Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Baudhāyanadharmasūtra
Kauṣītakagṛhyasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 10.1 sākṣiṇaṃ caivam uddiṣṭaṃ yatnāt pṛcched vicakṣaṇaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.2 kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ /
Vārāhagṛhyasūtra
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 47.0 bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ //
Buddhacarita
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
BCar, 7, 23.1 trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 85.1 yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
BCar, 9, 1.2 viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat //
BCar, 9, 18.2 buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam //
BCar, 9, 59.2 saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ //
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 10, 36.2 alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca //
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
Carakasaṃhitā
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca, Sū., 18, 40.2 api yatnakṛtaṃ bālairna tān vidvānupācaret //
Ca, Nid., 2, 27.1 tatrāsādhyaṃ parityājyaṃ yāpyaṃ yatnena yāpayet /
Ca, Nid., 5, 14.1 yathā hyalpena yatnena chidyate taruṇastaruḥ /
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 77.1 pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Mahābhārata
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 16, 5.2 mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ //
MBh, 1, 26, 40.1 tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ /
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 54, 15.1 tathā sampūjayitvā taṃ yatnena prapitāmaham /
MBh, 1, 61, 88.17 tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 104, 5.2 tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 107, 11.1 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ /
MBh, 1, 113, 33.2 tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam //
MBh, 1, 119, 38.53 śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha /
MBh, 1, 122, 13.2 tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ /
MBh, 1, 122, 13.4 dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 123, 6.5 paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ /
MBh, 1, 134, 18.30 yāvat soḍhavyam asmābhistāvat soḍhāsmi yatnataḥ /
MBh, 1, 135, 12.1 sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 136, 11.5 cakruśca paramaṃ yatnaṃ narāsteṣāṃ pramokṣaṇe /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 181, 10.2 vimuhyamāno rādheyo yatnāt tam anudhāvati //
MBh, 1, 181, 25.10 pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ /
MBh, 1, 187, 13.1 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ /
MBh, 1, 203, 12.2 samānayad darśanīyaṃ tat tad yatnāt tatastataḥ //
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.122 paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye /
MBh, 1, 215, 11.143 tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ /
MBh, 1, 215, 14.2 kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me //
MBh, 1, 218, 5.2 sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt //
MBh, 2, 12, 24.2 bhavatīti samājñāya yatnataḥ kāryam udvahan //
MBh, 2, 28, 39.1 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ /
MBh, 2, 43, 33.1 kṛto yatno mayā pūrvaṃ vināśe tasya saubala /
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 23, 24.1 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho /
MBh, 3, 33, 14.2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 100, 14.2 mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire //
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 104, 20.2 alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām //
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 110, 28.2 ṛśyaśṛṅgāgame yatnam akaronmantraniścaye //
MBh, 3, 127, 3.1 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ /
MBh, 3, 127, 4.1 kadācit tasya vṛddhasya yatamānasya yatnataḥ /
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 3, 135, 21.2 prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 154, 7.1 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ /
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 189, 28.3 tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho //
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 265, 5.1 sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ /
MBh, 3, 270, 21.1 prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ /
MBh, 3, 272, 12.2 tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ //
MBh, 3, 288, 18.2 ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane //
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 293, 2.3 apatyārthe paraṃ yatnam akarocca viśeṣataḥ //
MBh, 4, 4, 16.1 yatnāccopacared enam agnivad devavacca ha /
MBh, 4, 19, 8.2 daivasya cāgame yatnastena kāryo vijānatā //
MBh, 4, 24, 9.1 kṛto 'smābhiḥ paro yatnasteṣām anveṣaṇe sadā /
MBh, 4, 26, 6.1 tasmād yatnāt pratīkṣante kālasyodayam āgatam /
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 8, 11.2 taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam /
MBh, 5, 9, 13.2 tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane /
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 28.2 sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane //
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 39, 13.1 yatate cāpavādāya yatnam ārabhate kṣaye /
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 5, 97, 16.2 varayiṣyāva taṃ gatvā yatnam āsthāya mātale //
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 104, 10.2 paramānnasya yatnena na ca sa pratyapālayat //
MBh, 5, 104, 14.1 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ /
MBh, 5, 105, 12.3 so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam //
MBh, 5, 126, 13.2 āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava //
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 129, 28.2 śame prayatamānaṃ māṃ sarvayatnena mādhava //
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 151, 21.1 yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ /
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 189, 15.2 cakāra sarvayatnena bruvāṇā putra ityuta /
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 5, 191, 2.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ /
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 104, 53.2 tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
MBh, 6, 108, 4.2 jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati //
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 111, 22.2 bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ //
MBh, 6, 112, 55.2 paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata //
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 25, 53.1 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ /
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 59, 13.2 rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ //
MBh, 7, 86, 40.1 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati /
MBh, 7, 88, 29.1 droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe /
MBh, 7, 93, 34.2 śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe //
MBh, 7, 120, 22.2 yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 127, 15.1 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire /
MBh, 7, 127, 19.2 yatnena ca kṛtaṃ yat te daivena vinipātitam //
MBh, 7, 127, 20.1 yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam /
MBh, 7, 135, 9.1 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ /
MBh, 7, 162, 38.1 spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ /
MBh, 7, 164, 118.1 tataḥ sa yatnam ātiṣṭhad ācāryastasya vāraṇe /
MBh, 7, 165, 34.1 saṃgrāme kriyatāṃ yatno bravīmyeṣa punaḥ punaḥ /
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 7, 170, 34.2 kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ //
MBh, 7, 172, 2.2 saṃsthāpyamānā yatnena govindenārjunena ca //
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 9.1 kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram /
MBh, 8, 29, 25.2 tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya //
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 43, 40.2 uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge //
MBh, 8, 43, 49.2 uttamaṃ yatnam āsthāya pratyehi bharatarṣabha //
MBh, 8, 44, 4.2 yatnena mahatā rājan paryavasthāpayad balī //
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 8, 66, 12.2 balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ //
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 8, 67, 12.2 kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskam uccaiḥ //
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 4, 12.2 sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ //
MBh, 9, 4, 15.2 tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama //
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 5, 12.2 smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam //
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 32, 25.1 yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ /
MBh, 9, 34, 56.2 yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ //
MBh, 9, 39, 8.2 api cālpena yatnena phalaṃ prāpsyati puṣkalam //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 42, 7.2 paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire //
MBh, 9, 50, 29.1 sa devair yācito 'sthīni yatnād ṛṣivarastadā /
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 12, 23.3 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata //
MBh, 11, 8, 4.1 paspṛśuśca karair gātraṃ vījamānāśca yatnataḥ /
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 12, 3, 3.2 cakāra vai dhanurvede yatnam adbhutavikramaḥ //
MBh, 12, 8, 27.2 sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ //
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 66, 34.2 pālane yatnam ātiṣṭha sarvalokasya cānagha //
MBh, 12, 83, 29.2 yatnenopacarennityaṃ nāham asmīti mānavaḥ //
MBh, 12, 87, 3.2 śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ //
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 89, 8.2 ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ //
MBh, 12, 101, 43.1 api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ /
MBh, 12, 109, 21.1 tasmāt pūjayitavyāśca saṃvibhajyāśca yatnataḥ /
MBh, 12, 113, 13.2 tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ //
MBh, 12, 119, 16.1 kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ /
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 138, 53.1 saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā /
MBh, 12, 138, 53.2 nigrahaścāpi yatnena kartavyo bhūtim icchatā //
MBh, 12, 139, 31.2 āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ //
MBh, 12, 142, 22.2 pūjayāmāsa yatnena sa pakṣī pakṣijīvinam //
MBh, 12, 142, 25.1 śaraṇāgatasya kartavyam ātithyam iha yatnataḥ /
MBh, 12, 142, 29.2 yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau //
MBh, 12, 149, 35.1 dharmaṃ carata yatnena tathādharmānnivartata /
MBh, 12, 149, 46.1 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 154, 1.2 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha /
MBh, 12, 162, 34.3 bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ //
MBh, 12, 193, 26.2 jāpakārtham ayaṃ yatnastadarthaṃ vayam āgatāḥ //
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 242, 3.1 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ /
MBh, 12, 250, 23.3 tasthau pitāmahaṃ caiva toṣayāmāsa yatnataḥ //
MBh, 12, 271, 12.2 yatnena mahatā caivāpyekajātau viśudhyate //
MBh, 12, 271, 13.2 bahu yatnena mahatā doṣanirharaṇaṃ tathā //
MBh, 12, 271, 16.2 buddhyā nivartate doṣo yatnenābhyāsajena vai //
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 273, 18.1 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha /
MBh, 12, 277, 20.2 kṛte 'pi yatne mahati tatra boddhavyam ātmanā //
MBh, 12, 281, 4.2 saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ //
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 297, 17.2 bahuyatnena mahatā pāpanirharaṇaṃ tathā //
MBh, 12, 308, 30.1 jñānena kurute yatnaṃ yatnena prāpyate mahat /
MBh, 12, 308, 30.1 jñānena kurute yatnaṃ yatnena prāpyate mahat /
MBh, 12, 309, 20.2 andhakāre praveṣṭavye dīpo yatnena dhāryatām //
MBh, 12, 311, 7.1 yatnānniyacchatastasya muner agnicikīrṣayā /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 318, 2.1 svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati /
MBh, 12, 318, 23.2 kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi //
MBh, 13, 18, 24.3 yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 40, 19.2 tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha //
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 13, 40, 54.2 ātiṣṭhat paramaṃ yatnaṃ yathā tacchṛṇu pārthiva //
MBh, 13, 52, 39.2 punar anveṣaṇe yatnam akarot paramaṃ tadā //
MBh, 13, 69, 4.2 tasya coddharaṇe yatnam akurvaṃste sahasraśaḥ //
MBh, 13, 107, 45.2 tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ //
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 138.1 dhanurvede ca vede ca yatnaḥ kāryo narādhipa /
MBh, 13, 130, 44.2 maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ //
MBh, 13, 147, 10.3 saṃsthā yatnair api kṛtā kālena paribhidyate //
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 13, 154, 25.2 pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā //
MBh, 14, 6, 13.2 vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa //
MBh, 14, 52, 15.2 kṛto yatno mayā brahman saubhrātre kauravān prati /
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 93, 31.1 bhavān hi paripālyo me sarvayatnair dvijottama /
MBh, 14, 93, 57.1 śuddhena tava dānena nyāyopāttena yatnataḥ /
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 11, 13.2 kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam //
MBh, 15, 33, 20.2 iti bruvannarapatistaṃ yatnād abhyadhāvata //
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 16, 8, 52.2 āropayitum ārebhe yatnād iva kathaṃcana //
Manusmṛti
ManuS, 2, 88.2 saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām //
ManuS, 2, 191.2 kuryād adhyayane yatnam ācāryasya hiteṣu ca //
ManuS, 3, 145.1 yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam /
ManuS, 3, 234.1 vratastham api dauhitraṃ śrāddhe yatnena bhojayet /
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 175.2 upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā //
ManuS, 8, 302.1 paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 16.2 paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati //
ManuS, 9, 248.2 kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam //
ManuS, 9, 329.1 dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Rāmāyaṇa
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Ay, 69, 21.1 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
Rām, Ay, 110, 39.1 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt /
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ki, 7, 3.2 kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm //
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 9, 20.1 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam /
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Ki, 41, 20.1 tatra yatnaś ca kartavyo mārgitavyā ca jānakī /
Rām, Ki, 60, 12.1 yatnena mahatā bhūyo raviḥ samavalokitaḥ /
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Su, 10, 12.1 tasmād anirvedakṛtaṃ yatnaṃ ceṣṭe 'ham uttamam /
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 50, 13.2 bhavān sendreṣu deveṣu yatnam āsthātum arhati //
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Yu, 6, 8.2 daive ca kurute yatnaṃ tam āhuḥ puruṣottamam //
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 48, 19.2 pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām //
Rām, Yu, 48, 37.2 tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman //
Rām, Yu, 52, 23.1 tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ /
Rām, Yu, 59, 35.1 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Rām, Yu, 102, 19.2 tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ //
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Rām, Utt, 4, 11.2 ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ //
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 9, 34.1 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama /
Rām, Utt, 65, 25.2 duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara //
Saundarānanda
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 5, 18.2 yasmādimaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munirujjihīrṣan //
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 11, 11.1 vyādhiralpena yatnena mṛduḥ pratinivāryate /
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati vā na vā //
SaundĀ, 12, 15.1 yadi prāpya divaṃ yatnānniyamena damena ca /
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 13, 54.1 kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ /
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 15, 52.2 yatnena sa vihantavyo vyādhirātmagato yathā //
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
Yogasūtra
YS, 1, 13.1 tatra sthitau yatno 'bhyāsaḥ //
Amaruśataka
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Śār., 1, 99.2 yatnenopacaret sūtāṃ duḥsādhyo hi tadāmayaḥ //
AHS, Śār., 2, 26.2 athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet //
AHS, Śār., 3, 48.2 uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ //
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Nidānasthāna, 7, 59.1 arśasāṃ praśame yatnam āśu kurvīta buddhimān /
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 5, 73.2 purīṣaṃ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ //
AHS, Cikitsitasthāna, 8, 122.2 arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret //
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 11, 50.2 āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ //
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Utt., 1, 17.1 hitāhāravihāreṇa yatnād upacarecca te /
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 35, 70.2 ayatnācchleṣmagaṃ sādhyaṃ yatnāt pittāśayāśrayam /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
Bodhicaryāvatāra
BoCA, 4, 1.2 śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ //
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 23.2 smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata //
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 64.1 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
BoCA, 5, 99.2 tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ //
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 8, 44.1 unnāmyamānaṃ yatnād yan nīyamānam adho hriyā /
BoCA, 8, 69.1 sa kiṃ saṃskriyate yatnādātmaghātāya śastravat /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 10, 69.2 prāṇāpānau ca yatnena samaṃ saṃdhārayed iti //
BKŚS, 18, 84.1 tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 20, 429.2 niṣprayojanayatnena sve pare copahāsitāḥ //
BKŚS, 22, 231.2 mahākālamatasyārthe yatnād ārādhyatām iti //
BKŚS, 28, 84.2 svahastavilatair yatnān mṛṇālītantusūtrakaiḥ //
Daśakumāracarita
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 6, 213.1 tacchrutvā tadbāndhavāstadanveṣaṇāṃ prati śithilayatnāstasthuḥ //
DKCar, 2, 7, 56.0 dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 18, 531.1 na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ //
Kirātārjunīya
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kir, 11, 42.1 na jñātaṃ tāta yatnasya paurvāparyam amuṣya te /
Kir, 15, 46.1 viphalīkṛtayatnasya kṣatabāṇasya śambhunā /
Kir, 17, 32.1 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena /
Kumārasaṃbhava
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
Kāmasūtra
KāSū, 4, 1, 37.3 nāyakābhimatānāṃ cārthānām arjane pratisaṃskāre ca yatnaḥ //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 6, 4, 17.1 vyalīkārthaṃ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ /
KāSū, 7, 2, 50.2 kāmasūtram idaṃ yatnāt saṃkṣepeṇa nirveśitam //
KāSū, 7, 2, 52.2 tadanantaram atraiva te yatnād vinivāritāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 7.1 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
KātySmṛ, 1, 49.1 śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet /
KātySmṛ, 1, 67.2 vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 429.1 eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
KātySmṛ, 1, 432.1 eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /
KātySmṛ, 1, 456.2 abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 560.1 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
KātySmṛ, 1, 811.2 caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet //
KātySmṛ, 1, 961.2 tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ //
Kāvyādarśa
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, Dvitīyaḥ paricchedaḥ, 148.1 yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni /
Kāvyālaṃkāra
KāvyAl, 1, 8.2 yatno viditavedyena vidheyaḥ kāvyalakṣaṇaḥ //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 6, 4.1 tasya cādhigame yatnaḥ kāryaḥ kāvyaṃ vidhitsatā /
Kūrmapurāṇa
KūPur, 1, 14, 85.1 yatnāt parihareśasya nindāmātmavināśanīm /
KūPur, 1, 15, 54.2 yuyudhe sarvayatnena narasiṃhena nirjitaḥ //
KūPur, 1, 24, 34.2 bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ //
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
KūPur, 2, 14, 61.2 adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ //
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 16, 6.2 devasvaṃ cāpi yatnena sadā pariharet tataḥ //
KūPur, 2, 16, 17.2 kurvāṇaḥ patate jantustasmād yatnena varjayet //
KūPur, 2, 16, 53.1 lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
KūPur, 2, 16, 55.1 nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
KūPur, 2, 18, 30.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 20.1 tasmād yatnena yogīndramīśvarajñānatatparam /
KūPur, 2, 26, 36.2 brāhmaṇān pūjayed yatnāt sa tasyāṃ toṣayet tataḥ //
KūPur, 2, 26, 66.2 tasmai yatnena dātavyaṃ atikramyāpi sannidhim //
KūPur, 2, 39, 93.3 snāpayet tatra yatnena rūpavān subhago bhavet //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
Liṅgapurāṇa
LiPur, 1, 17, 45.1 satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā /
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 34, 28.2 saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ //
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 71, 48.2 hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ //
LiPur, 1, 71, 162.1 kartumarhatha yatnena naṣṭaṃ matvā puratrayam /
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 83, 15.2 pakṣayoraṣṭamīṃ yatnādupavāsena vartayet //
LiPur, 1, 85, 176.2 gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ //
LiPur, 1, 86, 2.2 vistārātsarvayatnena viraktānāṃ mahātmanām //
LiPur, 1, 86, 13.2 saṃtyajetsarvayatnena viraktaḥ so'bhidhīyate //
LiPur, 1, 86, 123.2 ahiṃsakaḥ satyavādī asteyī sarvayatnataḥ //
LiPur, 1, 89, 36.2 viṣagrahaviḍambādīn varjayet sarvayatnataḥ //
LiPur, 1, 89, 38.1 varjayetsarvayatnena gurūṇāmapi saṃnidhau /
LiPur, 1, 89, 39.1 na vadetsarvayatnena aniṣṭaṃ na smaretsadā /
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 55.1 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ /
LiPur, 1, 89, 106.1 varjayetsarvayatnena namaskāraṃ rajasvalā /
LiPur, 1, 89, 107.1 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ /
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 21, 4.2 arcayetsarvayatnena yathāvibhavavistaram //
LiPur, 2, 22, 70.2 yatnena sādhayitvaiva paścāddhomaṃ ca kārayet //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
LiPur, 2, 45, 8.2 śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi //
LiPur, 2, 46, 21.2 yatnena sthāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi //
LiPur, 2, 47, 39.1 vardhanyām api yatnena gāyatryaṅgaiśca suvratāḥ /
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
LiPur, 2, 50, 50.1 mantrauṣadhikriyādyaiśca sarvayatnena sarvadā /
Matsyapurāṇa
MPur, 1, 18.2 rakṣaṇāyākarodyatnaṃ sa tasminkarakodare //
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 16, 10.2 bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn //
MPur, 16, 36.1 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ /
MPur, 16, 36.2 vidhāya lekhā yatnena nirvāpeṣvavanejanam //
MPur, 16, 42.2 tāneva viprānprathamaṃ prāśayedyatnato naraḥ //
MPur, 17, 23.2 amaṅgalaṃ tadyatnena devakāryeṣu varjayet //
MPur, 24, 45.2 rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa //
MPur, 62, 21.2 tathopadeṣṭāramapi pūjayedyatnato gurum /
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 93, 88.1 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ /
MPur, 111, 5.2 yatnenānena tiṣṭhanti te yānti paramāṃ gatim //
MPur, 150, 143.1 kalāṃ pūrayituṃ yatnātṣoḍaśīmativikramāḥ /
MPur, 153, 59.1 dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati /
MPur, 153, 81.1 ācchādayata yatnena varṣāsviva ghanairnabhaḥ /
MPur, 170, 18.2 yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
Nāradasmṛti
NāSmṛ, 1, 2, 13.2 hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet //
NāSmṛ, 2, 1, 6.1 ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ /
NāSmṛ, 2, 1, 39.1 dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ /
NāSmṛ, 2, 1, 64.1 pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ /
NāSmṛ, 2, 20, 34.2 kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet //
Nāṭyaśāstra
NāṭŚ, 2, 5.3 narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā //
NāṭŚ, 2, 25.6 yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Suśrutasaṃhitā
Su, Sū., 14, 44.2 tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ //
Su, Sū., 27, 26.2 vaikalyaṃ maraṇaṃ cāpi tasmād yatnādvinirharet //
Su, Sū., 28, 7.2 ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak //
Su, Śār., 6, 20.2 ato hi śalyaṃ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 43.2 prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ //
Su, Śār., 8, 20.3 matsyavat parivartante tasmād yatnena tāḍayet //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 19, 24.1 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm /
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Su, Utt., 64, 13.2 sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.33 iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret //
Tantrākhyāyikā
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 11, 22.2 tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
ViPur, 1, 13, 33.2 mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
ViPur, 1, 15, 91.3 īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam //
ViPur, 1, 17, 85.2 tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim //
ViPur, 1, 19, 39.2 avidyāntargatairyatnaḥ kartavyas tāta śobhane //
ViPur, 3, 18, 52.1 śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
ViPur, 5, 4, 13.1 tasmādbāleṣu paramo yatnaḥ kāryo mahītale /
ViPur, 6, 1, 59.1 tatrālpenaiva yatnena puṇyaskandham anuttamam /
ViPur, 6, 5, 60.1 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
Viṣṇusmṛti
ViSmṛ, 67, 28.1 atithipūjane ca paraṃ yatnam ātiṣṭheta //
ViSmṛ, 82, 30.2 etān vivarjayed yatnācchrāddhakarmaṇi paṇḍitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 55.2 yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ //
YāSmṛ, 1, 156.1 karmaṇā manasā vācā yatnād dharmaṃ samācaret /
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 318.1 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 3, 175.2 nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam //
YāSmṛ, 3, 294.1 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ /
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 2.2 tadri?bidhaṃ pratiśukraṃ tyājyas tatrodayo yatnāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 76.2 nirvikalpo bahiryatnād antarviṣayalālasaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
BhāgPur, 3, 15, 21.2 saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ //
BhāgPur, 8, 6, 21.1 amṛtotpādane yatnaḥ kriyatāmavilambitam /
Bhāratamañjarī
BhāMañj, 1, 73.2 dagdhastasyāpakārāya yatnaḥ samucitastava //
BhāMañj, 1, 103.1 amṛtāharaṇe yatnamāśritairdevadānavaiḥ /
BhāMañj, 1, 631.1 āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ /
BhāMañj, 1, 707.2 prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā //
BhāMañj, 1, 1166.1 yatnairbahuvidhaiḥ pārthā bhavadbhiḥ kṣapitā api /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 6, 267.1 niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 7, 200.2 tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane //
BhāMañj, 7, 451.2 rakṣyamāṇamito yatnātpurataḥ pravidīryate //
BhāMañj, 7, 452.2 sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 8, 160.2 yatnātprasādayāmāsa gṛhītvā caraṇau hariḥ //
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 13, 513.2 śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam //
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
BhāMañj, 13, 1254.2 cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā //
BhāMañj, 13, 1275.1 sa tayā śīlaśālinyā yatnādārādhito muniḥ /
BhāMañj, 13, 1356.2 yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam //
BhāMañj, 13, 1542.2 dhanair gobhir narairaśvair yatnādakaravaṃ pṛthak //
BhāMañj, 13, 1721.1 ārādhyamāno yatnena te vyaktamanimittataḥ /
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
BhāMañj, 15, 18.1 kośadurgabalādāne kurvīthā yatnamuttamam /
BhāMañj, 17, 8.1 śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 68.2 yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ //
GarPur, 1, 50, 23.2 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ //
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 68, 10.2 vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ //
GarPur, 1, 73, 8.2 doṣairyukto doṣaistasmādyatnātparīkṣeta //
GarPur, 1, 73, 15.1 kramaśaḥ samatītavartamānāḥ pratibaddhā maṇibandhakena yatnāt /
GarPur, 1, 96, 32.1 kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ /
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 156, 59.2 arśasāṃ praśame yatnamāśu kurvīta buddhimān /
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
GarPur, 1, 168, 30.1 sthairyavyāyāmasantoṣairboddhavyaṃ yatnato balam /
Gītagovinda
GītGov, 10, 6.2 bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam //
Hitopadeśa
Hitop, 0, 31.3 tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 124.3 atyantavimukhe daive vyarthe yatne ca pauruṣe /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 2, 28.3 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
Hitop, 2, 47.2 āropyate śilā śaile yatnena mahatā yathā /
Hitop, 2, 49.2 svayatnāyatto hy ātmā sarvasya /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 3, 94.2 tasmād utthāpayed yatnād dāyādaṃ tasya vidviṣaḥ //
Hitop, 3, 141.1 atra yathāśakti kriyate yatnaḥ /
Hitop, 4, 10.3 sādhunā ca yatnāt prabodhya dhṛtaḥ /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 144.3 yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ //
Kathāsaritsāgara
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 3, 1, 52.2 yatnastambhitahāsāśca śiṣyāstaṃ dadṛśustadā //
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 2, 37.2 ādideśa muniṃ sāpi yatnenopacacāra tam //
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 4, 2, 143.1 anantaraṃ yathā yatnācchabarādhipater idam /
KSS, 5, 3, 4.2 āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ //
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /
Kālikāpurāṇa
KālPur, 55, 80.1 saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet /
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Kṛṣiparāśara
KṛṣiPar, 1, 7.2 tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet //
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
KṛṣiPar, 1, 167.2 bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ //
KṛṣiPar, 1, 214.3 āropaṇīyo yatnena tatra medhiḥ śubhe 'hani //
Mahācīnatantra
Mahācīnatantra, 7, 4.1 śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe /
Mahācīnatantra, 7, 17.2 prasādyatām ca yatnena tvayā saubhaktavatsalaḥ //
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Mātṛkābhedatantra
MBhT, 1, 9.1 ānīya bahuyatnena sambalaṃ toladvayam /
MBhT, 1, 10.2 dugdham ānīya yatnena cāṣṭottaraśataṃ japet //
MBhT, 1, 13.2 nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 1, 14.2 ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam //
MBhT, 1, 15.2 yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 5, 11.2 pūjayed bahuyatnena ṣoḍaśenopacārataḥ //
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 56.1 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ /
MBhT, 8, 17.2 pūjayed bahuyatnena bilvapattreṇa pārvati //
MBhT, 9, 14.2 paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ //
MBhT, 9, 18.2 pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ //
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 11, 4.1 prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret /
MBhT, 11, 8.1 pūjayed bahuyatnena tato homādikaṃ caret /
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
MBhT, 13, 18.2 yatnena gurum ānīya dvāviṃśadupacārataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 9.2 ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā //
MṛgT, Vidyāpāda, 11, 26.1 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 1, 103.2 dadau dīnajane mārge yatnenaikakapardikām //
KṣNarm, 2, 13.3 pratyāsattyā paricaye kintu yatno vidhīyatām //
KṣNarm, 2, 75.1 yā .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
KṣNarm, 2, 117.1 śvaśuro yāgasambhāre yatnāhūto niyoginā /
KṣNarm, 3, 66.1 ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 605.2 mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ //
Rasahṛdayatantra
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 4, 26.2 kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //
RHT, 10, 9.2 gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
Rasaprakāśasudhākara
RPSudh, 1, 82.1 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /
RPSudh, 1, 159.1 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /
RPSudh, 2, 28.1 cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /
RPSudh, 2, 41.2 utkhanyotkhanya yatnena sūtabhasma samāharet //
RPSudh, 4, 88.1 cūrṇenācchādya yatnena chagaṇenātha pūrayet /
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 5, 6.3 tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //
Rasaratnasamuccaya
RRS, 3, 89.2 balinālipya yatnena trivāraṃ pariśoṣya ca //
RRS, 5, 120.1 śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /
RRS, 6, 59.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
RRS, 8, 97.2 bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam //
RRS, 9, 19.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RRS, 9, 19.2 dāpayetpracuraṃ yatnādāplāvya rasagandhakau //
RRS, 9, 20.2 saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 13, 31.1 maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ /
RRS, 14, 86.1 patreṇānyena saṃchādya kuryādyatnena cippiṭīm /
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 73.1 sarvametanmardayitvā bhāvayedatiyatnataḥ /
RRS, 16, 82.1 punarvimardayed yatnādekarūpaṃ bhavedyathā /
RRS, 16, 130.2 tato vicūrṇya yatnena nikṣipyāyasabhājane //
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
RRS, 22, 19.1 vidhāya parpaṭīṃ yatnātparicūrṇya prayatnataḥ /
Rasaratnākara
RRĀ, R.kh., 1, 22.1 vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /
RRĀ, R.kh., 2, 8.2 pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //
RRĀ, R.kh., 3, 10.2 pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //
RRĀ, R.kh., 3, 18.2 tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
RRĀ, R.kh., 6, 3.1 pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, R.kh., 10, 60.2 tasmādyatnena saṃrakṣedrājā viṣacikitsakāt //
RRĀ, Ras.kh., 1, 3.2 tasmāt sarvaprayatnena tasmin yatno vidhīyatām //
RRĀ, Ras.kh., 3, 209.1 dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet /
RRĀ, Ras.kh., 4, 8.2 triṃśatpalāni yatnena maricaṃ palapañcakam //
RRĀ, Ras.kh., 5, 15.2 amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet //
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 7, 6.1 saṃdhyāmārabhya yatnena yāvatsūryodayaṃ tathā /
RRĀ, Ras.kh., 8, 46.2 tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai //
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
RRĀ, V.kh., 1, 75.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
RRĀ, V.kh., 10, 20.1 yatnena mṛtanāgena vāpo deyo drutasya ca /
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 15, 87.1 pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /
RRĀ, V.kh., 15, 91.1 yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /
RRĀ, V.kh., 19, 132.2 ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //
RRĀ, V.kh., 20, 75.1 vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /
Rasendracintāmaṇi
RCint, 3, 64.2 tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 45.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
RCūM, 5, 77.2 pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //
RCūM, 11, 47.1 balinālipya yatnena trivāraṃ pariśoṣayet /
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 13, 72.2 pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt //
RCūM, 16, 29.1 tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /
Rasendrasārasaṃgraha
RSS, 1, 252.1 suśuddhaṃ pāradaṃ dattvā kuryādyatnena pīṭhikām /
RSS, 1, 311.2 śuṣkaṃ saṃcūrṇya yatnena puṭapāke prayojayet //
Rasādhyāya
RAdhy, 1, 190.2 tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //
RAdhy, 1, 253.2 kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //
RAdhy, 1, 314.1 teṣvagālepane teṣu kāryā yatnena gartakāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 316.2, 2.0 tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla //
Rasārṇava
RArṇ, 2, 75.2 bhūtebhyo yakṣarakṣebhyaḥ piśācebhyaśca yatnataḥ //
RArṇ, 4, 10.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RArṇ, 4, 10.2 dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 12, 2.2 śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /
RArṇ, 12, 246.1 ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 26.1 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Miśrakādivarga, 58.2 yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
Skandapurāṇa
SkPur, 8, 11.1 paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ /
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 13, 23.2 ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
Tantrāloka
TĀ, 4, 15.2 heyādyālocanāttasmāttatra yatnaḥ praśasyate //
TĀ, 6, 47.2 yatno jīvanamātrātmā tatparaśca dvidhā mataḥ //
TĀ, 6, 51.2 vedyayatnāttu hṛdayātprāṇacāro vibhajyate //
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 7, 4.1 ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet /
TĀ, 7, 5.1 tanmantradevatā yatnāttādātmyena prasīdati /
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 16, 267.2 etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 12.1 pūjayet parayatnena pañcavaktraṃ tameva hi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.2 prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.2 nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.1 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 7.3 śrutvā gopaya yatnena na prakāśyaṃ kadācana //
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 22.2 vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret //
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
ToḍalT, Daśamaḥ paṭalaḥ, 2.2 anākulena deveśi jihvāṃ paramayatnataḥ /
Ānandakanda
ĀK, 1, 4, 12.2 prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet //
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 9, 1.4 śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam //
ĀK, 1, 10, 5.3 śṛṇu pārvati yatnena sāvadhānena sāmpratam //
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 23, 206.2 tatastaṃ lepayedyatnāllavaṇena mṛdā tathā //
ĀK, 1, 25, 43.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
ĀK, 2, 8, 69.1 vajramācchādya yatnena tato mūṣāṃ nirodhayet /
Āryāsaptaśatī
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 14.0 āṇavopāyasādhyaṃ tu yatneneti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
Śyainikaśāstra
Śyainikaśāstra, 3, 63.1 te ca dve saikataprāye sānūpe vātha yatnataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.4 sandhiṃ nirudhya yatnena veṣṭayet karpaṭaṃ mṛdā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 20.2 karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 7, 3, 187.2 aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //
Dhanurveda
DhanV, 1, 45.1 pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam /
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
GherS, 2, 22.1 udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ /
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 3, 6.1 pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ /
GherS, 3, 14.2 nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 17.2 sādhayed yatnatas tarhi maunī tu vijitālasaḥ //
GherS, 3, 18.2 dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 5, 60.1 dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 9, 23.2 te ca gomithunaṃ yatnād uddhṛtyātha siṣevire //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.10 viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat /
Haribhaktivilāsa
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 2, 45.1 yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā /
HBhVil, 2, 206.1 netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ /
HBhVil, 3, 312.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
HBhVil, 5, 308.1 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 310.3 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 456.1 saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 60.2 mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet //
HYP, Tṛtīya upadeshaḥ, 86.1 yatnataḥ śastanālena phūtkāraṃ vajrakandare /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 2, 6.2, 24.1 yantrāduddhṛtya yatnena sūtamutthāpya mūrchitam /
MuA zu RHT, 2, 18.2, 7.2 dvāraṃ nirudhya yatnena vastramadhye nibandhayet //
MuA zu RHT, 4, 2.2, 3.0 atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.1 strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ /
Nāḍīparīkṣā, 1, 10.3 saṃpradāyena vā yatnātparīkṣeta bhiṣaktamaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //
Rasakāmadhenu
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 132.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RKDh, 1, 1, 222.2 saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
Rasataraṅgiṇī
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RTar, 4, 16.2 bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt //
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
Rasārṇavakalpa
RAK, 1, 199.1 śākavṛkṣasya niryāsaṃ yatnena parigālayet /
RAK, 1, 209.1 puṣye samuddhṛtā yatnād vijayāṃ ca śubhāvahām /
RAK, 1, 302.2 śṛṇu pārvati yatnena suguptaṃ paramauṣadham /
RAK, 1, 378.1 evaṃ saṃsādhya yatnena piṣṭvā taṇḍulaṣaṣṭibhiḥ /
RAK, 1, 449.2 śṛṇu pārvati yatnena yathāvat kathayāmi te /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 39.3 kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 60, 9.1 tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 97, 63.2 īśvarārādhane yatnaṃ kariṣyāmyahamambike //
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 169, 6.2 prajā rarakṣa yatnena pitā putrān ivaurasān //
SkPur (Rkh), Revākhaṇḍa, 192, 40.1 tato gurutaraṃ yatnaṃ vasantamadanau nṛpa /
Sātvatatantra
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 7, 27.1 tadyatnenaiva puruṣaḥ śreyaskāmo dvijottamaḥ /
SātT, 7, 41.1 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ /
SātT, 8, 31.1 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /