Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 44.3 nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 92, 13.1 avāhyavāhite yatsyād adohyādohane yathā /
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 98, 7.3 bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam //
SkPur (Rkh), Revākhaṇḍa, 142, 48.2 yanmayā pāpaniṣṭhena mandabhāgyena keśava /
SkPur (Rkh), Revākhaṇḍa, 192, 75.1 jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 220, 53.1 api dvādaśayātrāsu somanāthe yadarcite /
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /