Occurrences

Tantrāloka

Tantrāloka
TĀ, 4, 15.2 heyādyālocanāttasmāttatra yatnaḥ praśasyate //
TĀ, 6, 47.2 yatno jīvanamātrātmā tatparaśca dvidhā mataḥ //
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 4.1 ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet /
TĀ, 7, 5.1 tanmantradevatā yatnāttādātmyena prasīdati /
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 16, 267.2 etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat //