Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 121, 13.2 prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 4, 23, 2.2 kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ //
ṚV, 5, 31, 13.2 vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma //
ṚV, 5, 41, 3.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 9, 61, 12.1 sa na indrāya yajyave varuṇāya marudbhyaḥ /
ṚV, 9, 86, 26.1 induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave /
ṚV, 10, 61, 15.2 manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū //