Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Ay, 69, 21.1 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
Rām, Ay, 110, 39.1 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt /
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ki, 7, 3.2 kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm //
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 9, 20.1 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam /
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Ki, 41, 20.1 tatra yatnaś ca kartavyo mārgitavyā ca jānakī /
Rām, Ki, 60, 12.1 yatnena mahatā bhūyo raviḥ samavalokitaḥ /
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Su, 10, 12.1 tasmād anirvedakṛtaṃ yatnaṃ ceṣṭe 'ham uttamam /
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 50, 13.2 bhavān sendreṣu deveṣu yatnam āsthātum arhati //
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Yu, 6, 8.2 daive ca kurute yatnaṃ tam āhuḥ puruṣottamam //
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 48, 19.2 pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām //
Rām, Yu, 48, 37.2 tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman //
Rām, Yu, 52, 23.1 tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ /
Rām, Yu, 59, 35.1 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Rām, Yu, 102, 19.2 tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ //
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Rām, Utt, 4, 11.2 ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ //
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 65, 25.2 duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara //