Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 5, 1, 6, 7.3 yato jajña ugras tveṣanṛmṇo ru /
Aitareyabrāhmaṇa
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 7, 2, 5.0 api vā yata eva kutaśca payasā juhuyuḥ //
AB, 7, 30, 3.0 yato vā adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 28.0 puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 31, 3.2 yataḥ kuṣṭha prajāyase tata ehy ariṣṭatātaye //
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 4, 6, 8.2 vadhriḥ sa parvato girir yato jātam idaṃ viṣam //
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 6, 75, 2.2 yato na punar āyati śaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 7, 26, 6.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
AVŚ, 7, 76, 5.1 vidma vai te jāyānya jānaṃ yato jāyānya jāyase /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 8, 16.1 yataḥ sūryaḥ udety astaṃ yatra ca gacchati /
AVŚ, 10, 8, 29.2 uto tad adya vidyāma yatas tat pariṣicyate //
AVŚ, 14, 2, 10.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 34.2 yato yamasya sadane janayituḥ putram abruvan //
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
BaudhGS, 1, 5, 3.2 punas tān yajñiyā devā nayantu yata āgatāḥ iti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.3 punas tān yajñiyā devā nayantu yata āgatā iti //
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 4, 12.2 yato yatas tv ādadīta lavaṇam /
BĀU, 2, 4, 12.2 yato yatas tv ādadīta lavaṇam /
Chāndogyopaniṣad
ChU, 4, 17, 9.3 yato yata āvartate tat tad gacchati //
ChU, 4, 17, 9.3 yato yata āvartate tat tad gacchati //
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
Gautamadharmasūtra
GautDhS, 3, 10, 49.1 yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
Gopathabrāhmaṇa
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 8.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīyabrāhmaṇa
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 120, 13.0 tasmāt paśavo yata eva prajāyante tataḥ sambhavanti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 258, 6.0 yato variṣṭham iti //
JB, 1, 258, 8.0 yato 'ṇiṣṭham iti //
JB, 1, 258, 15.0 yato 'ṇiṣṭha iti //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 264, 3.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 6.0 atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante //
JB, 1, 265, 22.0 yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 350, 9.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 16.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
Kauśikasūtra
KauśS, 1, 4, 6.0 yato yato 'vadyati tad anupūrvam //
KauśS, 1, 4, 6.0 yato yato 'vadyati tad anupūrvam //
KauśS, 2, 7, 32.0 yato loṣṭas tataḥ saṃbhārāḥ //
KauśS, 4, 5, 7.0 yato daṣṭaḥ //
KauśS, 4, 8, 25.0 yato daṣṭaḥ //
KauśS, 4, 10, 24.0 āpatanti yataḥ //
KauśS, 8, 9, 16.1 antaraṃ yato 'dhicariṣyan bhavati //
Kaṭhopaniṣad
KaṭhUp, 4, 9.1 yataś codeti sūryo astaṃ yatra ca gacchati /
Khādiragṛhyasūtra
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
Kāṭhakasaṃhitā
KS, 8, 12, 22.0 yata eva kutas cāharet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 10.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 8, 1, 3.0 sa yato 'gnim asṛjata tat paryamārṭ //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 2, 7, 2, 10.2 bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam //
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.8 yato bhayam abhayaṃ tan no astu /
TB, 1, 2, 1, 16.4 yato jāto arocathāḥ /
TB, 2, 3, 9, 1.3 yato 'yaṃ pavate /
TB, 2, 3, 9, 2.1 yato 'yaṃ pavate /
Taittirīyasaṃhitā
TS, 1, 3, 6, 3.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 2, 1, 8, 2.1 vā ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 5, 3, 11.0 ko hi tad veda yata ṛtūnām mukham //
Taittirīyopaniṣad
TU, 2, 4, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 2, 9, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 6, 4.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
VSM, 11, 19.2 bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam //
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 13, 33.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 11.0 yataḥ kutaś cābhyudyataṃ bhoktavyam //
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 7, 7, 3.0 eṣa paśubandhasyāhavanīyo yataḥ praṇayati sa gārhapatyaḥ //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 18, 17, 9.1 yataḥ prayāti tad avatiṣṭhate //
ĀpŚS, 20, 16, 17.0 yataḥ prayāti tad avatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 7, 1, 17.2 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo vā utsaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
Ṛgveda
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 1, 22, 19.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ṚV, 1, 25, 17.1 saṃ nu vocāvahai punar yato me madhv ābhṛtam /
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 141, 1.1 baᄆ itthā tad vapuṣe dhāyi darśataṃ devasya bhargaḥ sahaso yato jani /
ṚV, 2, 24, 6.2 te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam //
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 10, 6.1 agniṃ vardhantu no giro yato jāyata ukthyaḥ /
ṚV, 3, 13, 4.2 yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā //
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 4, 18, 1.1 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve /
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 8, 6, 29.2 yato vipāna ejati //
ṚV, 8, 61, 13.1 yata indra bhayāmahe tato no abhayaṃ kṛdhi /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 85, 31.2 punas tān yajñiyā devā nayantu yata āgatāḥ //
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na /
Arthaśāstra
ArthaŚ, 2, 16, 25.2 yato lābhastato gacched alābhaṃ parivarjayet //
Avadānaśataka
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 17, 4.6 tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
Aṣṭasāhasrikā
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 10, 4.5 yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 4.8 yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 5.7 yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 5.10 yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 41.0 yataś ca nirdhāraṇam //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 3.1 yato nirviṣayasyāsya manaso muktir iṣyate /
Buddhacarita
BCar, 2, 17.1 evaṃvidhā rājakulasya saṃpatsarvārthasiddhiśca yato babhūva /
BCar, 4, 56.2 yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati //
BCar, 5, 46.2 paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 7, 27.1 yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca /
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
BCar, 9, 7.2 khinnāvakhinnāviva rājabhaktyā prasasratustena yataḥ sa yātaḥ //
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
BCar, 10, 35.2 saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena pathā haranti //
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 12, 47.1 saṃtoṣaṃ paramāsthāya yena tena yatastataḥ /
BCar, 12, 87.1 yataśca buddhistatraiva sthitānyatrāpracāriṇī /
Carakasaṃhitā
Ca, Sū., 1, 32.2 tantrasya kartā prathamam agniveśo yato 'bhavat //
Ca, Sū., 4, 23.2 yato yāvanti yairdravyairvirecanaśatāni ṣaṭ /
Ca, Sū., 10, 4.2 yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Śār., 1, 76.1 cetanāvān yataścātmā tataḥ kartā nirucyate /
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 8, 69.2 sarvabhāvair yatastasmācchārīraṃ sthānamucyate //
Ca, Cik., 3, 8.1 jvarāvasṛṣṭo rakṣyaśca yāvatkālaṃ yato yataḥ /
Ca, Cik., 3, 8.1 jvarāvasṛṣṭo rakṣyaśca yāvatkālaṃ yato yataḥ /
Lalitavistara
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
Mahābhārata
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 16, 14.1 ananto bhagavān devo yato nārāyaṇastataḥ /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 34, 2.2 janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam //
MBh, 1, 56, 31.3 bharatānāṃ yataścāyam itihāso mahādbhutaḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 100, 13.7 dhṛtarāṣṭra yatastena dhṛtarāṣṭrastato 'bhavat //
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 126, 26.1 dhārtarāṣṭrā yataḥ karṇastasmin deśe vyavasthitāḥ /
MBh, 1, 126, 26.2 bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato 'bhavan //
MBh, 1, 129, 18.47 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 130, 17.3 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ //
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 159, 11.2 yatastato māṃ kaunteya sadāraṃ manyur āviśat //
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 189, 17.2 ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 1, 197, 25.2 yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ //
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 2, 56, 5.2 atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām //
MBh, 2, 56, 10.2 yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ //
MBh, 2, 60, 21.2 ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya //
MBh, 2, 64, 5.2 apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 3, 19, 33.2 mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam //
MBh, 3, 37, 36.1 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ /
MBh, 3, 41, 10.1 yataḥ śūlasahasrāṇi gadāścograpradarśanāḥ /
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 82, 135.1 kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ /
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 146, 14.1 vātaṃ tam evābhimukho yatas tat puṣpam āgatam /
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 220, 10.2 āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ //
MBh, 3, 229, 29.2 samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat //
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 280, 27.2 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 3, 293, 8.1 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini /
MBh, 3, 293, 19.2 arjunasya ca karṇena yato dṛṣṭo babhūva saḥ //
MBh, 3, 294, 26.3 garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet //
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 48, 13.4 acodayat tato vāhān yato duryodhanastataḥ //
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 36, 14.1 yato yato nivartate tatastato vimucyate /
MBh, 5, 36, 14.1 yato yato nivartate tatastato vimucyate /
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 56, 45.1 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 66, 9.2 tato bhavati govindo yataḥ kṛṣṇastato jayaḥ //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 96, 19.2 rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ //
MBh, 5, 106, 5.1 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam /
MBh, 5, 108, 6.2 asto nāma yataḥ saṃdhyā paścimā pratisarpati //
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 177, 5.2 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ /
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 181, 17.2 yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ //
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 5, 7.2 śrotum icchāmi tattvena yata ete samāgatāḥ //
MBh, 6, 12, 14.3 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ //
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, 12, 17.2 yataḥ śyāmatvam āpannāḥ prajā janapadeśvara //
MBh, 6, 12, 21.2 kesarī kesarayuto yato vātaḥ pravāyati //
MBh, 6, 12, 31.2 sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ //
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, 21, 12.2 yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ //
MBh, 6, 21, 14.2 puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ //
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 15, 4.2 tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī //
MBh, 6, BhaGī 18, 46.1 yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 55, 46.2 codayāśvān yato bhīṣmo vigāhyaitad balārṇavam //
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 116.1 sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ /
MBh, 6, 55, 116.1 sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 88, 7.2 yato duryodhanarathastaṃ mārgaṃ pratyapadyata /
MBh, 6, 102, 37.1 codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava /
MBh, 6, 102, 38.2 yato bhīṣmastato rājan duṣprekṣyo raśmivān iva //
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 2, 30.1 prayāhi sūtāśu yataḥ kirīṭī vṛkodaro dharmasuto yamau ca /
MBh, 7, 26, 7.2 tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ //
MBh, 7, 93, 31.2 yato droṇastataḥ sarve sahasā samupādravan //
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 115, 21.2 suvarṇajālāvatatāḥ sadaśvā yato yataḥ kāmayate nṛsiṃhaḥ //
MBh, 7, 120, 3.1 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ /
MBh, 7, 157, 37.2 yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane //
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 7, 160, 37.1 ityuktvā samare droṇo nyavartata yataḥ pare /
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 18, 58.2 yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ //
MBh, 8, 24, 113.1 yāhi deva yato daityāś codayāśvān atandritaḥ /
MBh, 8, 28, 53.2 ājagāma punar dvīpaṃ spardhayā petatur yataḥ //
MBh, 8, 39, 31.2 yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi //
MBh, 8, 40, 83.1 tatra yāhi yataḥ karṇo drāvayaty eṣa no balam //
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 55, 43.1 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ /
MBh, 8, 55, 43.1 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ /
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 8, 63, 41.2 tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ //
MBh, 9, 18, 65.2 javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam //
MBh, 9, 42, 16.2 pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ //
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 62, 58.2 śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ //
MBh, 10, 8, 67.1 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ /
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 11, 9, 5.2 saha kuntyā yato rājā saha strībhir upādravat //
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 12, 29, 83.1 yataḥ sūrya udeti sma yatra ca pratitiṣṭhati /
MBh, 12, 29, 116.1 mahānadī carmarāśer utkledāt susruve yataḥ /
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 46, 2.2 apakrānto yato deva tena me vismitaṃ manaḥ //
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 51, 10.2 yataḥ khalu parā bhaktir mayi te puruṣarṣabha /
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 69, 59.1 yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ /
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 81, 32.1 jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā /
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 53.2 pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ /
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 152, 1.2 pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 168, 11.2 sarve tatra gamiṣyāmo yata evāgatā vayam //
MBh, 12, 168, 34.2 āyāso vā yatomūlastad ekāṅgam api tyajet //
MBh, 12, 175, 12.2 yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca //
MBh, 12, 175, 21.2 yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā //
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 192, 68.2 samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam //
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 228, 27.1 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ /
MBh, 12, 230, 19.2 kīrtitaṃ tat purastānme yataḥ saṃyānti yānti ca //
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 262, 13.1 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ /
MBh, 12, 290, 98.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 326, 102.3 kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 335, 52.2 rasātale vinikṣipya yataḥ śabdastato drutau //
MBh, 12, 335, 67.2 tatraivāntardadhe devo yata evāgato hariḥ //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 34, 11.2 yataścāyaṃ prabhavati pretya yatra ca gacchati //
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 66, 13.2 yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāṃ pate //
MBh, 13, 77, 23.2 gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam //
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 97, 18.3 atiṣṭhat sūryam abhito yato yāti tatomukhaḥ //
MBh, 13, 128, 3.1 yato yataḥ sā sudatī mām upādhāvad antike /
MBh, 13, 128, 3.1 yato yataḥ sā sudatī mām upādhāvad antike /
MBh, 13, 135, 11.1 yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame /
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 14, 20, 14.1 yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati /
MBh, 14, 27, 22.2 svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham //
MBh, 14, 34, 2.2 tanmanye kāraṇatamaṃ yata eṣā pravartate //
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
Manusmṛti
ManuS, 2, 117.2 ādadīta yato jñānaṃ taṃ pūrvam abhivādayet //
ManuS, 4, 15.2 na vidyamāneṣv artheṣu nārtyām api yatas tataḥ //
ManuS, 7, 188.1 yataś ca bhayam āśaṅket tato vistārayed balam /
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 10.1 bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
MMadhKār, 2, 2.1 ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ /
MMadhKār, 6, 6.2 siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.2 sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ //
Rāmāyaṇa
Rām, Bā, 23, 27.2 ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ //
Rām, Bā, 25, 8.2 śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ //
Rām, Bā, 42, 24.1 yato bhagīratho rājā tato gaṅgā yaśasvinī /
Rām, Ay, 3, 24.1 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
Rām, Ay, 7, 1.1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
Rām, Ay, 57, 35.1 iyam ekapadī rājan yato me pitur āśramaḥ /
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 62, 2.1 yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ /
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 94, 19.1 rāvaṇaśca yatastatra pracacāla vasuṃdharā /
Rām, Yu, 105, 10.2 yo 'haṃ yasya yataścāhaṃ bhagavāṃstad bravītu me //
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Utt, 93, 11.2 prāpayasva ca vākyāni yato dūtastvam āgataḥ //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Saundarānanda
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 5, 15.2 kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa //
SaundĀ, 7, 26.2 yāmaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva //
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
SaundĀ, 9, 14.2 na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati //
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 17, 19.1 yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ /
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā /
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 18.1 caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ /
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
Saṅghabhedavastu
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 108.1 yataḥ vayam akṛṣṭoptaṃ taṇḍulaphālaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 2.1 yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 2, 2, 12.1 ita idamiti yatastaddiśo liṅgam //
VaiśSū, 7, 2, 29.1 iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
AbhidhKo, 1, 42.2 vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ //
Agnipurāṇa
AgniPur, 3, 6.2 tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 13, 9.1 śataśṛṅgāśramapade bhāryāyogād yato mṛtiḥ /
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
Amaruśataka
AmaruŚ, 1, 68.1 pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 39.1 niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ /
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Sū., 28, 23.1 adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ /
AHS, Sū., 29, 20.1 yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca /
AHS, Sū., 29, 78.1 so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ /
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Śār., 6, 73.2 ityatra janmamaraṇaṃ yataḥ samyag udāhṛtam //
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Cikitsitasthāna, 1, 43.1 tīvrajvaraparītasya doṣavegodaye yataḥ /
AHS, Cikitsitasthāna, 3, 180.1 saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ /
AHS, Cikitsitasthāna, 4, 1.3 śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṃ tataḥ /
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 13, 50.1 utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ /
AHS, Cikitsitasthāna, 13, 51.2 kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ //
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
Bodhicaryāvatāra
BoCA, 1, 7.2 yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān //
BoCA, 1, 18.1 yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe /
BoCA, 2, 56.1 ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 5, 11.1 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
BoCA, 5, 107.1 yato nivāryate yatra yadeva ca niyujyate /
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 6, 106.2 yato me 'naparādhasya na kaścidaparādhyati //
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
BoCA, 6, 112.2 etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ //
BoCA, 7, 1.1 evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
BoCA, 7, 27.2 mithyākalpanayā citte pāpātkāye yato vyathā //
BoCA, 8, 58.2 yatas tan nirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi //
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 110.1 kiṃtu saṃbhāṣitaiḥ kāryaṃ pratisambhāṣaṇaṃ yataḥ /
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 5, 62.1 paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ /
BKŚS, 6, 7.2 naravāhanadatto 'stu dattas tena yatas tataḥ //
BKŚS, 6, 9.1 nāmnā hariśikhaṃ cakre rumaṇvān ātmajaṃ yataḥ /
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 6, 11.1 cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ /
BKŚS, 7, 67.2 yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ //
BKŚS, 7, 76.1 ahaṃ punar guṇopāyaprayogakuśalo yataḥ /
BKŚS, 7, 80.1 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ /
BKŚS, 9, 27.1 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ /
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 13.1 taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ /
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 169.2 yasyāḥ śokopataptāyā yato rakṣas tato bhayam //
BKŚS, 10, 245.1 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ /
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 27.1 tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ /
BKŚS, 14, 36.2 siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ //
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 50.1 kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ /
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 325.2 ātmā sāgaradattaś ca mitravarmā ca me yataḥ //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 572.2 sa tathaiva yatas tasmād asmākam iyam ātmajā //
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 137.2 sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ //
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 260.1 ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ /
BKŚS, 23, 51.2 tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ //
BKŚS, 24, 29.2 gaṅgarakṣitarūpeṇa rūpaṃ me sadṛśaṃ yataḥ //
BKŚS, 25, 18.1 nūnam eṣā parigrāhyā mama pravrajitā yataḥ /
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 26, 31.2 pramadāt satyam apy ete vadanti baṭavo yataḥ //
BKŚS, 27, 50.1 tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ /
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
BKŚS, 28, 24.1 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ /
BKŚS, 28, 95.1 kiṃca nānyā tataḥ kācid darśanīyatamā yataḥ /
Daśakumāracarita
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 3, 97.1 yatastvamasi madaṃśaḥ //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
Divyāvadāna
Divyāv, 2, 15.0 so 'tyarthaṃ paruṣavacanasamudācārī yataḥ patnyā putraiścāpyupekṣitaḥ //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 212.1 yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 217.1 yataste manuṣyāḥ karpāsavāṭānārabdhā māpayitum bhūyo 'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 229.1 yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 286.1 ete devottarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti //
Divyāv, 17, 289.1 ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 352.1 yataste 'grataḥ pradhāvitāḥ //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Divyāv, 17, 359.1 yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 366.1 yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 17, 438.1 yatastasya dhanurānītam //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 489.1 yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati //
Divyāv, 18, 5.1 yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 18, 12.1 yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 46.1 yatastairvaṇigbhirdūrata evopadhāritam //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 86.1 yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 104.1 yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 114.1 yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 121.1 yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ //
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 155.1 yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 170.1 tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ //
Divyāv, 18, 176.1 yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ //
Divyāv, 18, 190.1 yato dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 203.1 yatastena saṃlakṣitaṃ nāyaṃ manuṣyo manuṣyavikāraḥ //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 209.1 yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham //
Divyāv, 18, 213.1 tasya dharmarucer na kadācidyato jātasya kukṣiḥ pūrṇaḥ //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 228.1 yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 232.1 yato 'sau dharmarucistāṃ samīkṣitumārabdhaḥ //
Divyāv, 18, 240.1 yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi //
Divyāv, 18, 241.1 yato 'sya bhagavānāha vatsa asthiśakalaiṣā //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Divyāv, 18, 256.1 yataḥ saṃlakṣayaty anāgatāpyātmano jātisaṃtatir nirantaramanuparataprabandhena narakapretopapattiḥ //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 279.1 yato 'sau śreṣṭhī saṃlakṣayati gacchāmi mahāsamudram //
Divyāv, 18, 313.1 yato 'sya rājñā svapuruṣo dattaḥ sahasrayodhī //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 349.1 yato 'sya śreṣṭhī āha bahukilbiṣakārī bata bhavān //
Divyāv, 18, 357.1 yato dharmarucir ājñāyāha cirasya bhagavan //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 377.1 yato rājā vāsavastau sumatiṃ māṇavaṃ pṛcchati bhavān sumatis tenoktam aham //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 381.1 yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 406.1 yataḥ sa mālākāro gataḥ sa tāni paśyati //
Divyāv, 18, 410.1 yataḥ sā kathayati na //
Divyāv, 18, 413.1 yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Divyāv, 18, 424.1 yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati prayaccha mamaitāni padmāni //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //
Divyāv, 18, 455.1 yatastena janakāyenāvakāśo dattaḥ //
Divyāv, 18, 490.1 yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ //
Divyāv, 18, 511.1 yato 'sya na bhūyaściramapyāgacchati //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 577.1 yatastaṃ dārakamāhūya kathayati gacchasva //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 18, 635.1 yataḥ sa bhikṣustasya puruṣasyāsamprāptasyaiva tasmin vihāre pratyudgataḥ //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Harivaṃśa
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 23, 99.2 indrasenā yato garbhaṃ vadhryaśvaṃ pratyapadyata //
Harṣacarita
Harṣacarita, 1, 117.1 yatastribhuvanābhibhāvi rūpam idamasya mahānubhāvasya //
Harṣacarita, 1, 208.1 yato muhūrtamavadhānadānena prasādaṃ kriyamāṇamicchāmīti //
Harṣacarita, 2, 26.1 yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt //
Kirātārjunīya
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kir, 15, 6.1 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ /
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kumārasaṃbhava
KumSaṃ, 5, 39.2 yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate //
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
Kāmasūtra
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 3, 5, 12.1 vyūḍhānāṃ hi vivāhānām anurāgaḥ phalaṃ yataḥ /
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
Kātyāyanasmṛti
KātySmṛ, 1, 551.2 vimokṣas tu yatas tasmād icchanti pitaraḥ sutān //
KātySmṛ, 1, 725.2 yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ //
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu yā /
KātySmṛ, 1, 895.2 vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.2 yato jaladharāvalyā tasmād ekārthadīpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.2 svam eva matvā gṛhṇanti yatas tvaddhanam arthinaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 7.1 pratītirartheṣu yatastaṃ śabdaṃ bruvate'pare /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.3 tataḥ yataḥ tatra yatra tadā yadā sarvadā sadā /
Kūrmapurāṇa
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 4, 19.2 ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 4, 60.1 ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
KūPur, 1, 4, 62.2 sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ //
KūPur, 1, 4, 63.1 śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
KūPur, 1, 9, 68.1 matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
KūPur, 1, 11, 252.2 jaganmātaiva matputrī sambhūtā tapasā yataḥ //
KūPur, 1, 14, 10.2 yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ /
KūPur, 1, 14, 85.2 bhavanti sarvadoṣāya nindakasya kriyā yataḥ //
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 16, 5.2 yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam //
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 41.2 yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
KūPur, 1, 20, 28.2 pūrvameva varo yasmād datto me bhavatā yataḥ //
KūPur, 1, 21, 25.2 pūjanīyo yato viṣṇuḥ pālako jagato hariḥ //
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 29, 56.1 yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 1, 33, 29.1 uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 1, 48, 20.1 anantatvamanantasya yataḥ saṃkhyā na vidyate /
KūPur, 2, 1, 50.1 yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 9, 12.1 yato vāco nivartante aprāpya manasā saha /
KūPur, 2, 10, 4.2 nahi tad vidyate jñānaṃ yatastajjñāyate param //
KūPur, 2, 12, 23.2 ādadīta yato jñānaṃ taṃ pūrvamabhivādayet //
KūPur, 2, 14, 23.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
KūPur, 2, 18, 80.1 guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ /
Laṅkāvatārasūtra
LAS, 2, 145.2 vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ /
Liṅgapurāṇa
LiPur, 1, 3, 38.1 sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ /
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 8, 26.2 avirakto yato martyo nānāyoniṣu vartate //
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 8, 72.2 smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ //
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 27, 6.2 mantrāṇi sūkṣmarūpeṇa saṃsthitāni yatastataḥ //
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 28, 18.2 yato vāco nivartante aprāpya manasā saha //
LiPur, 1, 30, 6.1 kiṃ kariṣyati me mṛtyurmṛtyormṛtyurahaṃ yataḥ /
LiPur, 1, 41, 26.2 nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān //
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
LiPur, 1, 42, 38.1 eṣa nandī yato jāto yajñabhūmau hitāya me //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 55, 5.1 asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ /
LiPur, 1, 59, 45.2 teṣāṃ janānāṃ loke'sminnayanaṃ nayate yataḥ //
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
LiPur, 1, 61, 49.2 janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ //
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 64, 116.2 saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ //
LiPur, 1, 65, 40.2 harito yuvanāśvasya haritāstu yataḥ smṛtāḥ //
LiPur, 1, 65, 42.2 viṣṇuvṛddhaḥ sutastasya viṣṇuvṛddhā yataḥ smṛtāḥ //
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 119.2 āpūrya tābhir ayanaṃ kṛtavānātmano yataḥ //
LiPur, 1, 70, 120.1 apsu śete yatastasmāttato nārāyaṇaḥ smṛtaḥ /
LiPur, 1, 70, 205.1 yato'sya dīvyato jātāstena devāḥ prakīrtitāḥ /
LiPur, 1, 72, 106.2 pūrvadevāś ca devāś ca samāstava yataḥ prabho //
LiPur, 1, 72, 107.2 yatastasmājjagannātha līlāṃ tyaktumihārhasi //
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 78, 16.1 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt /
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 85, 116.1 aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ /
LiPur, 1, 85, 136.1 saṃdhyātikramaṇādvipro brāhmaṇyātpatate yataḥ /
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 85, 212.1 pāpaśuddhir yataḥ samyag jñānasaṃpattihaitukī /
LiPur, 1, 86, 107.1 jīvanmukto yatas tasmād brahmavit paramārthataḥ /
LiPur, 1, 86, 139.2 vyāpya tiṣṭhadyato viśvaṃ sthāṇurityabhidhīyate //
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 101.2 gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā //
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 1, 103, 42.2 kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ //
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 2, 18, 27.2 yato vāco nivartante hyaprāpya manasā saha //
LiPur, 2, 18, 57.2 vīryam agneryato bhasma vīryavānbhasmasaṃyutaḥ //
LiPur, 2, 45, 84.2 mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam //
Matsyapurāṇa
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 17, 71.2 dānena sarvakāmāptirasya saṃjāyate yataḥ //
MPur, 18, 5.2 pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat //
MPur, 22, 53.2 eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ //
MPur, 22, 86.2 aṣṭāv ete yatastasmātkutapā iti viśrutāḥ //
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 42, 16.2 sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ /
MPur, 51, 22.2 ajaikapādupastheyaḥ sa vai śālāmukho yataḥ //
MPur, 55, 5.2 sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ //
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
MPur, 69, 16.2 idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ //
MPur, 70, 7.3 matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam //
MPur, 71, 10.2 ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ //
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 83, 42.1 annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ /
MPur, 84, 6.1 saubhāgyasaraḥ sambhūto yato'yaṃ lavaṇo rasaḥ /
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
MPur, 93, 114.2 yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 114, 6.2 yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ //
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 122, 35.2 bahūdakaparisrāvā yato varṣati vāsavaḥ //
MPur, 122, 75.1 abhigacchanti tā nadyo yato varṣati vāsavaḥ /
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 131, 35.2 bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ //
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 148, 22.2 yatastato'pi varaya mṛtyuṃ yasmānna śaṅkase //
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 148.2 saṃsārasyātidoṣasya durvijñeyā gatiryataḥ /
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 165.1 yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 408.2 sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ //
MPur, 156, 17.3 yatastato'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā //
MPur, 159, 3.1 yatastato viśākho'sau khyāto lokeṣu ṣaṇmukhaḥ /
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ vā bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 22.1 bhayād yato bibheti //
Nāradasmṛti
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 2, 1, 5.1 icchanti pitaraḥ putrān svārthahetor yatas tataḥ /
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 209.1 sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
Nāṭyaśāstra
NāṭŚ, 1, 14.1 neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
NāṭŚ, 4, 29.2 sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 209.1 yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ /
PABh zu PāśupSūtra, 1, 9, 209.1 yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ /
PABh zu PāśupSūtra, 1, 9, 209.2 yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā //
PABh zu PāśupSūtra, 1, 9, 209.2 yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā //
PABh zu PāśupSūtra, 1, 20, 11.0 tatra yataḥ pravartate //
PABh zu PāśupSūtra, 2, 23, 4.2 yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 24.1 yatas tatkāraṇapratipādanārtham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 100.1 yataḥ tatraiva jñāpakāntaram uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 185.0 yatas tadartham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 22.0 yatas tatpratipādanārtham āha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Saṃvitsiddhi
SaṃSi, 1, 18.2 yato 'sya vibhavavyūhakalāmātram idaṃ jagat //
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 145.1 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate /
SaṃSi, 1, 147.2 yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //
SaṃSi, 1, 204.1 kiñca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ /
Suśrutasaṃhitā
Su, Sū., 5, 12.2 yato yato gatiṃ vidyād utsaṅgo yatra yatra ca /
Su, Sū., 5, 12.2 yato yato gatiṃ vidyād utsaṅgo yatra yatra ca /
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 25, 19.1 ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 6, 17.2 naivaṃ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati //
Su, Cik., 7, 28.1 kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 37, 50.2 sambhavanti yatastasmāt pradoṣe yojayedbhiṣak //
Su, Ka., 1, 16.2 āhārasthitayaścāpi bhavanti prāṇino yataḥ //
Su, Utt., 26, 27.2 mattāḥ śoṇitagandhena samāyānti yatastataḥ //
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Su, Utt., 39, 3.2 yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt //
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 17.2 yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 1.2, 3.24 yata ānuśraviko hetur duḥkhatrayābhighātakaḥ /
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
SKBh zu SāṃKār, 10.2, 1.42 yataḥ pradhānasyānutpattistasmād ahetumad avyaktam /
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 36.2, 1.11 yato buddhisthaṃ sarvaṃ viṣayasukhādikaṃ puruṣa upalabhyate /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.28 kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
Tantrākhyāyikā
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 271.1 yato 'vasannāḥ tatas siṃhenābhihitāḥ //
TAkhy, 1, 564.1 yato 'sāv āha //
TAkhy, 2, 124.1 alam iti yato 'sāv āha //
TAkhy, 2, 129.1 yataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 3.0 tathā tulyakāryeṣu kartṛṣu yugapat kurvanti ayugapatkurvanti iti yataḥ pratyayo jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 8, 1.0 yataḥ pratyakṣeṇa aṅgārajanmādikam arthaṃ dṛṣṭvā puruṣaiḥ praṇīyante saṃjñāḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 2.0 yataḥ saṃyogo yogaḥ sa ca karmakāryo'to yogāṅgaṃ karma yogamokṣau ca karmādhikāre'pyucyete //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 2.0 hiṃsāśabda upalakṣaṇam yataḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 3.0 indriyāṇyucyante tāni ca na pañcātmakāni yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Viṃśatikākārikā
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
ViṃKār, 1, 9.2 yataḥ svabījād vijñaptiryadābhāsā pravartate /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 3.0 evaṃ yāvat spraṣṭavyapratibhāsā vijñaptiryataḥ svabījāt pariṇāmaviśeṣaprāptād utpadyate //
Viṣṇupurāṇa
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 1, 25.1 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
ViPur, 1, 9, 29.1 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
ViPur, 1, 9, 41.1 yatra sarvaṃ yataḥ sarvam utpannaṃ matpuraḥsaram /
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 1, 12, 3.1 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 17, 22.3 yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ //
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 17, 49.3 kopo devanikāyeṣu tatra te saphalo yataḥ //
ViPur, 1, 17, 51.1 bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ /
ViPur, 1, 17, 81.2 mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 1, 19, 48.2 draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 22, 43.2 sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ //
ViPur, 1, 22, 52.1 tad brahma paramaṃ yogī yato nāvartate punaḥ /
ViPur, 2, 1, 31.2 bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam //
ViPur, 2, 3, 22.2 yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ //
ViPur, 2, 6, 47.2 kopāya ca yatastasmādvastu vastvātmakaṃ kutaḥ //
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
ViPur, 2, 8, 122.1 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api /
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 2, 13, 78.2 dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ //
ViPur, 2, 13, 83.2 ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 3, 5, 29.2 vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ //
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 8, 28.2 bhavanti nṛpateraṃśā yato yajñādikarmaṇām //
ViPur, 3, 11, 24.2 dhane yato manuṣyāṇāṃ yatetāto dhanārjane //
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 14, 28.1 yataḥ kutaścitsamprāpya gobhyo vāpi gavāhnikam /
ViPur, 3, 17, 6.1 trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ /
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 3, 18, 13.1 arhathemaṃ mahādharmaṃ māyāmohena te yataḥ /
ViPur, 3, 18, 36.2 nagnāste tairyatastyaktaṃ trayīsaṃvaraṇaṃ vṛthā //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 3, 3.1 tasmāddharīto yato 'ṅgirasaḥ hārītāḥ //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 11, 28.1 yato vṛṣṇisaṃjñām etad gotram avāpa //
ViPur, 4, 15, 44.1 yato hi ślokāvimāvatra caritārthau //
ViPur, 4, 19, 7.1 yataḥ kaṇvāyanā dvijā babhūvuḥ //
ViPur, 4, 19, 32.1 yataḥ kaṇvāyanā dvijāḥ //
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 5, 8, 4.3 bhūpradeśo yatastasmātpakvānīmāni santi vai //
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 17, 5.1 nirjagmuśca yato vedā vedāṅgānyakhilāni ca /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 19, 5.2 vismayotphullanayano bhavānsaṃlakṣyate yataḥ //
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 38, 10.2 nityaṃ saṃnihitastatra bhagavānkeśavo yataḥ //
ViPur, 6, 1, 7.1 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ /
ViPur, 6, 1, 43.2 yatas tato vinaṅkṣyanti kālenālpena mānavāḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 2, 28.2 kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ //
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 5, 67.2 vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ //
ViPur, 6, 7, 2.2 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
Viṣṇusmṛti
ViSmṛ, 10, 13.2 evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //
ViSmṛ, 20, 30.1 śocanto nopakurvanti mṛtasyeha janā yataḥ /
ViSmṛ, 30, 43.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
ViSmṛ, 43, 33.1 yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.2 yataḥ pramāṇena bādhyate /
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 20.1, 18.1 yataḥ pratyayaṃ bauddham anupaśyati //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
Yājñavalkyasmṛti
YāSmṛ, 1, 81.2 svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ //
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
YāSmṛ, 1, 212.1 sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ /
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
YāSmṛ, 1, 353.1 hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ /
YāSmṛ, 2, 34.2 vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ /
YāSmṛ, 3, 176.1 yata etāni dṛśyante liṅgāni paramātmanaḥ /
YāSmṛ, 3, 189.1 yato vedāḥ purāṇāni vidyopaniṣadas tathā /
Śatakatraya
ŚTr, 2, 11.2 yatas tannetrasañcārasūciteṣu pravartate //
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 11.0 tatsaṃkare ca yato bāhulyena //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 5.0 yatas teṣu kriyamāṇā vīryasaṃjñānvarthā syāt //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 4.0 kutaḥ yatastau mahābalau //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 2.0 yataḥ pūrve 'dhyāye bheṣajānyuktāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 3.2 yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam //
Aṣṭāvakragīta, 18, 37.1 mūḍho nāpnoti tad brahma yato bhavitum icchati /
Aṣṭāvakragīta, 18, 39.1 na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.1 janmādyasya yato 'nvayāditarataś cārtheṣv abhijñaḥ svarāṭ /
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 3, 9.1 tantraṃ sātvatam ācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ /
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 11, 38.2 ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ //
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 1, 15, 44.3 hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ //
BhāgPur, 1, 17, 18.1 na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 2, 1, 12.2 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ //
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 1, 39.2 taṃ satyam ānandanidhiṃ bhajeta nānyatra sajedyata ātmapātaḥ //
BhāgPur, 2, 2, 33.2 vāsudeve bhagavati bhaktiyogo yato bhavet //
BhāgPur, 2, 2, 34.2 tadadhyavasyat kūṭastho ratirātman yato bhavet //
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 10, 7.1 ābhāsaśca nirodhaśca yato 'styadhyavasīyate /
BhāgPur, 3, 5, 30.3 vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ //
BhāgPur, 3, 5, 31.2 tāmaso bhūtasūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ //
BhāgPur, 3, 6, 14.2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet //
BhāgPur, 3, 6, 15.2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
BhāgPur, 3, 6, 40.1 yato 'prāpya nyavartanta vācaś ca manasā saha /
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
BhāgPur, 3, 12, 56.2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat //
BhāgPur, 3, 14, 17.2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ //
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 22, 31.2 ayajad yajñapuruṣaṃ labdhā sthānaṃ yato bhuvam //
BhāgPur, 3, 25, 29.2 kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam //
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 3, 26, 17.2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ //
BhāgPur, 3, 26, 24.1 vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ /
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam /
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 3, 32, 29.2 ekādaśavidhas tasya vapur aṇḍaṃ jagad yataḥ //
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 25.2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ //
BhāgPur, 4, 13, 44.1 yataḥ pāpīyasī kīrtiradharmaśca mahānnṝṇām /
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
BhāgPur, 4, 13, 44.2 yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ //
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 22, 35.2 traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ //
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 2, 39.2 bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani //
BhāgPur, 10, 3, 18.2 vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān //
BhāgPur, 10, 4, 20.1 yathānevaṃvido bhedo yata ātmaviparyayaḥ /
BhāgPur, 10, 4, 21.2 mānuśoca yataḥ sarvaḥ svakṛtaṃ vindate 'vaśaḥ //
BhāgPur, 10, 4, 26.2 ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ //
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 37.2 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //
BhāgPur, 11, 7, 32.3 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu //
BhāgPur, 11, 7, 36.1 yato yad anuśikṣāmi yathā vā nāhuṣātmaja /
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 21, 9.2 yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ //
BhāgPur, 11, 21, 18.1 yato yato nivarteta vimucyeta tatas tataḥ /
BhāgPur, 11, 21, 18.1 yato yato nivarteta vimucyeta tatas tataḥ /
BhāgPur, 11, 21, 28.1 na te mām aṅga jānanti hṛdisthaṃ ya idaṃ yataḥ /
Bhāratamañjarī
BhāMañj, 1, 540.2 nāryo babhūvurnirvairo yataḥ sarvo 'bhavajjanaḥ //
BhāMañj, 1, 720.2 droṇaputro 'nurakto me kṛpadroṇau yataśca saḥ //
BhāMañj, 1, 788.1 jīrṇatālīvanaśyāmā yato jarjaritā kṣapā /
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 379.1 āpo gāṇḍīvayatatā yatastadgāṇḍivaṃ dhanuḥ /
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
Devīkālottarāgama
DevīĀgama, 1, 2.3 praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam //
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 112.2 viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ //
Garuḍapurāṇa
GarPur, 1, 1, 12.2 paramātmā paraṃ brahma janmādyasya yato bhavet //
GarPur, 1, 1, 16.2 tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāṃ yataḥ //
GarPur, 1, 3, 8.1 kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
GarPur, 1, 50, 44.1 snānakāle smared viṣṇam āpo nārāyaṇo yataḥ /
GarPur, 1, 86, 3.1 teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā /
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 86, 5.2 muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ //
GarPur, 1, 86, 6.2 aravindo girirnāma krauñcapādāṅkito yataḥ //
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 86, 40.2 tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ //
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 89, 58.2 agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ //
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 95, 27.1 svadāranirataścaiva striyo rakṣyā yatastataḥ /
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
GarPur, 1, 140, 9.2 kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ //
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Hitopadeśa
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 0, 26.1 yataḥ /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.3 yataḥ /
Hitop, 1, 3.11 yataḥ /
Hitop, 1, 6.7 yataḥ /
Hitop, 1, 10.3 yataḥ /
Hitop, 1, 22.4 yataḥ /
Hitop, 1, 24.1 yataḥ /
Hitop, 1, 26.2 yataḥ /
Hitop, 1, 29.2 yataḥ /
Hitop, 1, 30.2 yataḥ /
Hitop, 1, 32.3 yataḥ /
Hitop, 1, 35.2 yataḥ /
Hitop, 1, 42.12 yataḥ /
Hitop, 1, 44.2 yataḥ /
Hitop, 1, 49.1 yataḥ /
Hitop, 1, 50.5 yataḥ /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.8 yataḥ /
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 1, 65.7 yataḥ /
Hitop, 1, 72.3 yataḥ /
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 1, 73.14 yataḥ /
Hitop, 1, 79.2 yataḥ /
Hitop, 1, 100.2 yataḥ /
Hitop, 1, 104.2 yataḥ /
Hitop, 1, 108.3 yataḥ /
Hitop, 1, 112.5 yataḥ /
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 115.12 yataḥ /
Hitop, 1, 117.6 yataḥ /
Hitop, 1, 127.2 yataḥ /
Hitop, 1, 128.2 yataḥ /
Hitop, 1, 145.2 yataḥ /
Hitop, 1, 151.1 yataḥ /
Hitop, 1, 153.1 yataḥ /
Hitop, 1, 163.3 yataḥ /
Hitop, 1, 164.2 yataḥ /
Hitop, 1, 175.1 yataḥ /
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 180.3 prāpta evārthataḥ so 'rtho yato vāñchā nivartate //
Hitop, 1, 181.2 yataḥ /
Hitop, 1, 182.2 yataḥ /
Hitop, 1, 184.13 yataḥ /
Hitop, 1, 185.2 yataḥ /
Hitop, 1, 188.12 yataḥ /
Hitop, 1, 196.2 yataḥ /
Hitop, 1, 200.15 yataḥ /
Hitop, 2, 2.5 yataḥ /
Hitop, 2, 6.1 yataḥ /
Hitop, 2, 9.1 yato 'labdham icchato 'rthayogād arthasya prāptir eva /
Hitop, 2, 10.1 yataḥ /
Hitop, 2, 13.1 yataḥ /
Hitop, 2, 16.3 yataḥ /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 28.2 yataḥ /
Hitop, 2, 30.2 yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 33.1 yataḥ /
Hitop, 2, 34.5 yataḥ /
Hitop, 2, 35.8 yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti /
Hitop, 2, 35.10 yataḥ /
Hitop, 2, 46.4 yataḥ /
Hitop, 2, 51.2 yataḥ /
Hitop, 2, 54.1 yataḥ /
Hitop, 2, 57.4 yataḥ /
Hitop, 2, 63.2 yataḥ /
Hitop, 2, 64.2 yataḥ /
Hitop, 2, 65.2 yataḥ /
Hitop, 2, 67.2 yataḥ /
Hitop, 2, 68.2 yataḥ /
Hitop, 2, 71.1 yataḥ /
Hitop, 2, 77.1 yataḥ /
Hitop, 2, 80.18 yataḥ /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 87.8 yataḥ /
Hitop, 2, 95.1 yataḥ /
Hitop, 2, 100.1 upāṃśukrīḍito 'mātyaḥ svayaṃ rājāyate yataḥ /
Hitop, 2, 107.5 yataḥ /
Hitop, 2, 112.17 yataḥ /
Hitop, 2, 117.1 yataḥ /
Hitop, 2, 121.7 yataḥ /
Hitop, 2, 122.6 yataḥ /
Hitop, 2, 124.22 yataḥ /
Hitop, 2, 127.7 yataḥ /
Hitop, 2, 134.2 yataḥ /
Hitop, 2, 136.3 yataḥ /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 2, 148.2 yataḥ /
Hitop, 2, 152.17 yataḥ /
Hitop, 2, 155.1 yataḥ /
Hitop, 2, 156.11 yataḥ /
Hitop, 2, 159.2 yataḥ /
Hitop, 2, 164.2 yataḥ /
Hitop, 2, 166.2 yataḥ /
Hitop, 3, 2.5 yataḥ /
Hitop, 3, 4.15 yataḥ karpūradvīpaḥ svarga eva /
Hitop, 3, 7.10 yataḥ /
Hitop, 3, 10.15 yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ /
Hitop, 3, 15.13 yataḥ /
Hitop, 3, 17.25 yataḥ /
Hitop, 3, 19.4 yataḥ /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 21.2 yataḥ /
Hitop, 3, 29.5 yataḥ /
Hitop, 3, 32.1 yataḥ /
Hitop, 3, 33.8 yataḥ /
Hitop, 3, 34.4 yataḥ /
Hitop, 3, 35.3 yataḥ /
Hitop, 3, 38.6 yataḥ /
Hitop, 3, 40.9 yataḥ /
Hitop, 3, 45.1 kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 57.5 yataḥ /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 60.21 yataḥ /
Hitop, 3, 62.7 yataḥ /
Hitop, 3, 64.1 yato rājadharmaś caiṣaḥ /
Hitop, 3, 64.2 dūto mleccho 'py avadhyaḥ syād rājā dūtamukho yataḥ /
Hitop, 3, 67.2 yataḥ /
Hitop, 3, 69.6 yataḥ /
Hitop, 3, 80.1 yataḥ /
Hitop, 3, 86.1 balam aśvaś ca sainyānāṃ prākāro jaṅgamo yataḥ /
Hitop, 3, 100.5 yato 'sau gṛdhro mahāmantrī /
Hitop, 3, 102.46 yataḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 121.3 yataḥ /
Hitop, 3, 122.4 yataḥ /
Hitop, 3, 125.4 yato vijigīṣor adīrghasūtratā vijayasiddher avaśyambhāvi lakṣaṇam /
Hitop, 3, 125.9 yataḥ /
Hitop, 3, 127.1 yataḥ /
Hitop, 3, 131.1 yataḥ /
Hitop, 3, 133.1 yataḥ /
Hitop, 3, 138.4 yataḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 146.2 yataḥ /
Hitop, 3, 148.8 yataḥ /
Hitop, 4, 6.12 yato dṛṣṭavyatikaro 'ham atra /
Hitop, 4, 8.5 yataḥ /
Hitop, 4, 9.3 yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 14.5 yataḥ /
Hitop, 4, 19.10 yataḥ /
Hitop, 4, 23.8 yataḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 55.10 yataḥ /
Hitop, 4, 57.4 yataḥ /
Hitop, 4, 60.10 yataḥ /
Hitop, 4, 61.16 yataḥ /
Hitop, 4, 65.8 yataḥ /
Hitop, 4, 75.1 yataḥ /
Hitop, 4, 90.2 śokacarcāṃ ca parihara yataḥ /
Hitop, 4, 92.1 yataḥ /
Hitop, 4, 96.1 yataḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 102.7 yataḥ /
Hitop, 4, 104.3 yataḥ /
Hitop, 4, 106.2 yataḥ /
Hitop, 4, 107.3 yataḥ /
Hitop, 4, 110.6 yato 'sau mahāśayo dūradarśī /
Hitop, 4, 112.7 yataḥ /
Hitop, 4, 140.2 yataḥ /
Kathāsaritsāgara
KSS, 1, 1, 25.2 priyapraṇayahevāki yato mānavatīmanaḥ //
KSS, 1, 2, 15.2 pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ //
KSS, 1, 3, 19.1 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
KSS, 1, 7, 87.2 evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ //
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 2, 2, 38.2 vada sundari śakto 'haṃ tannivārayituṃ yataḥ //
KSS, 2, 2, 59.2 yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 3, 40.1 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
KSS, 3, 4, 257.2 tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam //
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 4, 3, 2.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
KSS, 5, 1, 191.1 idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ /
KSS, 5, 2, 176.2 tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām //
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 6, 1, 134.2 phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ //
KSS, 6, 2, 25.2 mama tvayā hyupakṛtaṃ yataḥ śṛṇu nidarśanam //
Kālikāpurāṇa
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi sā yataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 9.2 arcitāḥ sarvadevāḥ syur yataḥ sarvagato hariḥ //
Mātṛkābhedatantra
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 32.2 kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet //
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 14, 35.1 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 5.2 sarvataś ca yato muktau śrūyate sarvatomukham //
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
MṛgT, Vidyāpāda, 3, 11.2 hṛdayaṃ bodhaparyāyaḥ so 'sya ghoraḥ śivo yataḥ //
MṛgT, Vidyāpāda, 4, 14.1 bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ /
MṛgT, Vidyāpāda, 5, 9.2 svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ //
MṛgT, Vidyāpāda, 7, 10.1 tadekaṃ bahusaṃkhyaṃ tu tādṛg utpattimad yataḥ /
MṛgT, Vidyāpāda, 8, 1.2 nimittam āgāmibhāvād yato nāgāmyahetumat //
MṛgT, Vidyāpāda, 9, 16.1 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 4.0 yataḥ karmānuṣṭhānād eva phalaṃ na devatātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.2 sarvataśca yato muktau śrūyate sarvatomukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.2 yataśca kṣaṇikatvam anityatā dehādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 2.0 kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
Narmamālā
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 yata śeṣāviti //
NiSaṃ zu Su, Śār., 3, 18.1, 11.0 vikārajātamityādi ityasyāgre parityajya yataḥ antaṃ ityādi vayaḥpariṇāmānnarīṇām bahudhā śyāvaṃ vikārajātamiti ityupasargāḥ garbhāśayaṃ iti //
NiSaṃ zu Su, Sū., 24, 11.2, 13.0 yata proktā viśiṣṭakāryāntarotpādadarśanārtham tarpaṇādi vidyudvātetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 41.0 kiṃtu mṛduceṣṭitaiḥ yatas tatkṛtakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.1 yataḥ tenaiva kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Rasahṛdayatantra
RHT, 16, 26.2 capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //
Rasamañjarī
RMañj, 10, 1.2 jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt //
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaratnasamuccaya
RRS, 5, 90.0 tadromakāntaṃ sphuṭitād yato romodgamo bhavet //
Rasaratnākara
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, V.kh., 1, 6.1 yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 89.1 khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 64.3 kurute nātra sandeho nandino vacanaṃ yataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
Rasārṇava
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 94.2 yato nityam udīyante sā pūrvākhyā digucyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 4.1, 1.0 yataḥ sarvaṃ dravyam anekarasam //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Utt., 39, 14.2, 4.1 yataḥ śīlayatām enāṃ teneyamabhayā smṛtā /
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 7, 23.1 bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ /
SkPur, 9, 24.1 maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ /
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
SkPur, 17, 26.1 puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
SkPur, 20, 59.3 mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
Spandakārikā
SpandaKār, 1, 6.1 yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam /
SpandaKār, 1, 7.2 yataḥ svatantratā tasya sarvatreyam akṛtrimā //
SpandaKār, 1, 10.2 yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca //
SpandaKār, 1, 12.2 yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.1 durbalo'pi tadākramya yataḥ kārye pravartate /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.1 ekacintāprasaktasya yataḥ syād aparodayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2 yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 17.1 yatastu yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ /
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 10, 3.0 tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 162.1 yato jñānena mokṣasya yā hetuphalatoditā /
TĀ, 1, 163.2 yato vahati tenāsyāṃ citratā dṛśyatāṃ kila //
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 188.1 ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt /
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 1, 210.2 iha tūkto yatastasmāt pratiyogyavikalpakam //
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
TĀ, 1, 236.2 yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ //
TĀ, 1, 268.2 yato hyakālakalitā saṃdhatte sārvakālikam //
TĀ, 1, 327.2 dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ //
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 152.2 unmeṣāt pādivargastu yato viśvaṃ samāpyate //
TĀ, 3, 153.1 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 184.1 vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila /
TĀ, 3, 185.2 saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ //
TĀ, 3, 193.2 tenākṣiptaṃ yato viśvamato 'sminsamupāsite //
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 3, 281.2 yatra sthitaṃ yataśceti tadāha spandaśāsane //
TĀ, 4, 11.2 saiva māyā yato bheda etāvānviśvavṛttikaḥ //
TĀ, 4, 21.2 yatastāvati sā tasya vāmākhyā śaktiraiśvarī //
TĀ, 4, 24.1 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 77.2 yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt //
TĀ, 4, 82.2 pramātrāśvāsaparyanto yato 'dhigama ucyate //
TĀ, 4, 107.2 prāṇāyāmādikair aṅgair yogāḥ syuḥ kṛtrimā yataḥ //
TĀ, 4, 123.2 sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ //
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 4, 145.2 ekaikatra yatastena dvādaśātmakatoditā //
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 4, 173.1 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ /
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 4, 269.2 etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ //
TĀ, 4, 275.1 āgamānāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ /
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 67.2 yato 'nuttaranāthasya visargaḥ kulanāyikā /
TĀ, 5, 82.2 śāntyādisiddhayastattadrūpatādātmyato yataḥ //
TĀ, 5, 105.1 saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā /
TĀ, 6, 23.2 yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ //
TĀ, 6, 30.2 dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate //
TĀ, 6, 31.1 iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ /
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
TĀ, 6, 42.2 anāśritaṃ yato māyā kalāvidye sadāśivaḥ //
TĀ, 6, 57.1 vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ /
TĀ, 6, 141.2 nirayebhyaḥ purā kālavahnervyaktiryatastataḥ //
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
TĀ, 6, 215.1 sṛṣṭiḥ pravilayaḥ sthemā saṃhāro 'nugraho yataḥ /
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 7, 52.1 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 223.2 manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ //
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 12.1 yato 'taḥ śivatattve 'pi kalāsaṃgatirucyate /
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
TĀ, 11, 45.2 guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ //
TĀ, 11, 49.1 sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ /
TĀ, 11, 72.1 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
TĀ, 11, 93.2 pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
TĀ, 12, 24.1 śāstreṣu vitataṃ caitattatra tatrocyate yataḥ /
TĀ, 16, 175.2 vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ //
TĀ, 16, 241.2 nānusandhā yataḥ saikasvāntayuktākṣakalpitā //
TĀ, 16, 278.1 vikalpayannapyekārthaṃ yato 'nyadapi paśyati /
TĀ, 17, 18.1 dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ /
TĀ, 17, 76.2 yato 'dhikārabhogākhyau dvau pāśau tu sadāśive //
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //
TĀ, 19, 49.2 yato 'sya pratyayaprāptiprepsoḥ samayinastathā //
TĀ, 20, 7.2 yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet //
TĀ, 21, 13.2 gurvādipūjārahito bāhye bhogāya sā yataḥ //
TĀ, 26, 11.2 kāmyavarjaṃ yataḥ kāmāś citrāś citrābhyupāyakāḥ //
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.1 yato nirakṣaraṃ vastu atastārā prakīrtitā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
Ānandakanda
ĀK, 1, 7, 92.2 karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ //
ĀK, 1, 8, 21.1 abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 55.1 koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
Āryāsaptaśatī
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 27.2, 4.0 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 12.0 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 39.0 kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 8.0 sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 6.0 yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī //
Śukasaptati
Śusa, 1, 7.4 yatastābhirevamuktam /
Śusa, 1, 8.10 yataḥ /
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Śusa, 4, 1.3 yato bālakādapi hitaṃ vākyaṃ grāhyam /
Śusa, 5, 3.2 yataḥ /
Śusa, 5, 9.3 yata uktam /
Śusa, 5, 18.3 yataḥ /
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Śusa, 6, 2.4 yataḥ /
Śusa, 6, 3.6 yato jano dhanamitraḥ /
Śusa, 6, 11.2 yato hīnapuṇyo buddhyā mucyate /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 8, 1.3 yataḥ /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 2.5 yataḥ /
Śusa, 9, 3.2 yataḥ /
Śusa, 11, 13.2 yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā /
Śusa, 14, 5.3 yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Śusa, 26, 2.12 yataḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 6.2 taducchedāya yatate tathaivottejito yataḥ //
Śyainikaśāstra, 3, 35.1 vitarkasmṛtivaivarṇyavilāpādikarī yataḥ /
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 3, 76.2 yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 7.0 yato rogastu doṣavaiṣamyam ityādivacanāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 11.0 yato haṃsapārāvatayorapi mandagatiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 4.0 yatastantrāntare aṣṭa dhātava iti manyante tatrāṣṭadhā lohasaṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.0 yatastat tāmraṃ dvividham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.1 iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 6.0 yato'sya karaṇaṃ kālādikamapekṣate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.1 yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 9.0 yataḥ tattāmraṃ dvividham ekaṃ mlecchasaṃjñam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhāvaprakāśa
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
BhPr, 6, 2, 143.1 rājñāmapyaṣṭavargastu yato'yam atidurlabhaḥ /
BhPr, 6, Karpūrādivarga, 52.1 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 6, 8, 86.1 rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /
BhPr, 7, 3, 129.1 vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /
Gheraṇḍasaṃhitā
GherS, 1, 29.3 dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ //
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 32.1 pātālād ūrdhvagamane yonikalpam abhūd yataḥ /
GokPurS, 3, 21.1 agastyam abhivādyātha yato viṣṇus tato gataḥ /
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
GokPurS, 10, 7.2 dṛṣṭaṃ mayā śira iti sākṣiṇī ketakī yataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.2 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukir vyamucadyataḥ /
Haribhaktivilāsa
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
HBhVil, 1, 110.1 yataḥ pādme /
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 219.3 etair doṣair yuto nāyaṃ yatas tribhunottamaḥ //
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 242.2 prasvedalālasādyāklinno nidrādhīno yato naraḥ /
HBhVil, 3, 253.2 prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā /
HBhVil, 3, 307.3 yata upāsate devīṃ gāyatrīṃ vedamātaram //
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 5, 43.1 yata uktaṃ bhaviṣye /
HBhVil, 5, 48.1 yata uktaṃ śrīviṣṇudharme /
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 309.1 yata uktaṃ śrībhagavatā brāhme /
HBhVil, 5, 428.2 yataḥ saṃnihitas tatra bhagavān madhusūdanaḥ //
Haṃsadūta
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṃsadūta, 1, 70.1 tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 55.1 baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
Janmamaraṇavicāra
JanMVic, 1, 9.2 saivāvidyā yato bheda etāvān viśvavṛttikaḥ /
JanMVic, 1, 12.2 jaḍād vilakṣaṇo bodho yato na parimīyate //
JanMVic, 1, 30.0 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 9.2, 12.0 kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 3, 4.2, 6.0 ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 20.2, 3.0 kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 6, 9.2, 3.0 śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 7, 1.2, 3.0 yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
Rasakāmadhenu
RKDh, 1, 1, 63.4 dravapāto yataḥ proktaṃ paramānandamūrti tat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
Rasataraṅgiṇī
RTar, 3, 3.1 vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā /
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 105.1 icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet /
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.1 svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 21, 20.2 tathātathālpatāṃ yānti hīnasattvā yato narāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 157.2 gurumūlaṃ yataḥ sarvaṃ gururjñeyo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 56.1 yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 51, 54.2 yato 'sau sarvabhūtāni dadhāti dharaṇī kila //
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 102.2 godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 97, 116.2 etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā //
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /
SkPur (Rkh), Revākhaṇḍa, 103, 136.2 indrasthāne sthitastasya prokṣate hyāsanaṃ yataḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 6.1 yatoyato brahmahaṇaṃ yāti yānena śobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 6.1 yatoyato brahmahaṇaṃ yāti yānena śobhanam /
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 142, 12.1 yataḥ suvarṇatilako janmanā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 184, 10.2 dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 189, 35.1 āśritya tasyā draṣṭavyā varāhāstu yatastataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 33.2 nārāyaṇagirā devi vijñapto 'smi yatastvayā /
SkPur (Rkh), Revākhaṇḍa, 199, 12.1 jātau yataḥ sutau pārtha nāsatyau viśrutau tataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 3.1 icchanti pitaraḥ sarve svārthahetoḥ sutaṃ yataḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 13.1 vimalo 'sau yato jātastenāsau vimaleśvaraḥ /
Sātvatatantra
SātT, 1, 15.2 bhāvānāṃ pariṇāmo hi yato bhavati sarvadā //
SātT, 1, 26.2 śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ //
SātT, 1, 29.1 kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ /
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 3, 27.2 yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak //
SātT, 3, 28.2 hayagrīvādyavatāre tasmād alpatarā yataḥ //
SātT, 3, 29.2 yato rāmo matsyakūrmavarāhā narakesarī //
SātT, 3, 52.2 sṛṣṭyādyanekakāryāṇi darśitāni yataḥ svataḥ //
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 4, 4.2 sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ /
SātT, 4, 11.2 yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ //
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, 5, 38.2 yataḥ kaliyugasyādau bhagavān puruṣottamaḥ //
SātT, 5, 45.2 yataḥ kaliṃ praśaṃsanti śiṣṭās triyugavartinaḥ //
SātT, 5, 47.2 kaler doṣasamudrasya guṇa eko mahān yataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.4 yataḥ kṛṣṇasya paramaṃ sahasraṃ nāmakīrtitam //
SātT, 7, 3.2 yatas tair bhagavān eva parānando vaśīkṛtaḥ //
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 41.1 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ /
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
SātT, 8, 32.2 vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike //
SātT, 8, 38.1 yato harir likhitavat hṛdaye vartate sadā /
SātT, 9, 37.2 prayāti paramāṃ siddhiṃ yato nāvartate gataḥ //
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 52.2 yato bhagavatā proktaṃ tasya bhaktivivardhanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 1.2 dadhe ha garbhamṛtviyaṃ yato jātaḥ prajāpatiḥ /