Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 20, 2.0 hinotā no adhvaraṃ devayajyeti daśamīm //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 5.1 athaināny adbhiḥ prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 6, 5.0 uttānāni pātrāṇi kṛtvā prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 1.1 śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 20, 14.1 uttānāni paryāvṛtya śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ kuryāt //
Gopathabrāhmaṇa
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
Kauśikasūtra
KauśS, 5, 8, 19.0 mukhaṃ śundhasva devayajyāyā iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 12, 2, 1.0 hinotā no 'dhvaraṃ devayajyeti //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
Taittirīyasaṃhitā
TS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe devayajyāyai //
TS, 1, 1, 5, 1.6 śundhadhvaṃ daivyāya karmaṇe devayajyāyai /
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 3, 5, 3.0 taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 58.0 indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha //
TS, 1, 6, 11, 60.0 mahendrasyāhaṃ devayajyayā jemānam mahimānaṃ gameyam ity āha //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 41.1 viṣṇoḥ śamyor ahaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 45.1 somasyāhaṃ devayajyayā suretā reto dhiṣīyeti //
TS, 1, 7, 4, 49.1 tvaṣṭur ahaṃ devayajyayā paśūnāṃ rūpam puṣeyam iti //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
TS, 6, 3, 3, 2.1 vaiṣṇavaṃ devayajyāyā ity āha devayajyāyai hy enaṃ juṣate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 3, 1.6 varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 1.8 śarado 'haṃ devayajyayānnavān varcasvān bhūyāsam /
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 5.1 agnīṣomau vṛtrahaṇā agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 1, 3, 5.4 mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ gameyam /
VārŚS, 1, 1, 3, 6.1 indrasya vaimṛdhasyāhaṃ devayajyayāsapatno bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 6.4 sarasvatyā ahaṃ devayajyayā vācam annādyaṃ gameyam /
VārŚS, 1, 1, 3, 6.5 aditer ahaṃ devayajyayā pra prajayā paśubhir janiṣīya /
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
VārŚS, 1, 1, 3, 6.7 dyāvāpṛthivyor ahaṃ devayajyayā pra janiṣīya prajayā paśubhiḥ /
VārŚS, 1, 1, 3, 6.8 amuṣyāhaṃ devayajyayety anāmnāte 'bhyūhet //
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 1, 4, 1.2 narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam /
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.2 somasyāhaṃ devayajyayā viśvaṃ reto dheṣīya /
VārŚS, 1, 1, 4, 9.3 tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 1, 4, 9.5 rākāyā ahaṃ devayajyayā vīrān videyam /
VārŚS, 1, 1, 4, 9.6 sinīvālyā ahaṃ devayajyayā paśūn videyam /
VārŚS, 1, 1, 4, 9.7 kuhvā ahaṃ devayajyayā pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 10.4 viśvebhyaḥ kāmebhyo devayajyāyā iti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 8, 1, 30.1 uttarasyāṃ devayajyāyāmupahūta iti /
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
Ṛgveda
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 10, 30, 11.1 hinotā no adhvaraṃ devayajyā hinota brahma sanaye dhanānām /
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 20, 1.0 prāṇān śundhasva devayajyāyā iti sarvatrodarkaḥ sākāṅkṣatvāt //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
KauśSKeśava, 5, 8, 19-27, 2.0 prāṇān śundhasva devayajyāyā iti prāṇān //
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //