Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 4, 24, 2.0 dvādaśāhāni dīkṣito bhavati yajñiya eva tair bhavati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
Atharvaprāyaścittāni
AVPr, 4, 2, 6.0 aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam //
Atharvaveda (Paippalāda)
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 4, 30, 2.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 6, 108, 1.2 tvaṃ sūryasya raśmibhis tvam no asi yajñiyā //
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 7, 28, 1.2 haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām //
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 12, 2, 13.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 12, 2, 20.2 avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
AVŚ, 14, 2, 67.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 18, 1, 18.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn //
AVŚ, 18, 1, 18.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn //
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 2.0 yajñiyasya vṛkṣasyaudumbarābhāve //
Gautamadharmasūtra
GautDhS, 1, 1, 25.0 yajñiyo vā sarveṣām //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 18.0 nāyajñiyāṃ vācaṃ vadet //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
Gopathabrāhmaṇa
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 1, 2, 18, 31.0 namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkᄆpad iti //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 245, 7.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 8.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 15.0 athaiṣā yajñiyā virāḍ yad etā bahiṣpavamānyaḥ //
JB, 1, 256, 2.0 na haivaṃvid yajñiyām ārtim ārcchati //
Kauśikasūtra
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 14, 1, 43.1 vyākhyātaṃ sarvapākayajñiyaṃ tantram //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
Khādiragṛhyasūtra
KhādGS, 2, 2, 10.0 avidyamāne havye yajñiyānāṃ phalāni juhuyāt //
KhādGS, 3, 4, 10.0 yajñiyasya vṛkṣasya viśākhāśākhābhyāṃ parigṛhyāgnau śrapayet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 30, 3.6 viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma /
KāṭhGS, 45, 8.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsa iti //
Kāṭhakasaṃhitā
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 3.0 anayor evainaṃ yajñiya ādhatte //
KS, 8, 2, 22.0 vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam //
KS, 8, 2, 24.0 asyā evainaṃ jīve yajñiya ādhatte //
KS, 8, 8, 42.0 śucim evainaṃ medhyaṃ yajñiyaṃ tena karoti //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 13, 10, 45.0 garbho yas te yajñiya iti //
KS, 13, 10, 46.0 yajñiyam evainaṃ karoti //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 9.2 yad vo devāsa āguri yajñiyāso havāmahe //
MS, 1, 2, 4, 1.14 yajñiyāsi /
MS, 1, 2, 4, 1.35 yajñiyā iḍāyās pade ghṛtavati svāhā /
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 3, 46.0 etāvad vā amuṣyā iha yajñiyaṃ yad ūṣā //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 4, 53.0 ayajñiyo vai amedhya āhanasyāj jāyate //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 12, 59.0 tasmā agnir yajñiyāṃ tanvaṃ prāyacchat //
MS, 1, 8, 9, 57.0 gaur hi yajñiyā medhyā //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 6, 12, 2.2 aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
Mānavagṛhyasūtra
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 22, 11.1 yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati /
MānGS, 2, 1, 13.3 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.7 astv eva nau saha yajñiyam iti /
TB, 1, 1, 3, 2.8 yad amuṣyā yajñiyam āsīt /
TB, 1, 1, 3, 3.1 yad asyā yajñiyam āsīt /
TB, 1, 1, 3, 3.5 dyāvāpṛthivyor eva yajñiye 'gnim ādhatte /
TB, 1, 1, 9, 1.2 eṣā vā agner yajñiyā tanūḥ /
TB, 1, 2, 1, 2.4 ihobhayor yajñiyam āgamiṣṭhāḥ /
TB, 1, 2, 1, 8.5 agnes tanūṃ yajñiyāṃ saṃbharāmi /
TB, 1, 2, 1, 9.1 yajñiyaiḥ ketubhiḥ saha /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.1 hotar doṣā vastor erire yajñiyāsaḥ /
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
TS, 2, 1, 11, 3.2 sam indro marudbhir yajñiyaiḥ sam ādityair no varuṇo ajijñipat /
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 23.1 yad asyā yajñiyam āsīt tad amuṣyām adadhāt tad adaś candramasi kṛṣṇam //
TS, 5, 2, 3, 25.1 dyāvāpṛthivyor eva yajñiye 'gniṃ cinute //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 7, 40.0 yajñiyāsīty āha //
TS, 6, 1, 7, 41.0 yajñiyām evaināṃ karoti //
TS, 6, 4, 1, 26.0 prajā eva yajñiyāḥ karoti //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
Taittirīyāraṇyaka
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
Vaitānasūtra
VaitS, 2, 1, 7.2 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha /
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
Vasiṣṭhadharmasūtra
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 4, 13.1 iyaṃ te yajñiyā tanūḥ /
VSM, 4, 19.1 cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 29.1 yasyai te yajñiyo garbho yasyai yonir hiraṇyayī /
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 5, 5, 7.9 teṣāṃ vayaṃ sumatau yajñiyānāṃ nivāta eṣām abhaye syāma svāhā /
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 8, 3.0 samidhaṃ tvāhared aparājitāyāṃ diśi yajñiyasya vṛkṣasya //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
ĀśvGS, 4, 8, 11.0 yajñiyāyāṃ diśi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.4 viśvair devair yajñiyaiḥ saṃvidānau dīkṣām asmai yajamānāya dhattam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 2, 4, 10.3 tasmād eṣa yajñiyo yajñapātrīyo vṛkṣaḥ /
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 4, 5, 2, 10.1 yasyai te yajñiyo garbha iti /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
Ṛgveda
ṚV, 1, 6, 4.2 dadhānā nāma yajñiyam //
ṚV, 1, 20, 8.2 bhāgaṃ deveṣu yajñiyam //
ṚV, 1, 27, 10.1 jarābodha tad viviḍḍhi viśe viśe yajñiyāya /
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 72, 4.1 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 142, 3.2 narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ //
ṚV, 1, 142, 9.2 iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ //
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 1, 188, 3.1 ājuhvāno na īḍyo devāṁ ā vakṣi yajñiyān /
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 23, 2.1 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 3, 1, 21.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 32, 7.2 yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte //
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 54, 13.2 sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ //
ṚV, 3, 54, 18.1 aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni /
ṚV, 3, 59, 4.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 3, 60, 1.2 yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa //
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 4, 1, 20.1 viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām /
ṚV, 4, 15, 1.2 devo deveṣu yajñiyaḥ //
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 12, 1.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma /
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 52, 1.2 ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ //
ṚV, 5, 52, 5.2 pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ //
ṚV, 5, 61, 16.2 ā yajñiyāso vavṛttana //
ṚV, 5, 87, 9.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut /
ṚV, 6, 1, 4.2 nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //
ṚV, 6, 5, 2.1 tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ /
ṚV, 6, 16, 4.2 īje yajñeṣu yajñiyam //
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 47, 13.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
ṚV, 6, 48, 21.2 tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 63, 5.2 pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām //
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 32, 13.1 mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā /
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 42, 3.2 yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ //
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 95, 3.1 sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu /
ṚV, 8, 23, 18.2 śruṣṭī deva prathamo yajñiyo bhuvaḥ //
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 30, 2.2 manor devā yajñiyāsaḥ //
ṚV, 8, 39, 7.1 agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā /
ṚV, 8, 39, 7.2 sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same //
ṚV, 8, 75, 3.2 ṛtāvā yajñiyo bhuvaḥ //
ṚV, 8, 80, 9.1 turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 97, 13.2 maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī //
ṚV, 8, 103, 11.1 uditā yo niditā veditā vasv ā yajñiyo vavartati /
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 10, 11, 1.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṁ ṛtūn //
ṚV, 10, 11, 1.2 viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṁ ṛtūn //
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 14, 6.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
ṚV, 10, 18, 2.2 āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ //
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 53, 2.2 yajāmahai yajñiyān hanta devāṁ īḍāmahā īḍyāṁ ājyena //
ṚV, 10, 53, 4.2 ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam //
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 66, 6.1 vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ /
ṚV, 10, 66, 9.1 dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā /
ṚV, 10, 77, 8.1 te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ /
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 88, 11.1 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 93, 3.2 viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 124, 3.2 śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi //
ṚV, 10, 125, 3.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
ṚV, 10, 131, 7.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
ṚV, 10, 132, 5.2 avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
Ṛgvedakhilāni
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
Mahābhārata
MBh, 3, 4, 9.2 yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 106, 28.1 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava /
MBh, 3, 114, 5.1 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam /
MBh, 3, 133, 16.3 tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt //
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 3, 297, 35.2 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ /
MBh, 3, 297, 35.2 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 10, 18, 2.2 bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca //
MBh, 12, 257, 11.1 yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ /
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 322, 23.1 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ /
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 101, 23.1 yajñiyānāṃ ca vṛkṣāṇām ayajñiyānnibodha me /
MBh, 14, 73, 2.1 te samājñāya samprāptaṃ yajñiyaṃ turagottamam /
MBh, 14, 76, 4.1 te 'vidūrād dhanuṣpāṇiṃ yajñiyasya hayasya ca /
MBh, 14, 77, 44.1 sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate /
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 78, 17.1 tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam /
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
MBh, 14, 82, 31.1 yathākāmaṃ prayātyeṣa yajñiyaśca turaṃgamaḥ /
MBh, 14, 84, 13.2 āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ //
MBh, 14, 86, 9.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam //
MBh, 14, 90, 12.2 muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ //
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
Manusmṛti
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
Rāmāyaṇa
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 38, 7.2 rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat //
Rām, Bā, 38, 9.1 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 40, 14.1 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ /
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Amarakośa
AKośa, 2, 433.1 dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam /
Harivaṃśa
HV, 30, 24.2 yajñiyāni ca dravyāṇi yajñāṃś ca cayanānalān /
Matsyapurāṇa
MPur, 47, 149.1 asuraghnāya svāghnāya mṛtyughne yajñiyāya ca /
MPur, 114, 83.2 mahāmerau trayastriṃśatkrīḍante yajñiyāḥ śubhāḥ //
MPur, 145, 18.1 upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ /
MPur, 161, 27.2 yajñiyānakaroddaityānayajñiyāśca devatāḥ //
MPur, 169, 8.2 jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
Yājñavalkyasmṛti
YāSmṛ, 3, 28.1 ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 41.3 taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 238.2 eteṣāmapyabhāve tu sarveṣāṃ sarvayajñiyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.1 bilvāśvatthādiyajñiyavṛkṣasyānyatamasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 40.0 prajāpater vai prajās sisṛkṣamāṇasya tasya tejo yajñiyam apākrāmat //
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 47.0 tā vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 16.0 ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati //