Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //