 110, 1.2 pitāmahena vidhivad yajñāḥ proktā mahātmanā /
MBh, 13, 110, 2.1 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 110, 10.3 yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet //
MBh, 13, 110, 14.1 atirātrasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 17.1 vājapeyasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 24.2 gavāmayasya yajñasya phalaṃ prāpnotyanuttamam //
MBh, 13, 110, 32.1 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ /
MBh, 13, 110, 34.1 pauṇḍarīkasya yajñasya phalaṃ prāpnotyanuttamam /
MBh, 13, 110, 37.1 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
MBh, 13, 110, 68.2 sadā dvādaśa māsān vai somayajñaphalaṃ labhet //
MBh, 13, 110, 134.1 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ /
MBh, 13, 110, 135.1 daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 117, 14.1 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 117, 38.1 ahiṃsā paramo yajñastathāhiṃsā paraṃ balam /
MBh, 13, 117, 39.1 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 120, 12.3 akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām /
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 121, 19.2 śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham //
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 13, 127, 18.2 vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ //
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
MBh, 13, 128, 50.1 yajñopavītadhāraṇaṃ yajño dharmakriyāstathā /
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 46.2 yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate //
MBh, 13, 129, 49.2 somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā //
MBh, 13, 129, 49.2 somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā //
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 14.2 nāgapañcamayajñasya vedoktasyānupālanam //
MBh, 13, 130, 15.1 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 136, 22.2 havir yajñeṣu ca vahan bhūya evābhiśobhate //
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 13, 145, 22.1 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan /
MBh, 13, 145, 23.1 tena caivātikopena sa yajñaḥ saṃdhito 'bhavat /
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 3, 5.1 yajñena tapasā caiva dānena ca narādhipa /
MBh, 14, 3, 6.2 prayatante mahātmānastasmād yajñāḥ parāyaṇam //
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 3, 14.1 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama /
MBh, 14, 3, 20.2 utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ /
MBh, 14, 3, 21.2 kathaṃ yajñe maruttasya draviṇaṃ tat samācitam /
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 4, 27.1 tasyaiva ca samīpe sa yajñavāṭo babhūva ha /
MBh, 14, 5, 24.2 grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama //
MBh, 14, 6, 3.1 saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ /
MBh, 14, 6, 4.2 kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro //
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 8, 32.3 tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim /
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 19.3 āyād yajñam adhi rājñaḥ pipāsur āvikṣitasyāprameyasya somam //
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 19.2 anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 25, 14.2 yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ /
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 28, 11.3 chāgārthe vartate yajño bhavataḥ kiṃ prayojanam //
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 39, 19.1 tridhā dānāni dīyante tridhā yajñaḥ pravartate /
MBh, 14, 43, 9.2 dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā //
MBh, 14, 44, 7.1 śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam /
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
MBh, 14, 46, 6.2 yajñopavītī svādhyāyī aluptaniyatavrataḥ //
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 48, 23.1 yajñam ityapare dhīrāḥ pradānam iti cāpare /
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 71, 4.2 saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha //
MBh, 14, 71, 5.2 medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye //
MBh, 14, 71, 24.1 ākhyātavyaśca bhavatā yajño 'yaṃ mama sarvaśaḥ /
MBh, 14, 72, 17.1 yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi /
MBh, 14, 82, 26.2 aśvamedhe mahāyajñe dvijātipariveṣakaḥ //
MBh, 14, 84, 9.2 jigāya samare vīro yajñavighnārtham udyatam //
MBh, 14, 86, 11.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu //
MBh, 14, 86, 12.2 māpayāmāsa kauravyo yajñavāṭaṃ yathāvidhi //
MBh, 14, 86, 14.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam //
MBh, 14, 86, 22.1 tathā tasminmahāyajñe dharmarājasya dhīmataḥ /
MBh, 14, 86, 25.2 kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan //
MBh, 14, 87, 1.2 tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ /
MBh, 14, 87, 2.1 dadṛśustaṃ nṛpatayo yajñasya vidhim uttamam /
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 87, 11.2 evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ //
MBh, 14, 88, 19.1 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ /
MBh, 14, 89, 21.2 śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 90, 37.2 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu //
MBh, 14, 90, 39.2 ramayanti sma tān viprān yajñakarmāntareṣvatha //
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 92, 1.2 pitāmahasya me yajñe dharmaputrasya dhīmataḥ /
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 9.2 kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam //
MBh, 14, 92, 10.2 kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase //
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 93, 62.1 brahmacaryeṇa yajñena dānena tapasā tathā /
MBh, 14, 93, 76.2 na yajñair vividhair vipra yathānyāyena saṃcitaiḥ //
MBh, 14, 93, 86.2 tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ //
MBh, 14, 93, 87.1 yajñaṃ tvaham imaṃ śrutvā kururājasya dhīmataḥ /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 93, 89.2 na hi yajño mahān eṣa sadṛśastair mato mama //
MBh, 14, 93, 90.2 ityuktvā nakulaḥ sarvān yajñe dvijavarāṃstadā /
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 14, 94, 3.1 yajñair iṣṭvā hi bahavo rājāno dvijasattama /
MBh, 14, 94, 6.2 aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ //
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 94, 8.2 ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi //
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 94, 20.1 mahābhāga kathaṃ yajñeṣvāgamo nṛpate smṛtaḥ /
MBh, 14, 95, 3.1 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet /
MBh, 14, 95, 4.3 agastyasya mahāyajñe purāvṛttam ariṃdama //
MBh, 14, 95, 9.2 upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 14, 95, 18.2 vyāyāmenāhariṣyāmi yajñān anyān ativratān //
MBh, 14, 95, 19.1 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ /
MBh, 14, 95, 25.2 sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu /
MBh, 14, 95, 27.2 svair eva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam //
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
MBh, 14, 95, 28.2 tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe //
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 14, 95, 34.1 asamāptau ca yajñasya tasyāmitaparākramaḥ /
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 14, 96, 13.2 jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat //
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 43, 12.3 yajñe kurukulaśreṣṭha tasya lokāvubhau jitau //
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
Manusmṛti
ManuS, 1, 22.2 sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam //
ManuS, 1, 23.2 dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam //
ManuS, 1, 86.2 dvāpare yajñam evāhur dānam ekaṃ kalau yuge //
ManuS, 2, 3.1 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ /
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 28.2 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ //
ManuS, 2, 85.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ManuS, 2, 86.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 2, 169.2 tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //
ManuS, 2, 183.1 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
ManuS, 2, 208.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
ManuS, 3, 28.1 yajñe tu vitate samyag ṛtvije karma kurvate /
ManuS, 3, 69.2 pañca kᄆptā mahāyajñāḥ pratyahaṃ gṛhamedhinām //
ManuS, 3, 70.1 adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam /
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 4, 21.1 ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā /
ManuS, 4, 21.1 ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā /
ManuS, 4, 21.2 nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet //
ManuS, 4, 22.1 etān eke mahāyajñān yajñaśāstravido janāḥ /
ManuS, 4, 23.2 vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 4, 237.1 yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt /
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 5, 23.2 purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca //
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 40.2 yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ //
ManuS, 5, 41.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ManuS, 5, 98.2 sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ //
ManuS, 5, 116.1 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi /
ManuS, 5, 116.1 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi /
ManuS, 5, 152.1 maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ /
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
ManuS, 6, 36.2 iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 8, 206.1 ṛtvig yadi vṛto yajñe svakarma parihāpayet /
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 9, 315.2 hūyamānaś ca yajñeṣu bhūya evābhivardhate //
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 11, 12.2 kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 24.1 na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhicit /
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
Rāmāyaṇa
Rām, Bā, 10, 7.2 āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 9.1 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ /
Rām, Bā, 11, 2.2 yajñāya varayāmāsa saṃtānārthaṃ kulasya ca //
Rām, Bā, 11, 15.1 sarayvāś cottare tīre yajñabhūmir vidhīyatām /
Rām, Bā, 11, 16.1 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā /
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Bā, 12, 2.2 yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava //
Rām, Bā, 12, 3.1 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām /
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Bā, 12, 5.2 tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān //
Rām, Bā, 12, 8.1 yajñakarma samīhantāṃ bhavanto rājaśāsanāt /
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Bā, 12, 32.1 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt /
Rām, Bā, 12, 34.2 ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā //
Rām, Bā, 13, 1.2 sarayvāś cottare tīre rājño yajño 'bhyavartata //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Bā, 13, 32.1 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ /
Rām, Bā, 13, 37.2 aśvamedhe mahāyajñe svayambhuvihite purā //
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 18, 18.1 nātyeti kālo yajñasya yathāyaṃ mama rāghava /
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Bā, 19, 18.3 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ //
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 28, 5.1 balir vairocanir viṣṇo yajate yajñam uttamam /
Rām, Bā, 29, 9.1 mantravac ca yathānyāyaṃ yajño 'sau sampravartate /
Rām, Bā, 29, 18.2 rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān //
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 6.2 yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam //
Rām, Bā, 30, 11.2 tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam //
Rām, Bā, 30, 12.1 taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ /
Rām, Bā, 32, 8.2 kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ //
Rām, Bā, 37, 24.2 yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame //
Rām, Bā, 38, 2.2 pūrvako me kathaṃ brahman yajñaṃ vai samupāharat //
Rām, Bā, 38, 5.1 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama /
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 38, 7.1 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ /
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 40, 4.2 siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ //
Rām, Bā, 40, 21.2 yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi //
Rām, Bā, 40, 24.2 yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi //
Rām, Bā, 40, 25.1 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ /
Rām, Bā, 41, 8.1 dilīpas tu mahātejā yajñair bahubhir iṣṭavān /
Rām, Bā, 49, 1.2 viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat //
Rām, Bā, 49, 2.2 sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ //
Rām, Bā, 49, 8.2 papraccha kuśalaṃ rājño yajñasya ca nirāmayam //
Rām, Bā, 49, 13.1 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā /
Rām, Bā, 49, 13.2 adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā //
Rām, Bā, 49, 14.2 yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha //
Rām, Bā, 52, 23.1 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ /
Rām, Bā, 56, 17.1 yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha /
Rām, Bā, 57, 19.1 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ /
Rām, Bā, 57, 20.1 dharme prayatamānasya yajñaṃ cāhartum icchataḥ /
Rām, Bā, 58, 3.2 yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ //
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 59, 3.2 tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha //
Rām, Bā, 59, 6.2 tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam //
Rām, Bā, 59, 7.2 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata //
Rām, Bā, 59, 33.2 jagmur yathāgataṃ sarve yajñasyānte narottama //
Rām, Bā, 61, 11.1 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet /
Rām, Bā, 61, 19.2 ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi //
Rām, Bā, 61, 22.2 jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ //
Rām, Bā, 61, 26.1 sa ca rājā naraśreṣṭha yajñasya ca samāptavān /
Rām, Bā, 64, 22.2 yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika //
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 68, 12.2 yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam //
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 69, 4.1 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ /
Rām, Bā, 72, 8.1 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat /
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Rām, Ay, 28, 12.2 janakasya mahāyajñe dhanuṣī raudradarśane //
Rām, Ay, 35, 7.2 dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca //
Rām, Ay, 40, 26.1 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ /
Rām, Ay, 51, 11.1 dānayajñavivāheṣu samājeṣu mahatsu ca /
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ay, 98, 33.1 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
Rām, Ay, 110, 38.1 mahāyajñe tadā tasya varuṇena mahātmanā /
Rām, Ay, 110, 43.2 viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ //
Rām, Ār, 30, 12.2 sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā //
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 54, 18.1 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
Rām, Ār, 64, 29.1 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ /
Rām, Ki, 23, 27.1 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 36, 28.1 tasmin girivare ramye yajño māheśvaraḥ purā /
Rām, Ki, 36, 32.1 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca /
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Su, 64, 5.2 yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā //
Rām, Yu, 23, 24.1 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ /
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 67, 4.2 yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit //
Rām, Yu, 69, 24.1 yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā /
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Yu, 116, 81.2 anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ //
Rām, Utt, 18, 18.1 tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān /
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Rām, Utt, 25, 3.2 dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā //
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 25, 8.1 agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ /
Rām, Utt, 25, 8.2 rājasūyastathā yajño gomedho vaiṣṇavastathā //
Rām, Utt, 25, 9.1 māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe /
Rām, Utt, 25, 13.2 adya yajñasamāptau ca tvatpratīkṣaḥ sthito 'ham //
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 30, 39.2 pāvitastena yajñena yāsyasi tridivaṃ tataḥ //
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 57, 18.2 aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat //
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Rām, Utt, 57, 21.1 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama /
Rām, Utt, 57, 34.1 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham /
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 74, 12.1 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa /
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Rām, Utt, 81, 14.2 marutta iti vikhyatastaṃ yajñaṃ samupāharat //
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 82, 11.2 sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām //
Rām, Utt, 82, 14.1 yajñavāṭaśca sumahān gomatyā naimiṣe vane /
Rām, Utt, 82, 19.1 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi /
Rām, Utt, 83, 3.1 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam /
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 83, 16.1 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ /
Rām, Utt, 84, 1.1 vartamāne tathābhūte yajñe paramake 'dbhute /
Rām, Utt, 84, 2.1 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam /
Rām, Utt, 85, 19.2 vālmīkir bhagavān kartā samprāpto yajñasaṃnidhim /
Rām, Utt, 87, 1.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ /
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 89, 1.1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ /
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Rām, Utt, 89, 15.1 pitryāṇi bahuratnāni yajñān paramadustarān /
Saundarānanda
SaundĀ, 2, 35.1 aśrāntaḥ samaye yajvā yajñabhūmim amīmapat /
SaundĀ, 7, 32.1 tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Śvetāśvataropaniṣad
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
Agnipurāṇa
AgniPur, 4, 2.1 devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ /
AgniPur, 4, 4.1 jitadevayajñabhāgaḥ sarvadevādhikārakṛt /
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
AgniPur, 5, 8.2 subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī //
AgniPur, 17, 13.2 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye //
AgniPur, 249, 1.3 sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet //
Amarakośa
AKośa, 2, 419.1 yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ /
AKośa, 2, 433.1 dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam /
AKośa, 2, 434.1 amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 14.2 śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ //
BKŚS, 15, 149.2 yājakais tu vinā yajñaṃ kṣatriyasya virudhyate //
Divyāvadāna
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Harivaṃśa
HV, 1, 35.1 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye /
HV, 4, 2.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat //
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 5, 7.1 aham ījyaś ca yaṣṭā ca yajñaś ceti kurūdvaha /
HV, 5, 7.2 mayi yajño vidhātavyo mayi hotavyam ity api //
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 13, 56.1 tasya yajñe purā gītā gāthāḥ prītair maharṣibhiḥ /
HV, 21, 2.2 āhartā cāgnihotrasya yajñānāṃ ca divo mahīm //
HV, 23, 12.2 yajñeṣv atridhanaṃ caiva surair yasya pravartitam //
HV, 23, 145.1 tena saptasu dvīpeṣu sapta yajñaśatāni vai /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 23, 148.1 yasya yajñe jagau gāthāṃ gandharvo nāradas tathā /
HV, 23, 149.2 yajñair dānais tapobhir vā vikrameṇa śrutena vā //
HV, 26, 6.2 uṣato yajñam akhilaṃ svadharmam uṣatāṃ varaḥ //
HV, 29, 26.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣu viniyojayat //
HV, 29, 27.1 akrūrayajñā iti te khyātās tasya mahātmanaḥ /
HV, 30, 23.2 bhāgārthe yajñavidhinā yogajño yajñakarmaṇi //
HV, 30, 23.2 bhāgārthe yajñavidhinā yogajño yajñakarmaṇi //
HV, 30, 24.2 yajñiyāni ca dravyāṇi yajñāṃś ca cayanānalān /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
KumSaṃ, 2, 12.2 karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām //
KumSaṃ, 6, 72.1 yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā /
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
Kāmasūtra
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 3, 1, 13.3 yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam /
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 2, 25.1 yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
KūPur, 1, 2, 25.2 guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau //
KūPur, 1, 2, 37.1 dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
KūPur, 1, 2, 40.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
KūPur, 1, 3, 5.1 aniṣṭvā vidhivad yajñair anutpādya tathātmajam /
KūPur, 1, 3, 7.1 anyathā vividhairyajñairiṣṭvā vanam athāśrayet /
KūPur, 1, 7, 54.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt //
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 8, 13.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 266.2 śrutismṛtibhyāmudito dharmo yajñādiko mataḥ //
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 13, 32.2 tapasā karṣitātmānaṃ śuklayajñopavītinam //
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 10.3 sampūjyate sarvayajñairviditvā kila śaṅkaraḥ //
KūPur, 1, 14, 17.2 ya ete dvādaśādityā āgatā yajñabhāginaḥ /
KūPur, 1, 14, 24.1 pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 14, 36.2 vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 47.2 dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ //
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 46.2 yajñairyajñeśvaraṃ viṣṇumarcayāmāsa sarvagam //
KūPur, 1, 16, 47.2 brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ //
KūPur, 1, 16, 48.2 āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat //
KūPur, 1, 19, 31.1 ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 34.3 iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān //
KūPur, 1, 19, 35.3 pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān //
KūPur, 1, 19, 39.2 yo yajñairijyate devo jātavedāḥ sanātanaḥ /
KūPur, 1, 19, 43.2 prāptādhyayanayajñasya labdhaputrasya caiva hi /
KūPur, 1, 20, 55.2 yajñena yajñahantāramaśvamedhena śaṅkaram //
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 23, 27.2 īje ca vividhairyajñairhemairdevīṃ sarasvatīm //
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 1, 28, 23.1 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 32, 7.2 jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ //
KūPur, 1, 39, 45.2 yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam //
KūPur, 1, 47, 25.1 yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
KūPur, 1, 47, 30.1 arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 50, 15.2 cāturhotram abhūd yasmiṃstena yajñamathākarot //
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 12, 56.1 vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
KūPur, 2, 14, 28.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
KūPur, 2, 14, 49.2 gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ //
KūPur, 2, 15, 15.1 abhyaset prayato vedaṃ mahāyajñān na hāpayet /
KūPur, 2, 15, 37.2 mahāyajñaparo vipro labhate tadanuttamam //
KūPur, 2, 17, 40.2 auṣadhārthamaśaktau vā niyogād yajñakāraṇāt //
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 88.1 yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 102.2 mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate //
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 18, 105.2 vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 22, 45.1 yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 24, 7.2 yajeta vā na yajñena sa yāti narakān bahūn //
KūPur, 2, 24, 14.1 eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
KūPur, 2, 26, 72.1 vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
KūPur, 2, 28, 23.1 yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
KūPur, 2, 28, 27.1 vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
KūPur, 2, 31, 9.1 ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 31, 27.1 triśūlapiṅgalo devo nāgayajñopavītavān /
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
KūPur, 2, 34, 34.2 kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ //
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
KūPur, 2, 37, 62.1 yajanti yajñairvividhair yatprāptyair vedavādinaḥ /
KūPur, 2, 37, 69.1 yogī kṛtayuge devastretāyāṃ yajña ucyate /
KūPur, 2, 38, 39.2 pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 73.1 tapasā brahmacaryeṇa yajñadānena vā punaḥ /
KūPur, 2, 40, 4.1 kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
KūPur, 2, 44, 30.2 ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ //
KūPur, 2, 44, 33.1 ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //
Liṅgapurāṇa
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 6, 8.1 dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm /
LiPur, 1, 10, 32.2 jñānamadhyāpanaṃ homo dhyānaṃ yajñastapaḥ śrutam //
LiPur, 1, 14, 5.1 kṛṣṇāṃbaradharoṣṇīṣaṃ kṛṣṇayajñopavītinam /
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 21, 57.2 mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca //
LiPur, 1, 21, 63.2 jaṭine muṇḍine caiva vyālayajñopavītine //
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 21, 92.1 śrāddhe vā daivike kārye yajñe vāvabhṛthāntike /
LiPur, 1, 22, 2.1 umāpatirvirūpākṣo dakṣayajñavināśanaḥ /
LiPur, 1, 25, 18.2 sampūjya manasā devaṃ dhyānayajñena vai bhavam //
LiPur, 1, 26, 12.1 yajñopavītī devānāṃ nivītī ṛṣitarpaṇam /
LiPur, 1, 26, 15.2 pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ //
LiPur, 1, 26, 15.2 pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ //
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 26, 20.1 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ /
LiPur, 1, 28, 5.2 yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ //
LiPur, 1, 29, 25.2 samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān //
LiPur, 1, 29, 72.2 agniṣṭomādibhiśceṣṭvā yajñairyajñeśvaraṃ vibhum //
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 29, 82.2 yajñaiś ca dānairvividhaiś ca homairlabdhaiścaśāstrairvividhaiś ca vedaiḥ //
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 30, 32.3 yajñair homair vratair vedair yogaśāstrair nirodhanaiḥ //
LiPur, 1, 33, 17.2 kṛṣṇājinottarīyāya vyālayajñopavītine //
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 39, 7.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 39, 52.1 balādviṣṇustadā yajñamakarotsarvadṛk kramāt /
LiPur, 1, 40, 18.2 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ //
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 65, 79.2 viṣṇuḥ prasādito yajñaḥ samudro vaḍavāmukhaḥ //
LiPur, 1, 65, 87.1 praskando 'pyavibhāvaś ca tulyo yajñavibhāgavit /
LiPur, 1, 65, 88.1 haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ /
LiPur, 1, 65, 115.2 sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ //
LiPur, 1, 66, 36.2 rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit //
LiPur, 1, 66, 44.2 samabhyarcya yathājñānamiṣṭvā yajñairyathāvidhi //
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 68, 27.1 anantakāt suto yajño yajñasya tanayo dhṛtiḥ /
LiPur, 1, 68, 27.1 anantakāt suto yajño yajñasya tanayo dhṛtiḥ /
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 70, 244.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
LiPur, 1, 70, 280.1 yajñaś ca dakṣiṇā caiva yamalau saṃbabhūvatuḥ /
LiPur, 1, 70, 280.2 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire //
LiPur, 1, 70, 281.2 etasya putrā yajñasya tasmādyāmāś ca te smṛtāḥ //
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
LiPur, 1, 71, 41.1 tadā sasmāra vai yajñaṃ yajñamūrtirjanārdanaḥ /
LiPur, 1, 71, 42.1 tato yajñaḥ smṛtastena devakāryārthasiddhaye /
LiPur, 1, 71, 43.1 bhagavānapi taṃ dṛṣṭvā yajñaṃ prāha sanātanam /
LiPur, 1, 71, 57.2 evamuktvā hariśceṣṭvā yajñenopasadā prabhum /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 75, 13.1 karmayajñasahasrebhyastapoyajño viśiṣyate /
LiPur, 1, 75, 13.1 karmayajñasahasrebhyastapoyajño viśiṣyate /
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 75, 14.1 japayajñasahasrebhyo dhyānayajño viśiṣyate /
LiPur, 1, 75, 14.1 japayajñasahasrebhyo dhyānayajño viśiṣyate /
LiPur, 1, 75, 14.2 dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam //
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 75, 20.1 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ /
LiPur, 1, 76, 16.2 kramādāgatya loke 'sminsarvayajñāntago bhavet //
LiPur, 1, 76, 25.2 sarvayajñatapodānatīrthadeveṣu yat phalam //
LiPur, 1, 77, 13.1 sarvayajñatapodānatīrthavedeṣu yatphalam /
LiPur, 1, 77, 61.1 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet /
LiPur, 1, 77, 61.2 sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate //
LiPur, 1, 77, 66.1 pade pade 'śvamedhasya yajñasya phalamāpnuyāt /
LiPur, 1, 77, 80.2 ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet //
LiPur, 1, 77, 95.2 iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt //
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 78, 19.1 na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā /
LiPur, 1, 82, 101.1 yajñasya ca śiraśchettā pūṣṇo dantavināśanaḥ /
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 83, 4.2 sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim //
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 117.2 yāvantaḥ karmayajñāḥ syuḥ pradānāni tapāṃsi ca //
LiPur, 1, 85, 118.1 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 85, 123.1 bhavedyajñaviśeṣeṇa vaiśiṣṭyaṃ tatphalasya ca /
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 86, 1.3 viraktānāṃ prabuddhānāṃ dhyānayajñaṃ suśobhanam //
LiPur, 1, 86, 2.1 tasmādvadasva sūtādya dhyānayajñam aśeṣataḥ /
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 1, 88, 34.2 pariśramo hi yajñānāṃ mahatārthena vartate //
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
LiPur, 1, 89, 62.1 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca /
LiPur, 1, 89, 79.2 tathā saṃnihitānāṃ ca yajñārthaṃ dīkṣitasya ca //
LiPur, 1, 89, 80.1 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā /
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 92, 141.1 sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ /
LiPur, 1, 92, 172.2 saṃmārjya śatayajñānāṃ snānena prayutaṃ tathā //
LiPur, 1, 92, 182.2 sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam //
LiPur, 1, 92, 190.2 sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ //
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 98, 89.2 yajño yajñapatiryajvā yajñānto 'moghavikramaḥ //
LiPur, 1, 98, 192.2 so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ //
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 99, 18.1 dakṣasya vipulaṃ yajñaṃ cyāvaner vacanādapi /
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 100, 7.1 yajñavāṭas tathā tasya gaṅgādvārasamīpataḥ /
LiPur, 1, 100, 11.1 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ /
LiPur, 1, 100, 13.2 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ //
LiPur, 1, 100, 34.1 pradīpitamahāśālaṃ dṛṣṭvā yajño'pi dudruve /
LiPur, 1, 102, 21.1 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ /
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 103, 40.1 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi /
LiPur, 1, 104, 4.1 avighnaṃ yajñadānādyaiḥ samabhyarcya maheśvaram /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 1, 105, 16.1 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale /
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 2, 1, 7.1 pratyekam aśvamedhasya yajñasya samam ucyate /
LiPur, 2, 3, 41.1 dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 6, 28.2 nityanaimittikairyajñairyajanti ca maheśvaram //
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 7, 26.2 tataḥ samāpya taṃ yajñamaitareyo dhanādibhiḥ //
LiPur, 2, 7, 28.2 evaṃ samāpya vai yajñamaitareyo dvijottamāḥ //
LiPur, 2, 10, 37.1 grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
LiPur, 2, 12, 24.1 yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 35.2 havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ //
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
LiPur, 2, 17, 7.1 caruśca vahniryajñaśca vajrapāṇiḥ śacīpatiḥ /
LiPur, 2, 18, 46.2 śuklayajñopavīti ca śuklamālyānulepanaḥ //
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
LiPur, 2, 21, 80.1 sadā yajati yajñena sadā dānaṃ prayacchati /
LiPur, 2, 25, 108.1 hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet /
LiPur, 2, 47, 25.1 yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
LiPur, 2, 51, 8.1 tasminyajñe yathāprāptaṃ vidhinopakṛtaṃ haviḥ /
LiPur, 2, 54, 18.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ bhavet /
LiPur, 2, 55, 35.1 kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
LiPur, 2, 55, 40.2 tapasā caiva yajñena dānenādhyayanena ca //
Matsyapurāṇa
MPur, 5, 22.2 śāmbo'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ //
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 8, 2.3 tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram //
MPur, 10, 34.2 yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam //
MPur, 13, 12.2 dakṣasya yajñe vitate prabhūtavaradakṣiṇe /
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 13, 13.2 ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt //
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 34.1 yajñopavītī nirvartya tataḥ paryukṣaṇādikam /
MPur, 17, 65.2 utsavānandasambhāre yajñodvāhādimaṅgale //
MPur, 24, 43.2 yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ //
MPur, 24, 45.1 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate /
MPur, 25, 9.2 paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare //
MPur, 34, 4.1 devān atarpayad yajñaiḥ śrāddhairapi pitāmahān /
MPur, 38, 22.1 tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato'smi /
MPur, 38, 22.2 havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām //
MPur, 39, 25.2 mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ //
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 43, 23.1 tasya yajñe jagau gāthāṃ gandharvo nāradastathā /
MPur, 43, 24.2 yajñairdānaistapobhiśca vikrameṇa śrutena ca //
MPur, 44, 27.2 yajñe tu rukmakavacaḥ kadācitparavīrahā //
MPur, 44, 51.1 yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ /
MPur, 44, 64.1 tasminpravitate yajñe abhijātaḥ punarvasuḥ /
MPur, 45, 27.1 sadāyajño 'tivīraśca śrutavānatithipriyaḥ /
MPur, 45, 27.2 akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ //
MPur, 47, 54.1 yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ /
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 228.1 yajñenopāhvayāmas tau tato jeṣyāmahe 'surān /
MPur, 47, 229.1 yajñe cāhūya tau proktau tyajetāmasurān dvijau /
MPur, 47, 236.2 yajñaṃ vai vartayāmāsurdevā vaivasvate'ntare //
MPur, 48, 45.1 yajñārthamāhṛtāndarbhāṃścacāra surabhīsutaḥ /
MPur, 48, 98.2 yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ //
MPur, 49, 11.1 cakravartī tato yajñe duṣyantātsamitiṃjayaḥ /
MPur, 49, 27.2 putranaimittikairyajñairayajatputralipsayā //
MPur, 50, 61.2 utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ //
MPur, 52, 13.2 kuryādaharaharyajñairbhūtarṣigaṇatarpaṇam //
MPur, 52, 15.1 pañcaite vihitā yajñāḥ pañcasūnāpanuttaye /
MPur, 52, 16.2 tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ //
MPur, 53, 27.2 kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet //
MPur, 58, 13.1 pratigarteṣu kalaśī yajñopakaraṇāni ca /
MPur, 58, 49.1 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca /
MPur, 58, 49.1 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca /
MPur, 69, 17.2 aśeṣayajñaphaladam aśeṣāghavināśanam //
MPur, 72, 13.2 kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ /
MPur, 72, 14.1 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam /
MPur, 72, 35.1 samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya /
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 82, 23.2 aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ //
MPur, 83, 3.1 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca /
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ //
MPur, 93, 72.1 yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ /
MPur, 93, 83.2 vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu //
MPur, 93, 111.2 yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ //
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 93, 137.1 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ /
MPur, 93, 159.1 aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam /
MPur, 110, 9.1 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira /
MPur, 112, 12.2 na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate //
MPur, 112, 13.1 bahūpakaraṇā yajñā nānāsambhāravistarāḥ /
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
MPur, 112, 15.2 tīrthānugamanaṃ puṇyaṃ yajñebhyo'pi viśiṣyate //
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 130, 19.1 yajñadhūmāndhakārāṇi sampūrṇakalaśāni ca /
MPur, 133, 34.1 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ /
MPur, 133, 35.1 yajñopavāhānyetāni tasmiṃllokarathe śubhe /
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 135, 2.2 yatra yajño balervṛtto baliryatra ca saṃyataḥ //
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 141, 62.1 brahmacaryeṇa tapasā yajñena prajayā bhuvi /
MPur, 142, 50.1 ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MPur, 142, 50.1 ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 50.2 paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ //
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 57.3 svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ //
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 143, 4.2 saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ /
MPur, 143, 5.3 tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ //
MPur, 143, 7.1 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ /
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 143, 11.3 viśvabhujaṃ te tvapṛcchankathaṃ yajñavidhistava //
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 143, 14.2 yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ //
MPur, 143, 15.1 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 143, 21.1 hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ /
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 143, 30.1 tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ /
MPur, 143, 33.1 dravyamantrātmako yajñastapaśca samatātmakam /
MPur, 143, 33.2 yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ //
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 143, 37.1 gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ /
MPur, 143, 40.2 tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ //
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 143, 42.2 tadāprabhṛti yajño'yaṃ yugaiḥ sārdhaṃ pravartitaḥ //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 145, 43.2 ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate //
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 148, 75.3 bhavanto yajñabhoktāras tuṣṭātmāno'tisāttvikāḥ //
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 161, 29.2 devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam //
MPur, 164, 20.2 tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām /
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //
MPur, 167, 12.1 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
MPur, 170, 16.2 āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ //
MPur, 171, 40.2 tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai //
MPur, 171, 69.1 yajñā vedāstathā kāmāstapāṃsi vividhāni ca /
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
MPur, 176, 7.2 adhikṛt kālayogātmā iṣṭo yajñaraso'vyayaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 18, 47.1 dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam /
Nāṭyaśāstra
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 39, 4.0 uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ //
PABh zu PāśupSūtra, 1, 39, 4.0 uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 92.1 kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye /
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 1, 17.4 atha tayor arthe devā indraṃ yajñabhāgena prāsādayan /
Su, Sū., 1, 17.5 tābhyāṃ yajñasya śiraḥ saṃhitam iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 6.0 yajñāḥ pākayajñādayaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 9.1 vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau /
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 5, 53.2 agniṣṭomaṃ ca yajñānāṃ nirmame prathamān mukhāt //
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 6, 7.2 cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 1, 6, 8.2 āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ //
ViPur, 1, 6, 26.2 yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
ViPur, 1, 6, 26.2 yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 6, 27.2 parāvaravidaḥ prājñās tato yajñān vitanvate //
ViPur, 1, 6, 28.1 ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama /
ViPur, 1, 6, 29.2 cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam //
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 6, 30.2 tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ //
ViPur, 1, 6, 42.1 vinindakānāṃ vedasya yajñavyāsedhakāriṇām /
ViPur, 1, 7, 17.3 putro yajño mahābhāga dampatyor mithunaṃ tataḥ //
ViPur, 1, 7, 18.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 9, 61.1 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya /
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 1, 9, 117.1 yajñavidyā mahāvidyā guhyavidyā ca śobhane /
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 1, 13, 18.1 yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa /
ViPur, 1, 13, 19.1 yajñair yajñeśvaro yeṣāṃ rāṣṭre sampūjyate hariḥ /
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 22, 2.2 somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
ViPur, 2, 3, 21.2 yajñairyajñamayo viṣṇuranyadvīpeṣu cānyathā //
ViPur, 2, 3, 21.2 yajñairyajñamayo viṣṇuranyadvīpeṣu cānyathā //
ViPur, 2, 4, 31.3 vāyubhūtaṃ makhaśreṣṭhairyajvino yajñasaṃsthitam //
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 2, 9, 20.1 tena yajñānyathāproktān mānavāḥ śāstracakṣuṣaḥ /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 2, 14, 21.1 ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava /
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
ViPur, 3, 4, 1.3 tato daśaguṇaḥ kṛtsno yajño 'yaṃ sarvakāmadhuk //
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 8, 10.1 yajanyajñānyajatyenaṃ japatyenaṃ japannṛpa /
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 8, 26.2 yajecca vividhairyajñairadhīyīta ca pārthivaḥ //
ViPur, 3, 8, 28.2 bhavanti nṛpateraṃśā yato yajñādikarmaṇām //
ViPur, 3, 8, 31.1 tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate /
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 11, 67.2 caturaḥ pūjayedetānnṛyajñarṇātpramucyate //
ViPur, 3, 13, 18.2 dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate //
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 3, 17, 37.1 trailokyaṃ yajñabhāgāśca daityairhrādapurogamaiḥ /
ViPur, 3, 18, 25.2 yajñakarmakalāpasya tathānye ca dvijanmanām //
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 3, 18, 91.1 iyāja yajñānsubahūndadau dānāni cārthinām /
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 4, 1, 27.1 maruttasya yathā yajñastathā kasyābhavad bhuvi /
ViPur, 4, 1, 27.2 sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 32.1 sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayāmāsa //
ViPur, 4, 4, 45.1 kālena gacchatā saudāso yajñam ayajat //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 11, 14.1 daśa yajñasahasrāṇy asāv ayajat //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
ViPur, 4, 13, 107.1 akrūro 'py uttamamaṇisamudbhūtasuvarṇena bhagavaddhyānaparo 'navarataṃ yajñān iyāja //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 10, 36.1 giriyajñastvayaṃ tasmādgoyajñaśca pravartyatām /
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 10, 43.2 tatkariṣyāmahe sarvaṃ giriyajñaḥ pravartyatām //
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 17, 6.1 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ /
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 29, 6.2 yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ //
ViPur, 5, 36, 4.2 yajñavidhvaṃsanaṃ kurvanmartyalokakṣayaṃ tathā //
ViPur, 5, 36, 5.1 tato vidhvaṃsayāmāsa yajñānajñānamohitaḥ /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 47.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam //
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
ViPur, 6, 4, 42.2 yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ //
ViPur, 6, 6, 12.1 iyāja so 'pi subahūn yajñāñjñānavyapāśrayaḥ /
ViPur, 6, 6, 18.2 prāpta eva mayā yajño yadi māṃ sa haniṣyati //
ViPur, 6, 8, 34.2 aśvamedhasya yajñasya prāpnoty avikalaṃ phalam //
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 17.3 meghendracāpaśampādyān yajñāṃś ca vividhāṃs tathā //
ViSmṛ, 3, 78.1 yajñayājī ca //
ViSmṛ, 8, 35.1 satyena yajñāḥ //
ViSmṛ, 23, 10.1 yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena //
ViSmṛ, 23, 10.1 yajñakarmaṇi yajñapātrāṇāṃ pāṇinā saṃmārjanena //
ViSmṛ, 23, 58.1 gāvo vitanvate yajñaṃ gāvaḥ sarvāghasūdanāḥ /
ViSmṛ, 24, 20.1 yajñasthartvije daivaḥ //
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 29, 3.1 yo yasya yajñakarmāṇi kuryāt tam ṛtvijaṃ vidyāt //
ViSmṛ, 51, 61.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 63.2 yajñārthaṃ nidhanam prāptāḥ prāpnuvanty ucchritīḥ punaḥ //
ViSmṛ, 51, 64.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 55, 19.1 vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ /
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 55, 20.2 te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ViSmṛ, 59, 12.1 yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret //
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 83, 10.1 yajñapūtaḥ //
ViSmṛ, 94, 5.1 aphālakṛṣṭena pañca yajñān na hāpayet //
ViSmṛ, 98, 53.1 yajña //
ViSmṛ, 98, 66.1 yajñabhāgahara //
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
ViSmṛ, 99, 16.1 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi /
Yājñavalkyasmṛti
YāSmṛ, 1, 35.1 ekadeśam upādhyāya ṛtvig yajñakṛd ucyate /
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
YāSmṛ, 1, 101.2 japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet //
YāSmṛ, 1, 110.2 priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //
YāSmṛ, 1, 127.1 cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt /
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
YāSmṛ, 1, 185.2 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi //
YāSmṛ, 1, 185.2 mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi //
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret /
YāSmṛ, 1, 315.2 yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān //
YāSmṛ, 3, 16.2 piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam //
YāSmṛ, 3, 29.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
YāSmṛ, 3, 120.2 virājaḥ so 'nnarūpeṇa yajñatvam upagacchati //
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 190.1 vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
Acintyastava
Acintyastava, 1, 53.1 dharmayājñika tenaiva dharmayajño niruttaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 12.2 tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata //
BhāgPur, 1, 4, 19.2 vyadadhādyajñasaṃtatyai vedam ekaṃ caturvidham //
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
BhāgPur, 2, 3, 7.1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 2, 6, 22.2 nāvidaṃ yajñasambhārān puruṣāvayavān ṛte //
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 2, 6, 27.2 tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram //
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 21.2 yajñe ca bhāgam amṛtāyuravāvarundhāyuṣyavedam anuśāstyavatīrya loke //
BhāgPur, 2, 10, 25.2 padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 7, 30.1 yajñasya ca vitānāni yogasya ca pathaḥ prabho /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 9, 41.1 pūrtena tapasā yajñair dānair yogasamādhinā /
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 13, 22.2 api svid bhagavān eṣa yajño me khedayan manaḥ //
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 19, 13.2 yajñāya dhṛtarūpāya viprāyābhicaran yathā //
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 22, 29.2 nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ //
BhāgPur, 3, 22, 30.2 ṛṣayo yaiḥ parābhāvya yajñaghnān yajñam ījire //
BhāgPur, 3, 24, 24.1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
BhāgPur, 4, 1, 4.1 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajñasvarūpadhṛk /
BhāgPur, 4, 1, 8.2 marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ //
BhāgPur, 4, 1, 61.2 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 4, 32.2 yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 15.1 rurujur yajñapātrāṇi tathaike 'gnīn anāśayan /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 53.2 yajñas te rudra bhāgena kalpatām adya yajñahan //
BhāgPur, 4, 7, 17.1 vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ /
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 41.3 taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam //
BhāgPur, 4, 7, 47.2 kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ //
BhāgPur, 4, 7, 48.2 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam /
BhāgPur, 4, 7, 48.3 kīrtyamāne hṛṣīkeśe saṃninye yajñabhāvane //
BhāgPur, 4, 9, 24.1 iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ /
BhāgPur, 4, 9, 24.1 iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ /
BhāgPur, 4, 13, 4.1 svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ /
BhāgPur, 4, 14, 18.1 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ /
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 18, 7.2 corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ //
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 11.2 vainye yajñapaśuṃ spardhannapovāha tirohitaḥ //
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 19, 22.1 vīraścāśvamupādāya pitṛyajñamathāvrajat /
BhāgPur, 4, 19, 24.1 evamindre haratyaśvaṃ vainyayajñajighāṃsayā /
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 20, 1.3 yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata //
BhāgPur, 8, 8, 2.2 yajñasya devayānasya medhyāya haviṣe nṛpa //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
BhāgPur, 11, 4, 22.2 vādair vimohayati yajñakṛto 'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyad ante //
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
BhāgPur, 11, 5, 26.1 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ /
BhāgPur, 11, 5, 32.2 yajñaiḥ saṃkīrtanaprāyair yajanti hi sumedhasaḥ //
BhāgPur, 11, 10, 23.1 iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ /
BhāgPur, 11, 12, 2.1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
BhāgPur, 11, 13, 38.2 jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā //
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 16, 23.1 yajñānāṃ brahmayajño 'haṃ vratānām avihiṃsanam /
BhāgPur, 11, 19, 6.1 jñānavijñānayajñena mām iṣṭvātmānam ātmani /
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 39.1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
BhāgPur, 11, 20, 10.1 svadharmastho yajan yajñair anāśīḥkāma uddhava /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
BhāgPur, 11, 21, 30.2 yajante devatā yajñaiḥ pitṛbhūtapatīn khalāḥ //
BhāgPur, 11, 21, 33.1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /
Bhāratamañjarī
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 193.1 avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat //
BhāMañj, 1, 1010.1 tadvākyādvirataḥ satrādyajñavahniṃ parāśaraḥ /
BhāMañj, 1, 1125.2 dṛṣṭvā caturmukhaṃ devaṃ yamayajñamahīṃ yayau //
BhāMañj, 1, 1334.2 tasya trilocanādiṣṭe yajñe dvādaśavārṣike //
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 434.2 yajñavyayīkṛtāśeṣadhanamaśvānayācata //
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 78.2 prāṇayajñarato yāti brahma brahmasamādhinā //
BhāMañj, 6, 81.2 te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ //
BhāMañj, 6, 119.1 sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam /
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 10, 33.2 sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ //
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 13, 54.1 dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ /
BhāMañj, 13, 56.1 avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ /
BhāMañj, 13, 88.1 tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ /
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 136.2 yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau //
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 147.1 prayāto rantidevaśca yajñeṣu paśucarmabhiḥ /
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 229.1 yajñāya yajñahaviṣe yajñasomamayātmane /
BhāMañj, 13, 229.1 yajñāya yajñahaviṣe yajñasomamayātmane /
BhāMañj, 13, 229.1 yajñāya yajñahaviṣe yajñasomamayātmane /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 467.2 pravartantāṃ tavāpyante yajñā vipulasaṃpadaḥ //
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 959.1 ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate /
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 983.2 gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ //
BhāMañj, 13, 1015.3 śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ //
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1027.1 namo yajñāya vijñeyatattvānubhavaśāline /
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
BhāMañj, 13, 1248.2 tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam //
BhāMañj, 13, 1314.2 vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham //
BhāMañj, 13, 1317.1 pratikūlaṃ sa śaktasya yajñamagniṣṭutaṃ punaḥ /
BhāMañj, 13, 1426.1 kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ /
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
BhāMañj, 13, 1471.1 devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ /
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //
BhāMañj, 14, 12.2 maruttasya kṣitipateryajñaśeṣaṃ himācale //
BhāMañj, 14, 13.1 kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi /
BhāMañj, 14, 14.1 mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 14, 30.2 sampūrṇo yajñasaṃbhāraḥ prāvartata mahībhujaḥ //
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
BhāMañj, 14, 32.2 maruttayajñavibhavaṃ bhrātṛspardhākulo 'vadat //
BhāMañj, 14, 43.2 yajñāṅganaṃ narapatervyomnā meghairvṛto yayau //
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 14, 48.2 nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ //
BhāMañj, 14, 117.2 yudhiṣṭhiraḥ sahāmātyo yajñakāryamacintayat //
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
BhāMañj, 14, 141.1 tatastrigartaviṣayaṃ prāpte yajñaturaṅgame /
BhāMañj, 14, 177.1 tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ /
BhāMañj, 14, 181.2 karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ //
BhāMañj, 14, 190.2 nakulo laghusaṃcāro yajñabhūmimupāyayau //
BhāMañj, 14, 206.1 evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
Devīkālottarāgama
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
Garuḍapurāṇa
GarPur, 1, 1, 5.2 munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ //
GarPur, 1, 1, 20.1 tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata /
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 5, 25.2 ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ //
GarPur, 1, 5, 35.1 īje kadācidyajñena hayamedhena dakṣakaḥ /
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 5, 38.2 vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
GarPur, 1, 6, 19.1 yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram /
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 18, 4.1 śatajapyād vedaphalaṃ yajñatīrthaphalaṃ labhet /
GarPur, 1, 30, 10.1 abhiṣekaṃ tathā vastraṃ tato yajñopavītakam /
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 49, 3.1 dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 50, 61.2 yajñopavītī devānāṃ nivītī ṛṣitarpaṇe //
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 69.3 mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret //
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 65, 51.1 alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi /
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 95, 8.1 yajñasthāyartvije daivamādāyārṣastu goyugam /
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 96, 21.1 priyo vivāhyaśca tathā yajñaṃ pratyṛtvijaḥ punaḥ /
GarPur, 1, 96, 28.2 śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet //
GarPur, 1, 96, 33.2 caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta //
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 97, 3.1 takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
GarPur, 1, 101, 1.3 grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ //
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 106, 20.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
GarPur, 1, 107, 21.1 vivāhotsavayajñeṣu antarā mṛtasūtake /
GarPur, 1, 128, 13.1 agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca /
GarPur, 1, 128, 15.2 sauro māso vivāhāya yajñādau sāvanasthitiḥ //
GarPur, 1, 131, 5.2 yajñāya yajñeśvarāya yajñapataye govindāya namonamaḥ //
GarPur, 1, 138, 42.2 ahīnakād rururyajñe pāriyātro ruroḥ sutaḥ //
GarPur, 1, 138, 43.1 pāriyātrāddalo yajñe dalaputraśchalaḥ smṛtaḥ /
GarPur, 1, 143, 6.1 viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī /
Gītagovinda
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
Hitopadeśa
Hitop, 4, 60.3 asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ /
Hitop, 4, 60.4 sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Kathāsaritsāgara
KSS, 1, 1, 35.2 yajñe kadācidāhūtāstena jāmātaro 'khilāḥ //
KSS, 4, 1, 109.2 tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ //
Kālikāpurāṇa
KālPur, 55, 10.2 yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā //
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 6.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
KAM, 1, 14.3 harir dadāti hi phalaṃ sarvayajñaiś ca durlabham //
KAM, 1, 54.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
Mātṛkābhedatantra
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 10, 16.1 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike /
MBhT, 10, 16.2 aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari //
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 10, 18.1 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ /
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 17.1 na sā yajñasahasreṇa prāpyate munipuṃgaveti //
Narmamālā
KṣNarm, 1, 14.2 yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ //
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 16.3 ālambhayajñapravaṇaḥ so'yajadbrāhmaṇairvṛtaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.2 aśaktau bheṣajasyārthe yajñahetostathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.3 punanti khalayajñena karṣakā nātra saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 5.1 khalayajñākaraṇe pratyavāyamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.1 khalayajñasya nityatvaṃ śaivapurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.5 pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.1 mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.2 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.2 āyāhīndra pathibhir īḍitebhir yajñamimaṃ no bhāgadheyaṃ juṣasva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.2 adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati /
Rasahṛdayatantra
RHT, 1, 19.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rasaratnasamuccaya
RRS, 1, 48.1 yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
Rājanighaṇṭu
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Śālm., 91.2 vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ /
Skandapurāṇa
SkPur, 5, 8.3 varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam //
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 22.1 yajñairiṣṭvā purā devo brahmā dīptena tejasā /
SkPur, 5, 27.1 tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ /
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 60.1 tasya caivotpathasthasya yajñasya tu mahāmate /
SkPur, 5, 64.3 śiraśchetsyati yajñasya bibhartsyati śiraśca te //
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 17.1 amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
SkPur, 8, 22.1 te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat /
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
SkPur, 15, 28.1 namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
SkPur, 15, 28.1 namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
SkPur, 20, 27.2 yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām //
SkPur, 21, 30.1 yajñāya vasudānāya svargāyājanmadāya ca /
SkPur, 21, 31.2 brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
SkPur, 21, 58.2 kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ //
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
Tantrāloka
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca //
Ānandakanda
ĀK, 1, 2, 46.1 śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
ĀK, 1, 13, 36.2 aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt //
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 3.0 yajñaṃ vahata iti yajñavāhau //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 3.0 yajñaṃ vahata iti yajñavāhau //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 10.0 savana iti yajñasthāne //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 11.0 sautrāmaṇī yajñaviśeṣaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 28.1 tatastu devairmunibhiśca sarvaiḥ sarvātmakaṃ yajñamayaṃ karālam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 68.2 śrīśaile yajñadīkṣāyāṃ prāyaścittavrateṣu ca //
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 10, 14.2 yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu //
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
Haribhaktivilāsa
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 384.2 yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 427.1 bṛhannāradīye ca yajñadhvajopākhyānānte /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 28.0 yajño vai vīro naryaḥ paṅktirādhāḥ //
KaṭhĀ, 2, 1, 29.0 devebhya eva yajñaṃ saṃbharati //
KaṭhĀ, 2, 1, 36.0 yajñasyaiva śiras saṃbharati //
KaṭhĀ, 2, 1, 60.0 yajño vai makhaḥ //
KaṭhĀ, 2, 1, 61.0 yajñasyaiva śiraḥ karoti //
KaṭhĀ, 2, 1, 62.0 yajñasya pade stha ity avabādhate //
KaṭhĀ, 2, 1, 63.0 yajñasyaiva pade karoti //
KaṭhĀ, 2, 1, 75.0 yajño vai makhaḥ //
KaṭhĀ, 2, 1, 76.0 yajñāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 91.0 yajñaḥ prajāpatiḥ sayonitvāya //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 2, 2.0 brahmaṇi vā etarhi yajñaḥ //
KaṭhĀ, 2, 2, 4.0 brahmā yajuṣo vā eṣa ratho yad yajñaḥ //
KaṭhĀ, 2, 2, 13.0 sarvābhir vai dhībhir yajñas saṃbhriyate //
KaṭhĀ, 2, 2, 14.0 sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati //
KaṭhĀ, 2, 2, 19.0 tā vā etarhi yajñaṃ vahanti //
KaṭhĀ, 2, 2, 48.0 yajño vai paṅktiḥ //
KaṭhĀ, 2, 2, 49.0 yajñaṃ tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 69.0 yajño vai makhaḥ //
KaṭhĀ, 2, 2, 70.0 yajñāyaivainam prokṣati //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 46.0 yajñasya vai śiro 'cchidyata //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 54.0 tau yajñasya śiraḥ pratyadhattām //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 2, 5-7, 134.0 prājāpatyo yajñaḥ //
KaṭhĀ, 2, 5-7, 135.0 yajñam eva saṃtanoti //
KaṭhĀ, 3, 4, 148.0 rudraṃ vai devā yajñān nirabhajan //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 161.0 tebhir devāḥ purastād yajñasya prāvṛñjata //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
KaṭhĀ, 3, 4, 166.0 tasmāj jyotiṣṭome pravṛñjyād yajñasyordhvatvāya //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 221.0 ete ca vai yajñaś śīrṣaṇvān //
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 1.0 adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 23.2 dvāpare yajñam evāhuḥ dānam eva kalau yuge //
ParDhSmṛti, 2, 6.2 nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet //
ParDhSmṛti, 2, 11.1 karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate /
ParDhSmṛti, 3, 28.1 vivāhotsavayajñeṣu tv antarā mṛtasūtake /
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
ParDhSmṛti, 3, 39.2 tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam //
ParDhSmṛti, 3, 40.2 pade pade yajñaphalam ānupūrvyāllabhanti te //
ParDhSmṛti, 5, 18.2 pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 8, 13.1 munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 10, 41.2 na praduṣyanti darbhāś ca yajñeṣu camasā yathā //
ParDhSmṛti, 12, 25.1 khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā /
ParDhSmṛti, 12, 26.1 putrajanmani yajñe ca tathā cātyayakarmaṇi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.2 purā pārīkṣito rājā yajñādīkṣāsu dīkṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.1 yajñabhūmau kulapate dīyatāṃ bhujyatām iti /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 9.1 evaṃvidhe vartamāne yajñe svargasadaḥsame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.1 yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.2 yajñopavītairṛṣibhir devatābhis tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 9, 10.1 vimalāmbarasaṃvītāṃ vyālayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 10, 44.2 ātmayajñaratāḥ kecidapare bhaktibhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 68.1 kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 8.1 tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 23.1 vidyutpuṃjasamābhāsā vyālayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 14, 35.2 vyāghracarmāmbaradharā vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 15, 24.1 kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 18.2 jaya bhūtapate deva dakṣayajñavināśana //
SkPur (Rkh), Revākhaṇḍa, 31, 5.2 yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām //
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 28.1 yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 19.2 so 'gniṣṭomasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 42, 70.1 aśvamedhasya yajñasya phalaṃ prāpnotyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 88.2 vyāghracarmottarīyaśca nāgayajñopavītakaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 8.2 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 4.2 agniṣṭomasya yajñasya phalamāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 83, 20.2 jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam //
SkPur (Rkh), Revākhaṇḍa, 84, 45.1 sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 6.2 yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 1.3 uttare narmadākūle yajñavāṭasya madhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 137.2 cakre daśarathas tasmāt putrārthaṃ yajñamuttamam //
SkPur (Rkh), Revākhaṇḍa, 108, 10.1 yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 13.2 puṇḍarīkasya yajñasya phalamāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 40.2 so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 122, 35.2 agniṣṭomasya yajñasya phalamāpnotyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 4.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 129, 7.2 agniṣṭomasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 43.2 vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 2.2 vājapeyasya yajñasya sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 142, 100.1 kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 146, 105.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 152, 2.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 5.2 aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 33.1 so 'śvamedhasya yajñasya vājapeyasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 177, 18.2 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 13.2 sa ca sarvasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 71.1 sarveṣāmeva yajñānām aśvamedho viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 181, 24.2 śikhāyajñopavīte ca paridhānaṃ varāsane //
SkPur (Rkh), Revākhaṇḍa, 181, 48.1 yamaniyamayajñadānaṃ vedābhyāsaśca dhāraṇāyogaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 41.1 sarvamedhasya yajñasya phalaṃ prāpnotyasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 186, 39.1 sarvakāmasamṛddhasya yajñasya phalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 189, 10.2 vārāhaṃ rūpamāsthāya sarvayajñamayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //
SkPur (Rkh), Revākhaṇḍa, 194, 42.1 vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 44.2 nārāyaṇavivāhasya yajñasya ca yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 200, 9.1 śvetavastraparicchannā śvetayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 208, 5.1 agnihotraṃ tathā yajñāḥ paśubandhāstatheṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 178.2 so 'śvamedhasya yajñasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 179.2 svarṇadānācca tattīrthe yajñasya labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 210, 8.2 vājapeyasya yajñasya phalaṃ prāpnotyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 220, 17.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 4.2 dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.2 sahasrayajñatīrthāni trīṇyeva munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
Sātvatatantra
SātT, 1, 46.1 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt /
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 3, 30.1 manvantarāvatārāś ca yajñādyā hayaśīrṣavān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 ādikālo yajñatattvaṃ dhātṛnāsāpuṭodbhavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 43.1 yajñaḥ suragaṇādhīśo daityadānavaghātakaḥ /
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 1.0 yajñaṃ vyākhyāsyāmaḥ //
ŚāṅkhŚS, 1, 1, 6.0 yajñopavītī devakarmāṇi karoti //
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //
ŚāṅkhŚS, 1, 8, 5.0 bhuvo yajñasyeti yājyā //
ŚāṅkhŚS, 1, 12, 2.2 daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān /
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 9, 9.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 4, 11, 4.4 ūrdhvayā diśā saha yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
ŚāṅkhŚS, 5, 2, 2.0 prāgudakpravaṇaṃ yajñakāmasya //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 9, 1.0 apravargyaḥ prathamayajñaḥ //
ŚāṅkhŚS, 5, 13, 4.0 pretāṃ yajñasyeti tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 14, 1.0 miteṣu yajñāgāreṣv agnīṣomau praṇayanti //
ŚāṅkhŚS, 5, 14, 5.0 uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya //
ŚāṅkhŚS, 5, 15, 5.0 yajñena yajñam iti paridhāya sāmidhenīr anvāha //
ŚāṅkhŚS, 5, 15, 5.0 yajñena yajñam iti paridhāya sāmidhenīr anvāha //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //
ŚāṅkhŚS, 6, 4, 1.18 tvam agne yajñānām iti ṣaḍviṃśatiḥ //
ŚāṅkhŚS, 6, 4, 11.3 yajñena vardhata /
ŚāṅkhŚS, 15, 2, 19.0 yajño vai bhuvaneṣu jyeṣṭhaḥ //
ŚāṅkhŚS, 15, 2, 20.0 yajña u vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 3, 11.0 uttamām upasaṃśasya yajño babhūveti paridhāya prajāpata iti yajati //
ŚāṅkhŚS, 15, 4, 8.0 agniṣṭomo yajñaḥ //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 11, 1.3 sā etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /
ŚāṅkhŚS, 15, 16, 14.0 pratiṣṭhā vai yajñānāṃ catuṣṭomaḥ //
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 19.0 savitā vā āsavitā sa ma imaṃ yajñam āsuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 8, 28.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 6.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 9.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 12.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 15.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 10, 14.0 anumatyānumato 'nena yajñena yajā iti //
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //
ŚāṅkhŚS, 16, 11, 30.0 ye yajñeneti ca sūktam //
ŚāṅkhŚS, 16, 20, 13.0 yajñamukhasyānavarārdhyai //
ŚāṅkhŚS, 16, 20, 15.0 tataṃ me yajñena vardhatety ārbhavajātavedasīye dvitīyasya //
ŚāṅkhŚS, 16, 21, 2.1 trayo vā ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 10.0 sa eṣa purodhākāmasya yajñaḥ //