Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 9.1 ānīya bahuyatnena sambalaṃ toladvayam /
MBhT, 1, 10.2 dugdham ānīya yatnena cāṣṭottaraśataṃ japet //
MBhT, 1, 13.2 nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 1, 14.2 ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam //
MBhT, 1, 15.2 yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 5, 11.2 pūjayed bahuyatnena ṣoḍaśenopacārataḥ //
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 56.1 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ /
MBhT, 8, 17.2 pūjayed bahuyatnena bilvapattreṇa pārvati //
MBhT, 9, 14.2 paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ //
MBhT, 9, 18.2 pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ //
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 11, 4.1 prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret /
MBhT, 11, 8.1 pūjayed bahuyatnena tato homādikaṃ caret /
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //