Occurrences

Amarakośa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 23.2 purāṇapuruṣo yajñapuruṣo narakāntakaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 13, 18.1 yajñena yajñapuruṣo viṣṇuḥ saṃprīṇito nṛpa /
ViPur, 1, 13, 28.1 yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum /
ViPur, 2, 3, 21.1 puruṣair yajñapuruṣo jambūdvīpe sadejyate /
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 17, 6.1 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ /
ViPur, 5, 17, 15.1 yajvibhir yajñapuruṣo vāsudevaśca sātvataiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 128.2 viṣvaksenanarāyaṇau jalaśayo nārāyaṇaḥ śrīpatidaityāriśca purāṇayajñapuruṣastārkṣyadhvajo 'dhokṣajaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 38.2 yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān //
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 3, 13, 23.2 bhagavān yajñapuruṣo jagarjāgendrasaṃnibhaḥ //
BhāgPur, 3, 22, 31.2 ayajad yajñapuruṣaṃ labdhā sthānaṃ yato bhuvam //
BhāgPur, 4, 13, 33.2 yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ //
BhāgPur, 4, 14, 25.1 ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī /
Haribhaktivilāsa
HBhVil, 3, 96.2 yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 21.2 yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā //
SkPur (Rkh), Revākhaṇḍa, 169, 23.1 iyāja yajñapuruṣaṃ saṃjātā kanyakā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 38.1 vareṇya yajñapuruṣa prajāpālana vāmana /