Occurrences

Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Tantrāloka

Arthaśāstra
ArthaŚ, 4, 1, 19.1 pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 47.0 bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ //
Carakasaṃhitā
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca, Sū., 18, 40.2 api yatnakṛtaṃ bālairna tān vidvānupācaret //
Mahābhārata
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 66, 12.2 balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ //
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
Rāmāyaṇa
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 83, 18.2 karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
Bodhicaryāvatāra
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
Daśakumāracarita
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
Kumārasaṃbhava
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
Liṅgapurāṇa
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
Nāṭyaśāstra
NāṭŚ, 2, 25.6 yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣāḥ //
Suśrutasaṃhitā
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Tantrākhyāyikā
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
Viṣṇupurāṇa
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
Śatakatraya
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Hitopadeśa
Hitop, 2, 49.2 svayatnāyatto hy ātmā sarvasya /
Kathāsaritsāgara
KSS, 3, 1, 52.2 yatnastambhitahāsāśca śiṣyāstaṃ dadṛśustadā //
Mātṛkābhedatantra
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 26.1 vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 2, 117.1 śvaśuro yāgasambhāre yatnāhūto niyoginā /
Rasaratnasamuccaya
RRS, 6, 59.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
Rasaratnākara
RRĀ, V.kh., 1, 75.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
Tantrasāra
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
Tantrāloka
TĀ, 6, 52.2 satadanyatamāvātmaprāṇau yatnavidhāyinau //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /