Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 185, 2.0 indro yatīn sālāvṛkebhyaḥ prāyacchat //
Kāṭhakasaṃhitā
KS, 8, 5, 28.0 indro vai yatīn sālāvṛkeyebhyaḥ prāyacchat //
KS, 11, 10, 25.0 yatīn vai sālāvṛkeyā ādan //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 10.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
MS, 1, 10, 12, 20.2 indro vai yatīnt sālāvṛkeyebhyaḥ prāyacchat //
MS, 2, 12, 3, 6.1 iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
MuṇḍU, 3, 2, 6.1 vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 6, 2, 7, 40.0 indro yatīnt sālāvṛkebhyaḥ prāyacchat //
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.2 triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
Ṛgveda
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 8, 3, 9.2 yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha //
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.1 agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam /
Ṛgvidhāna
ṚgVidh, 1, 8, 2.2 yatikṛcchraṃ vadanty etad rapasām apanodanam //
ṚgVidh, 1, 9, 2.2 niyatātmā haviṣyasya yaticāndrāyaṇavratam //
Buddhacarita
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Mahābhārata
MBh, 1, 1, 201.1 yat tad yativarā yuktā dhyānayogabalānvitāḥ /
MBh, 1, 24, 6.8 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ /
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 64, 16.3 yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam //
MBh, 1, 70, 28.1 yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam /
MBh, 1, 70, 28.3 yatistu yogam āsthāya brahmabhūto 'bhavan muniḥ //
MBh, 1, 88, 12.49 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 210, 2.34 yatirūpapraticchanno dvārakāṃ prāpya mādhavīm /
MBh, 1, 210, 2.37 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 212, 1.22 tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ /
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.40 ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ /
MBh, 1, 212, 1.45 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ /
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 1, 212, 1.78 sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam /
MBh, 1, 212, 1.82 āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā /
MBh, 1, 212, 1.83 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā /
MBh, 1, 212, 1.86 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ /
MBh, 1, 212, 1.128 sarāṃsi saritaścaiva vanāni ca kathaṃ yate /
MBh, 1, 212, 1.136 yatinā caratā lokān khāṇḍavaprasthavāsinī /
MBh, 1, 212, 1.149 dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ /
MBh, 1, 212, 1.178 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ /
MBh, 1, 212, 1.205 subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 212, 1.451 prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya /
MBh, 2, 11, 34.1 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām /
MBh, 2, 48, 40.1 daśānyāni sahasrāṇi yatīnām ūrdhvaretasām /
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 28, 16.1 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām /
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 90, 22.3 viprāś ca yatayo yuktā jagmur nāgapuraṃ prati //
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 160, 21.1 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim /
MBh, 3, 187, 15.1 yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ /
MBh, 3, 199, 29.1 ahiṃsāyāṃ tu niratā yatayo dvijasattama /
MBh, 3, 211, 21.1 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā /
MBh, 3, 222, 42.2 hriyate rukmapātrībhir yatīnām ūrdhvaretasām //
MBh, 3, 262, 16.1 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk /
MBh, 3, 262, 30.3 yativeṣapraticchanno jihīrṣus tām aninditām //
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 6, BhaGī 4, 28.2 svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ //
MBh, 6, BhaGī 5, 26.1 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 9, 44, 8.2 bhṛgubhiścāṅgirobhiśca yatibhiśca mahātmabhiḥ /
MBh, 12, 17, 9.1 viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ /
MBh, 12, 38, 13.1 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān /
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa vā punaḥ //
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 17.1 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ /
MBh, 12, 233, 7.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 254, 46.1 ṛṣayo yatayo hyetannahuṣe pratyavedayan /
MBh, 12, 254, 48.2 ṛṣayo yatayaḥ śāntāstarasā pratyavedayan //
MBh, 12, 254, 52.1 upapattyā hi sampanno yatibhiścaiva sevyate /
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 261, 1.2 etāvad anupaśyanto yatayo yānti mārgagāḥ /
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 290, 3.3 vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ //
MBh, 12, 290, 71.2 vītarāgān yatīn siddhān vīryayuktāṃstapodhanān //
MBh, 12, 290, 78.2 yadi tatraiva vijñāne vartante yatayaḥ pare //
MBh, 12, 291, 3.2 ṛṣibhiśca mahābhāgair yatibhiśca mahātmabhiḥ //
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 303, 11.1 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ /
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 334, 16.2 praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ //
MBh, 12, 335, 85.1 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām /
MBh, 12, 336, 5.2 paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ //
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 13, 10, 9.2 vālakhilyaiśca bahubhir yatibhiśca niṣevitam //
MBh, 13, 14, 38.1 vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ /
MBh, 13, 16, 15.1 jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho /
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 36, 14.2 nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ //
MBh, 13, 90, 25.2 yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ //
MBh, 14, 8, 16.2 giriśāya praśāntāya yataye cīravāsase //
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 28, 7.2 yatir adhvaryum āsīno hiṃseyam iti kutsayan //
MBh, 14, 28, 11.1 yatir uvāca /
MBh, 14, 28, 22.1 yatir uvāca /
MBh, 14, 28, 27.2 upapattyā yatistūṣṇīṃ vartamānastataḥ param /
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 95, 7.2 yatayo bhikṣavaścātra babhūvuḥ paryavasthitāḥ //
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
Manusmṛti
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 6, 55.2 bhaikṣe prasakto hi yatir viṣayeṣv api sajati //
ManuS, 6, 56.2 vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //
ManuS, 6, 58.2 abhipūjitalābhaiś ca yatir mukto 'pi badhyate //
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 6, 86.1 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
ManuS, 6, 87.1 brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
ManuS, 12, 48.1 tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ /
Saundarānanda
SaundĀ, 17, 53.2 yasmādatastatsukham iñjakatvāt praśāntikāmā yatayastyajanti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.2 triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam //
Agnipurāṇa
AgniPur, 18, 39.2 kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ //
Amarakośa
AKośa, 2, 451.1 ye nirjitendriyagrāmā yatino yatayaśca te /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 24.1 yater lelītakavasā kṣaudrajātīrasānvitā /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ //
Bodhicaryāvatāra
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
BoCA, 5, 21.2 pramadājanamadhye'pi yatirdhīro na khaṇḍyate //
BoCA, 5, 73.2 prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 538.1 tatas tāḥ samparikramya praṇamya ca yatiprabhum /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Harivaṃśa
HV, 12, 15.1 vayaṃ tu yatidharmāṇa āropyātmānam ātmani /
HV, 22, 1.3 yatir yayātiḥ saṃyātir āyātir yātir uddhavaḥ /
HV, 22, 1.4 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param //
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kāvyālaṃkāra
KāvyAl, 5, 14.2 yatirmama pitā bālyāt sūnuryasyāham aurasaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 70.1 yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
KūPur, 1, 3, 2.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
KūPur, 1, 9, 59.2 yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ //
KūPur, 1, 21, 5.2 yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ //
KūPur, 1, 21, 45.2 vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ //
KūPur, 1, 28, 23.2 yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ //
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 42, 6.1 viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
KūPur, 1, 46, 20.1 teṣām anugrihārthāya yatīnāṃ śāntacetasām /
KūPur, 1, 46, 49.2 nandīśvarasya kapile tatrāste suyaśā yatiḥ //
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 21, 17.1 bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 23, 71.1 naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 28, 25.1 putreṣu vātha nivasan brahmacārī yatirmuniḥ /
KūPur, 2, 29, 1.2 evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
KūPur, 2, 29, 2.2 bhaikṣe prasakto hi yatirviṣayeṣvapi sajati //
KūPur, 2, 29, 5.2 vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret //
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
KūPur, 2, 29, 20.1 guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
KūPur, 2, 29, 29.2 uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā //
KūPur, 2, 29, 35.1 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
KūPur, 2, 29, 44.1 tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
KūPur, 2, 29, 45.1 eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 31, 16.2 yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
KūPur, 2, 37, 135.2 paśyanti māṃ mahātmāno yatayo viśvamīśvaram //
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
Liṅgapurāṇa
LiPur, 1, 8, 16.2 brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām //
LiPur, 1, 8, 77.1 samādhinā yatiśreṣṭhāḥ prajñāvṛddhiṃ vivardhayet /
LiPur, 1, 10, 10.1 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt /
LiPur, 1, 10, 11.1 gṛhastho brahmacārī ca vānaprastho yatis tathā /
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 21, 56.1 pramodāya saṃmodāya yativedyāya te namaḥ /
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 29, 78.1 tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye /
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ /
LiPur, 1, 29, 80.1 prasthānādikamāyāsaṃ svadehasya caredyatiḥ /
LiPur, 1, 40, 19.1 yatayaś ca bhaviṣyanti bahavo'sminkalau yuge /
LiPur, 1, 66, 61.2 yatiryayātiḥ saṃyātirāyātiḥ pañcamo 'ndhakaḥ //
LiPur, 1, 66, 62.2 yatirjyeṣṭhaś ca teṣāṃ vai yayātistu tato 'varaḥ //
LiPur, 1, 66, 63.1 jyeṣṭhastu yatirmokṣārtho brahmabhūto 'bhavatprabhuḥ /
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 1, 85, 55.1 brahmacārigṛhasthānāṃ yatīnāṃ kramaśo bhavet /
LiPur, 1, 85, 56.1 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā /
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 89, 39.2 yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā //
LiPur, 1, 89, 77.1 naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām /
LiPur, 1, 89, 93.1 aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate /
LiPur, 1, 89, 120.2 ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe //
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
LiPur, 1, 90, 11.1 asadvādo na kartavyo yatinā dharmalipsunā /
LiPur, 1, 90, 17.2 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi //
LiPur, 1, 90, 21.1 abhojyāni yatīnāṃ tu pratyakṣalavaṇāni ca /
LiPur, 1, 92, 7.2 tuṅgeśvare ca kedāre tatsthāne yo yatirbhavet //
LiPur, 1, 92, 8.1 yoge pāśupate samyak dinamekaṃ yatirbhavet /
LiPur, 2, 18, 54.1 vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
LiPur, 2, 28, 84.2 itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet //
Matsyapurāṇa
MPur, 24, 50.1 yatiryayātiḥ saṃyātirudbhavaḥ pācireva ca /
MPur, 24, 51.1 yatiḥ kumārabhāve'pi yogī vaikhānaso 'bhavat /
MPur, 47, 138.2 āraṇyāya gṛhasthāya yataye brahmacāriṇe //
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 145, 24.2 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt //
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 171, 19.2 nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 281.2 saṃnidhānakṛtairdoṣairyatiḥ saṃjāyate kṛmiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.1 kṣaṇaikam api yas tatra prāpnoty ekāgratāṃ yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.2 ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.2 yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.1 tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.13 tad anumānaṃ liṅgapūrvakaṃ yatra liṅgena liṅgyanumīyate yathā daṇḍena yatiḥ /
SKBh zu SāṃKār, 5.2, 1.15 yathā dṛṣṭvā yatim asyedam tridaṇḍam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.31 pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 8, 92.1 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām /
ViPur, 2, 8, 99.1 nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām /
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 10, 2.1 yatis tu rājyaṃ naicchat //
ViPur, 5, 10, 10.2 kramāvāptamahāyogo niścalātmā yathā yatiḥ //
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
Viṣṇusmṛti
ViSmṛ, 59, 27.1 brahmacārī yatir bhikṣur jīvantyete gṛhāśramāt /
ViSmṛ, 60, 26.2 triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 40.1, 1.1 svāṅge jugupsāyāṃ śaucam ārabhamāṇaḥ kāyāvadyadarśī kāyānabhiṣvaṅgī yatir bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 137.1 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
YāSmṛ, 3, 60.1 yatipātrāṇi mṛdveṇudārvalābumayāni ca /
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 24, 28.2 draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam //
BhāgPur, 4, 8, 1.2 sanakādyā nāradaś ca ṛbhur haṃso 'ruṇir yatiḥ /
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
BhāgPur, 11, 8, 17.1 grāmyagītaṃ na śṛṇuyād yatir vanacaraḥ kvacit /
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
Bhāratamañjarī
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 13, 936.1 ātmānamātmanā paśyanvānaprasthastato yatiḥ /
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //
Garuḍapurāṇa
GarPur, 1, 4, 38.2 yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā //
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 49, 28.1 yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 53, 4.1 rūpyādi kuryāddadyāttu yatidaivādiyajvanām /
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 122, 1.3 vānaprastho yatirnārī kuryānmāsopavāsakam //
GarPur, 1, 139, 18.2 yatiryayātiḥ saṃyātir āyātir vikṛtiḥ kramāt //
Hitopadeśa
Hitop, 2, 171.2 kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam /
Kathāsaritsāgara
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 131.2 yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ //
KAM, 1, 149.1 brahmacārī gṛhastho vā vānaprastho yatis tathā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.2 brahmacārī gṛhasthaśca vānaprastho yatistathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.3 ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
Tantrāloka
TĀ, 11, 37.1 prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau /
Gheraṇḍasaṃhitā
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
Haribhaktivilāsa
HBhVil, 1, 147.5 vānaprasthaśatam ekam ekena yatinā tat samaṃ /
HBhVil, 1, 147.6 yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam /
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //
HBhVil, 4, 162.2 yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.1 yatiś ca brahmacārī ca pakvānnasvāmināv ubhau /
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā /
SkPur (Rkh), Revākhaṇḍa, 11, 32.1 viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 9.1 brahmacārī gṛhasthaśca vānaprastho yatis tathā /
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 167, 6.2 vānaprasthaiśca yatibhiryatāhārair yatātmabhiḥ //
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /