Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 9.0 tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
Jaiminīyabrāhmaṇa
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
Taittirīyabrāhmaṇa
TB, 2, 3, 6, 1.5 tā agnihotreṇaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.2 te darśapūrṇamāsābhyām eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.8 te cāturmāsyair eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 3.4 te paśubandhenaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 3.10 tāḥ saumyenaivādhvareṇa yajñakratunopaparyāvartanta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //