Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Nāḍīparīkṣā

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 11.1 tasmād yatnavān prajām utpādayet //
Buddhacarita
BCar, 3, 57.2 saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi //
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 1, 4, 56.1 bhiṣagapyāturān sarvān svasutāniva yatnavān /
Mahābhārata
MBh, 1, 13, 20.3 yatasva yatnavāṃstāta saṃtānāya kulasya naḥ /
MBh, 1, 27, 18.2 indrārthaṃ ca bhavanto 'pi yatnavantastapodhanāḥ //
MBh, 3, 135, 34.1 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane /
MBh, 3, 147, 20.1 yatnavān api tu śrīmāṃllāṅgūloddharaṇoddhutaḥ /
MBh, 3, 199, 2.3 doṣasyaitasya vai brahman vighāte yatnavān aham //
MBh, 8, 8, 34.2 sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān //
MBh, 9, 10, 39.2 asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram //
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 12, 318, 2.1 svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati /
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
Manusmṛti
ManuS, 9, 218.2 tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet //
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
Rāmāyaṇa
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā //
Rām, Ki, 8, 33.1 yatnavāṃś ca suduṣṭātmā madvināśāya rāghava /
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 15.2 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ //
AHS, Cikitsitasthāna, 5, 14.1 kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān /
Daśakumāracarita
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
Suśrutasaṃhitā
Su, Sū., 29, 71.2 svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān //
Su, Utt., 7, 10.2 yatnavān api cātyarthaṃ sūcīpāśaṃ na paśyati //
Viṣṇupurāṇa
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na vā /
Bhāgavatapurāṇa
BhāgPur, 11, 12, 9.2 vyākhyāsvādhyāyasaṃnyāsaiḥ prāpnuyād yatnavān api //
Bhāratamañjarī
BhāMañj, 13, 1472.2 gātrairgātrāṇyavaṣṭabhya tasyāstasthau sa yatnavān //
Garuḍapurāṇa
GarPur, 1, 15, 68.2 yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ //
GarPur, 1, 157, 14.2 atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ //
Tantrāloka
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 6.2 yatnavāṃstāṃ parīkṣeta hyabhyāsādeva lakṣyate //