Occurrences

Atharvaveda (Śaunaka)
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Ānandakanda
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
Taittirīyāraṇyaka
TĀ, 5, 8, 8.8 ye vai yajvānaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
Ṛgveda
ṚV, 1, 13, 12.1 svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe /
ṚV, 1, 33, 5.1 parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ /
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 8, 32, 18.2 indro yo yajvano vṛdhaḥ //
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 151, 2.2 priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi //
ṚV, 10, 151, 3.2 evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi //
Mahābhārata
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 157, 16.29 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 175, 12.1 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 13.4 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ /
MBh, 1, 215, 11.18 yajvā dānapatir dhīmān yathā nānyo 'sti kaścana /
MBh, 2, 6, 12.3 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ /
MBh, 2, 8, 26.2 yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ //
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 12, 3.2 yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ //
MBh, 3, 30, 40.3 bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā //
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 4, 67, 18.2 samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ /
MBh, 6, 16, 35.2 akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ //
MBh, 7, 16, 24.1 yajvānaḥ putriṇo lokyāḥ kṛtakṛtyāstanutyajaḥ /
MBh, 8, 28, 9.2 yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavacchuciḥ //
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 11, 24, 13.2 pramattasya yad achaitsīd bāhuṃ śūrasya yajvanaḥ //
MBh, 12, 49, 68.1 tathānukampamānena yajvanāthāmitaujasā /
MBh, 12, 159, 6.1 yajñaścet pratividdhaḥ syād aṅgenaikena yajvanaḥ /
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
MBh, 12, 324, 37.2 prāptā gatir ayajvārhā dvijaśāpānmahātmanā //
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 58, 31.1 avedānām akīrtīnām alokānām ayajvanām /
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 77, 11.1 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 116, 53.2 yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ //
MBh, 13, 131, 19.2 āhitāgnistathā yajvā sa śūdragatibhāg bhavet //
MBh, 13, 133, 59.1 yajvānaśca tathaivānye nirhomāśca tathāpare /
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
Manusmṛti
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 12, 49.1 yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
Rāmāyaṇa
Rām, Bā, 6, 2.1 ikṣvākūṇām atiratho yajvā dharmarato vaśī /
Rām, Ay, 65, 16.1 yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ /
Rām, Yu, 38, 3.1 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ /
Saundarānanda
SaundĀ, 2, 35.1 aśrāntaḥ samaye yajvā yajñabhūmim amīmapat /
Amarakośa
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
Daśakumāracarita
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 46.1 yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ /
KumSaṃ, 8, 58.1 nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye /
Kūrmapurāṇa
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
Liṅgapurāṇa
LiPur, 1, 65, 115.2 sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 98, 89.2 yajño yajñapatiryajvā yajñānto 'moghavikramaḥ //
Matsyapurāṇa
MPur, 14, 2.1 agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 142, 59.2 nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 62.2 mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ //
Viṣṇusmṛti
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 21.2 yaśo vitanitā svānāṃ dauṣyantiriva yajvanām //
Bhāratamañjarī
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 534.1 vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ /
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 5, 453.1 yayātiratha kālena yajvā prāpya surālayam /
BhāMañj, 6, 77.2 nirāśīrnirahaṃkāro yajvā brahmaṇi līyate //
BhāMañj, 7, 256.1 brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām /
BhāMañj, 13, 80.1 sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ /
BhāMañj, 13, 306.1 yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 401.2 samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ //
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 14, 26.2 ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
Ānandakanda
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 103.1 dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ /