Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 9.0 tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
Gopathabrāhmaṇa
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 23, 1.0 aindro vā eṣa yajñakratur yat sākamedhāḥ //
GB, 2, 1, 23, 24.0 atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 203, 4.0 sa devān abravīt ṣoḍaśy ayaṃ yajñakratur astv iti //
JB, 1, 207, 6.0 svaṃ ca hy atimanyate dvau ca yajñakratū //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 232, 4.0 eṣa ha vā ubhayatojyotir yajñakratur yad atirātraḥ //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 239, 9.0 evam ete devā etaṃ yajñakratum anvāyatanta //
JB, 1, 258, 37.0 tasya vā ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
Kāṭhakasaṃhitā
KS, 14, 9, 4.0 yajñakratūnām avaruddhyai //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 1.8 etāvān yajñakratuḥ /
TB, 2, 3, 6, 1.5 tā agnihotreṇaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 1.7 tasmād agnihotrasya yajñakratoḥ /
TB, 2, 3, 6, 2.2 te darśapūrṇamāsābhyām eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.4 tasmād darśapūrṇamāsayor yajñakratoḥ /
TB, 2, 3, 6, 2.8 te cāturmāsyair eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.10 tasmāc cāturmāsyānāṃ yajñakratoḥ //
TB, 2, 3, 6, 3.4 te paśubandhenaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 3.6 tasmāt paśubandhasya yajñakratoḥ /
TB, 2, 3, 6, 3.10 tāḥ saumyenaivādhvareṇa yajñakratunopaparyāvartanta //
TB, 2, 3, 6, 4.2 tasmāt saumyasyādhvarasya yajñakratoḥ /
TB, 2, 3, 6, 4.6 tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata /
TB, 2, 3, 6, 4.8 tasmāt saṃvatsare sarve yajñakratavo 'varudhyante /
Taittirīyasaṃhitā
TS, 6, 4, 3, 42.0 yady atirātro yajur vadan prapadyate yajñakratūnāṃ vyāvṛttyai //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 3.0 agnihotrasya yajñakrator eka ṛtvig adhvaryuḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 3.12 tad yathāyathaṃ yajñakratūn vyāvartayati /
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 2.1 sa vā eṣa sarvamedho daśarātro yajñakratur bhavati /
ŚBM, 13, 7, 1, 2.5 paramo vā eṣa yajñakratūnāṃ yat sarvamedhaḥ /
ŚBM, 13, 7, 1, 9.1 aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 3.0 vājena yakṣyamāṇaḥ purastāt saṃvatsaraṃ peyair yajñakratubhir yajate //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 16, 20, 12.0 mukhyo vā eṣa yajñakratur yad agniṣṭomaḥ //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //