Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
AĀ, 5, 2, 1, 3.2 purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 18.0 pra va indrāya vṛtrahantamāya viprā gāthaṃ gāyata yaj jujoṣat //
AĀ, 5, 2, 4, 4.0 yad indra prāg apāg udag iti caturdaśa //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 7, 10.0 yat somaṃ yajati tasmāt pratīcyo 'py āpo bahvyaḥ syandante saumyā hy āpaḥ //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 7, 14.0 yad uttamām aditiṃ yajati tasmād asāv imāṃ vṛṣṭyābhyunatty abhijighrati //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 11, 3.0 prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt //
AB, 1, 11, 3.0 prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 17, 4.0 etat tv evaiṣātithimatī yad āpīnavatī //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 1, 25, 13.0 yad vichandasaḥ kuryād grīvāsu tad gaṇḍaṃ dadhyād īśvaro glāvo janitoḥ //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 4, 16.0 tābhir yathaṛṣy āprīṇīyād yad yathaṛṣy āprīṇāti yajamānam eva tad bandhutāyā notsṛjati //
AB, 2, 5, 8.0 tad āhur yad adhvaryur hotāram upapreṣyaty atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 19, 2.0 tasmāddhāpy etarhi parisārakam ity ācakṣate yad enaṃ sarasvatī samantam parisasāra //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 29, 1.0 prāṇā vā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 33, 7.0 tad yad etām purastāt sūktasya nividaṃ dadhāti prajātyai //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 9, 1.0 yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 2.0 yan madhyato madhyaṃdine dhīyante tasmān madhye garbhā dhṛtāḥ //
AB, 3, 10, 3.0 yad antatas tṛtīyasavane dhīyante tasmād amuto 'rvāñco garbhāḥ prajāyante prajātyai //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 18, 11.0 yad etāṃ śaṃsed īśvaraḥ parjanyo 'varṣṭoḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 22, 6.0 tasmād eṣātrāpi śasyate yad vāvāna purutamam purāṣāᄆ iti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 3.0 tān vai paryāyair eva paryāyam anudanta yat paryāyaiḥ paryāyam anudanta tat paryāyāṇām paryāyatvam //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 8, 4.0 tad aśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 5.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 8.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 12.0 yad vāvāneti dhāyyācyutā //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 19.0 yad vāvāneti dhāyyācyutā //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 4.0 yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate //
AB, 5, 24, 5.0 tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 30, 10.0 tad yad ado gāthā bhavati //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 14.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 12, 15.0 yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 2.0 yad evaināḥ saṃpragīrya hotrā ity ācakṣate tena samāḥ //
AB, 6, 13, 3.0 yad ukthinyo 'nyā hotrā anukthā anyās teno viṣamāḥ //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 14, 1.0 athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 3.0 yad eva kadvantaḥ annaṃ vai kam annādyasyāvaruddhyai //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 31, 4.0 tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 6.0 īśvaro ha vā eṣo 'pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor anarhan mā bhakṣayatīti tad yad etenātmānam abhimṛśaty āyur eva tat pratirate //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
Aitareyopaniṣad
AU, 1, 3, 3.4 sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat //
AU, 1, 3, 4.3 sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat //
AU, 1, 3, 5.3 sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 6.3 sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnam atrapsyat //
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 9.3 sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat //
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 1, 5, 3.0 yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti vā //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
AVPr, 6, 2, 1.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 5, 5.0 yad udgātā vicchidyeta sarvavedasadakṣiṇena yajñena yajeta //
Atharvaveda (Paippalāda)
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 101, 2.1 svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan /
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 4, 9, 6.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVP, 4, 29, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVP, 4, 29, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 5, 23, 5.1 yac ca bhrātṛvyaḥ śapati yac ca jāmiḥ śapāti naḥ /
AVP, 5, 23, 5.1 yac ca bhrātṛvyaḥ śapati yac ca jāmiḥ śapāti naḥ /
AVP, 5, 23, 5.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVP, 5, 25, 4.1 yad ado devā asurāṃs tvayāgre nirakṛṇvata /
AVP, 5, 27, 1.2 viśvair yad devair nirṛtis tanā yujā saṃ mṛtyor iha jāyate //
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
AVP, 12, 22, 14.1 yat samudro abhyakrandat parjanyo vidyutā saha /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum /
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 3, 3, 2.2 yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ //
AVŚ, 3, 13, 1.1 yad adaḥ saṃprayatīr ahāv anadatā hate /
AVŚ, 3, 13, 2.1 yat preṣitā varuṇenācchībham samavalgata /
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 16, 2.2 dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ //
AVŚ, 4, 19, 4.1 yad ado devā asurāṃs tvayāgre nirakurvata /
AVŚ, 4, 33, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 4, 33, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVŚ, 5, 1, 4.1 pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam /
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 5, 17, 8.1 uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ /
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
AVŚ, 5, 28, 8.1 trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ /
AVŚ, 5, 30, 2.1 yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ /
AVŚ, 5, 30, 2.1 yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ /
AVŚ, 5, 30, 3.1 yad dudrohitha śepiṣe striyai puṃse acittyā /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 45, 2.1 avaśasā niḥśasā yat parāśasopārima jāgrato yat svapantaḥ /
AVŚ, 6, 45, 2.1 avaśasā niḥśasā yat parāśasopārima jāgrato yat svapantaḥ /
AVŚ, 6, 45, 3.1 yad indra brahmaṇaspate 'pi mṛṣā carāmasi /
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 49, 3.2 ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ //
AVŚ, 6, 114, 2.2 yajñaṃ yad yajñavāhasaḥ śikṣanto nopaśekima //
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 121, 2.1 yad dāruṇi badhyase yacca rajjvāṃ yad bhūmyāṃ badhyase yacca vācā /
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
AVŚ, 6, 131, 3.1 yad dhāvasi triyojanaṃ pañcayojanam āśvinam /
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 3.1 yad girāmi saṃ girāmi samudra iva saṃgiraḥ /
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 5, 4.1 yat puruṣeṇa haviṣā yajñaṃ devā atanvata /
AVŚ, 7, 53, 1.1 amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ /
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 7, 65, 3.1 śyāvadatā kunakhinā baṇḍena yat sahāsima /
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 7, 109, 7.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVŚ, 8, 10, 32.1 yat pratyāhanti viṣam eva tat pratyāhanti //
AVŚ, 9, 1, 24.1 yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati /
AVŚ, 9, 4, 14.2 utthātur abruvan pada ṛṣabhaṃ yad akalpayan //
AVŚ, 9, 4, 15.2 devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan //
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
AVŚ, 9, 6, 9.1 yad upariśayanam āharanti svargam eva tena lokam ava runddhe //
AVŚ, 9, 6, 10.1 yat kaśipūpabarhaṇam āharanti paridhaya eva te //
AVŚ, 9, 6, 11.1 yad āñjanābhyañjanam āharanty ājyam eva tat //
AVŚ, 9, 6, 12.1 yat purā pariveṣāt svādam āharanti puroḍāśāv eva tau //
AVŚ, 9, 6, 13.1 yad aśanakṛtaṃ hvayanti haviṣkṛtam eva taddhvayanti //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 49.1 yat kṣattāraṃ hvayaty ā śrāvayaty eva tat //
AVŚ, 9, 6, 50.1 yat pratiśṛṇoti pratyāśrāvayaty eva tat //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 9, 6, 53.1 yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
AVŚ, 9, 6, 54.1 yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat //
AVŚ, 9, 6, 54.1 yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat //
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 10, 1, 10.1 yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima /
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 6, 3.1 yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā /
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 39.1 yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ /
AVŚ, 10, 10, 9.1 yad ādityair hūyamānopātiṣṭha ṛtāvari /
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 16.1 abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari /
AVŚ, 10, 10, 22.1 yad udaraṃ varuṇasyānuprāviśathā vaśe /
AVŚ, 11, 4, 3.1 yat prāṇa stanayitnunābhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 4.1 yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 11, 8, 1.1 yan manyur jāyām āvahat saṃkalpasya gṛhād adhi /
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 12, 2, 39.1 grāhyā gṛhāḥ saṃsṛjyante striyā yan mriyate patiḥ /
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 4, 7.1 yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
AVŚ, 12, 4, 9.1 yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati /
AVŚ, 12, 4, 15.1 svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 33.2 tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate //
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 3, 12.2 yad rohitam ajanayanta devāḥ /
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 13, 4, 7.0 paścāt prāñca ātanvanti yad udeti vibhāsati //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 14, 1, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim //
AVŚ, 14, 1, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
AVŚ, 14, 1, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
AVŚ, 14, 1, 27.2 patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute //
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 1, 26.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 1, 34.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
AVŚ, 18, 3, 3.2 andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām //
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
AVŚ, 18, 4, 88.2 yad gha sā te panīyasī samid dīdayati dyavi /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 11.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 7, 9.1 yad icched dharmasaṃtatim iti baudhāyanaḥ //
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 3, 8.1 yat saha sarvāṇi mānuṣāṇi ity etasmād brāhmaṇāt //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 13.1 pravāse kurute cainān yad annam upapadyate /
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 5.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ kathaṃ dvādaśāhena saṃvatsara āpyata iti //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
BaudhŚS, 16, 27, 15.0 yat prācīm utsṛjet sahasraṃ sahasratamy anviyāt //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 4.7 yad devagandharvo vittas tena saṃvaninau svaḥ /
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 26, 2.2 yad ahaṃ dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 15, 3.1 yad adhīte sa brahmayajñaḥ //
BhārGS, 3, 15, 4.1 yaj juhoti sa devayajñaḥ //
BhārGS, 3, 15, 5.1 yat pitṛbhyaḥ svadhākaroti sa pitṛyajñaḥ //
BhārGS, 3, 15, 6.1 yad bhūtebhyo baliṃ harati sa bhūtayajñaḥ //
BhārGS, 3, 15, 7.1 yad atithibhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BhārGS, 3, 15, 12.5 pravāse kurute caitān yad annam upapadyate /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśastvaṃ vanaspatīn /
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.6 yad vijṛmbhate tad vidyotate /
BĀU, 1, 1, 1.7 yad vidhūnute tat stanayati /
BĀU, 1, 1, 1.8 yan mehati tad varṣati /
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 3, 28.5 sa yad āhāsato mā sad gamayeti /
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 9.1 tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante /
BĀU, 1, 4, 10.16 tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ //
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 4, 16.3 atha yad anubrūte tena ṛṣīṇām /
BĀU, 1, 4, 16.4 atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām /
BĀU, 1, 4, 16.4 atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām /
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 1, 5, 1.1 yat saptānnāni medhayā tapasājanayat pitā /
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 1, 5, 2.18 tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti /
BĀU, 1, 5, 2.28 yaddhaitan na kuryāt kṣīyeta ha /
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 9, 4.4 tad yad rodayanti tasmād rudrā iti //
BĀU, 3, 9, 5.4 te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti //
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 3, 9, 9.3 yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 31.1 yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ /
BĀU, 3, 9, 33.1 yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 25.1 yad vai tan na rasayati rasayan vai tan na rasayati /
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 4, 3, 28.1 yad vai tan na manute manvāno vai tan na manute /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 30.1 yad vai tan na vijānāti vijānan vai tan na vijānāti /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 5, 14, 4.16 tad yad gayāṃstatre tasmādgāyatrī nāma /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
Chāndogyopaniṣad
ChU, 1, 2, 12.3 āsyād yad ayate //
ChU, 1, 3, 3.2 yad vai prāṇiti sa prāṇaḥ /
ChU, 1, 3, 3.3 yad apāniti so 'pānaḥ /
ChU, 1, 3, 4.5 yat sāma sa udgīthaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 3, 7.3 mahāntam asya mahimānam āhur anadyamāno yad anannam atti /
ChU, 4, 10, 5.2 vijānāmy ahaṃ yat prāṇo brahma /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 3, 2.1 vettha yad ito 'dhi prajāḥ prayantīti /
ChU, 5, 8, 1.3 yad upamantrayate sa dhūmaḥ /
ChU, 5, 8, 1.5 yad antaḥ karoti te 'ṅgārāḥ /
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 6, 1, 3.1 śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si /
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 11, 2.1 asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 3, 5.5 yad anenobhe yacchati tasmād yam /
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 12, 2, 5.0 nidhīyamāne gavāṃ vrataṃ yadagnimīḍe iti //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 10.0 tad yad abravīt //
GB, 1, 1, 2, 8.0 tad yad abravīt //
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 2, 12.0 tad yad abravīt //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 2, 19.0 tad yad abravīt //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 7, 2.0 tad yat samavadravanta tasmāt samudra ucyate //
GB, 1, 1, 7, 5.0 yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat //
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā //
GB, 1, 1, 23, 18.0 tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 39, 6.0 sa yad ācāmati trir ācāmati //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 13.0 sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 25.0 sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 26.0 sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe //
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
GB, 1, 1, 39, 28.0 sa yad dviḥ pariśumbhati tat samitsaṃbarhiḥ //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 14.0 sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 4, 4.0 yat savyena tena pravrājinām //
GB, 1, 2, 4, 5.0 yan mukhena tenāgnipraskandinām //
GB, 1, 2, 4, 6.0 yaddhṛdayena tena śūrāṇām //
GB, 1, 2, 4, 7.0 yad upasthena tena gṛhamedhinām //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
GB, 1, 2, 7, 2.0 yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante //
GB, 1, 2, 7, 3.0 yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante //
GB, 1, 2, 7, 4.0 yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante //
GB, 1, 2, 7, 5.0 yat saraṇo bhavaty abhīkṣṇaśaḥ prajāḥ saṃviśante //
GB, 1, 2, 7, 6.0 yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 15, 11.0 yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate //
GB, 1, 2, 15, 12.0 yan nirmārgasyādadhāty avagūrtyā eva //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 1, 2, 15, 21.0 yat samidha ādhīyante retas tad dhīyate //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 21, 2.0 tam etābhiḥ pañcabhir ṛgbhir upākurute yad akrandaḥ prathamaṃ jāyamāna iti //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 3, 5.0 sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt //
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 2.0 yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 9, 3.0 yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 5.0 yat prayājā apuronuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 11.0 yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 9, 15.0 yaj japaṃ japitvābhihiṅkṛṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 22.0 yan nāpānet sakṛcchūnaṃ syāt //
GB, 1, 3, 9, 23.0 yan muhur apānet sakṛtpannaṃ syāt //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 12, 27.0 yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai //
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 33.0 yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam //
GB, 1, 3, 12, 34.0 yad dvitīyaṃ garbhāṃs tena //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 38.0 yat prakṣālitayā sarpapuṇyajanāṃs tena //
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
GB, 1, 3, 12, 40.0 yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 20, 6.0 yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 23, 3.0 yad abhyaplavanta tasmād abhiplavaḥ //
GB, 1, 4, 23, 5.0 yad abhyaspṛśanta tasmāt spṛśyaḥ //
GB, 1, 5, 9, 1.0 yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 12, 4.0 tad yat saṃśāyayati tasmācchyenaḥ //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 13, 4.0 tad yat saṃrājati tasmāt samrāṭ //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 4.0 tad yat svarati tasmāt svaraḥ //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 8.0 tad yad gacchati tasmād gayaḥ //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 14.0 yat paridhayaḥ paridhīyante yajñasya gopīthāya //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 25.0 yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt //
GB, 2, 1, 3, 26.0 yat samayābhihared anabhividdhaṃ yajñasyābhividhyet //
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 8.0 yaddhastena pramīved vepanaḥ syāt //
GB, 2, 1, 4, 9.0 yacchīrṣṇā śīrṣaktimānt syāt //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 6, 7.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
GB, 2, 1, 8, 2.0 tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti //
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 16, 3.0 yad aindra indriyeṇaivainaṃ tad vīryeṇa samardhayati //
GB, 2, 1, 16, 5.0 yad āgneyo 'gnir vai sarvā devatāḥ //
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
GB, 2, 1, 17, 21.0 yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 19, 15.0 atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 13.0 atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 14.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 21, 16.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
GB, 2, 1, 22, 14.0 atha yan mithunau gāvau dadāti tat prajātyai rūpam //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 9.0 atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 16.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 23, 24.0 atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ //
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 25, 14.0 atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 26, 1.0 trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 10.0 atha yacchunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 2, 6.0 yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam //
GB, 2, 2, 2, 9.0 yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 10, 21.0 yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 10, 21.0 yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 16, 4.0 yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 20, 27.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 20, 28.0 yad gāyatryas tenāgneyyaḥ //
GB, 2, 2, 21, 13.0 tad yad etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 2, 22, 24.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 22, 25.0 yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam //
GB, 2, 2, 23, 7.0 sa yad āhādrākṣam iti tathāhāsya śraddadhati //
GB, 2, 3, 1, 2.0 yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 11.0 sa u eṣa somasya sviṣṭakṛdbhāgo yad anuvaṣaṭkaroti //
GB, 2, 3, 6, 9.0 tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate //
GB, 2, 3, 7, 2.0 tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
GB, 2, 3, 9, 17.0 atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 16, 10.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 3, 17, 1.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 6.0 yan mādhyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai //
GB, 2, 3, 17, 14.0 yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke //
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
GB, 2, 3, 19, 3.0 yad ajaṃ dadāty āgneyo vā ajaḥ //
GB, 2, 3, 19, 5.0 yad aviṃ dadāty āvyaṃ tenāvajayati //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
GB, 2, 3, 19, 7.0 yad ano vā ratho vā dadāti śarīraṃ tena //
GB, 2, 3, 19, 8.0 yad vāso dadāti bṛhaspatiṃ tena //
GB, 2, 3, 19, 9.0 yaddhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute //
GB, 2, 3, 19, 10.0 yad aśvaṃ dadāti sauryo vā aśvaḥ //
GB, 2, 3, 19, 15.0 yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet //
GB, 2, 3, 19, 19.0 yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate //
GB, 2, 3, 20, 11.0 yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat //
GB, 2, 3, 20, 12.0 yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 3, 23, 6.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 10.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 21.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 4, 7.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 8, 2.0 kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 8, 3.0 tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 11, 12.0 yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 16.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākamaśvam //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 5.0 tad yad dve dve //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 18, 16.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 15.0 yat paryāyaiḥ paryāyam anudanta tasmāt paryāyāḥ //
GB, 2, 5, 1, 19.0 tad yad api śarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 5, 9, 18.0 tā yad āptvāyacchad ato vā aptoryāmā //
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 15.0 tasya yad dvayāny ahāni bhavanti śītāny anyāny uṣṇāny anyāni tasmād dvyukthaḥ //
GB, 2, 6, 6, 19.0 tad yad ekaikasyartau dvau dvau māsau bhavatas tasmād dvisūktāḥ //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
GB, 2, 6, 6, 27.0 tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 39.0 yad eva śilpāni śaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 16, 9.0 tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt //
GB, 2, 6, 16, 25.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantaḥ //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
GB, 2, 6, 16, 39.0 yad eva na saṃśaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 15, 1.1 yadvo devāḥ prapaṇaṃ carāma devā dhanena dhanam icchamānāḥ /
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
HirGS, 1, 26, 9.2 yanma ātmano mindābhūt /
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.5 yad vā u viśpatiḥ śitaḥ /
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 1, 4, 2.2 yad bha iti strīṇām prajananaṃ nigacchati tasmāt tato brāhmaṇa ṛṣikalpo jāyate 'tivyādhī rājanyaḥ śūraḥ //
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 15, 6.3 yad abhyarcat tā evarco 'bhavan //
JUB, 1, 16, 5.2 sa yat te ṛci gāyati tenāsmāl lokād dviṣantam bhrātṛvyaṃ nudate /
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 20, 4.2 tad yad asminn idaṃ sarvam antas tasmād antaryakṣam /
JUB, 1, 24, 1.2 yad akṣarad eva tasmād akṣaram //
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 33, 7.1 tad yat saṃyanti tasmāt sāma /
JUB, 1, 36, 1.3 atha yad abhrāṇi saṃplāvayati sa prastāvaḥ /
JUB, 1, 36, 1.4 atha yat stanayati sa udgīthaḥ /
JUB, 1, 36, 1.5 atha yad vidyotate sa pratihāraḥ /
JUB, 1, 36, 1.6 atha yad varṣati tan nidhanam //
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 1, 44, 6.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti //
JUB, 1, 44, 9.1 trir yad divaḥ pari muhūrtam āgād iti /
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 2, 2, 9.2 sa yaddhiṃkaroty abhy eva tena krandati /
JUB, 2, 2, 9.3 atha yat prastauty aiva tena plavate /
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 2, 2, 9.5 atha yad udgāyati reta eva tena siktaṃ saṃbhāvayati /
JUB, 2, 2, 9.6 atha yat pratiharati reta eva tena sambhūtam pravardhayati /
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 8, 7.2 yad abruvann ayaṃ vā āsya iti tasmād ayamāsyaḥ /
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 14, 4.1 hastābhyāṃ spṛśati yad asyāntikam avanenikte /
JUB, 2, 14, 4.2 atha yad abhiprasārayati tat pādābhyām //
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 2, 4.2 mahāntam asya mahimānam āhur anadyamāno yad adantam attīti //
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 2, 17.1 anadyamāno yad adantam attīti /
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 4, 5.2 tad yat samadhatta samadhatteti //
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
JUB, 3, 11, 3.1 athaitad dvitīyam mriyate yad dīkṣate /
JUB, 3, 11, 4.1 athaitat tṛtīyam mriyate yan mriyate /
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
JUB, 3, 21, 2.3 yat paścād vāsi varuṇo rājā bhūto vāsi /
JUB, 3, 21, 2.4 yad uttarato vāsi somo rājā bhūto vāsi /
JUB, 3, 21, 2.5 yad upariṣṭād avavāsi prajāpatir bhūto 'vavāsi //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 32, 6.6 yad asminn āpo 'ntas tenārūkṣaḥ //
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 38, 7.1 yad upāsmai gāyatā nara iti tena gāyatram abhavat /
JUB, 4, 1, 2.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 3.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam ayasmayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 4.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ lohamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 5.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 6.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ suvarṇamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
Jaiminīyabrāhmaṇa
JB, 1, 1, 3.0 tad yad etad agnīn manthanti prāṇāñ janayanti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 13, 9.0 atha yat somāhutiṃ juhoti yathā jitvā prajayet tādṛk tat //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
JB, 1, 16, 2.0 sa yad vācā pūrvām āhutiṃ juhoti manasottarāṃ tad duṣkṛtasukṛte vyāvartayati //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 17, 20.0 sa yad asmāl lokād evaṃvit praiti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
JB, 1, 21, 7.0 yad enām aparādhnoti sa sthāṇuḥ //
JB, 1, 21, 8.0 yad ene saṃsṛjati sa sthāṇuḥ //
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 41, 8.0 atha yad dvitīyaṃ prāśnāti tenodānāpānau tṛpyataḥ //
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 43, 12.0 yad evaitat samidham abhyādadhāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 49, 15.0 sa yad dhunoti tasmāddhunaḥ //
JB, 1, 50, 3.0 yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 56, 1.0 yat prāguddrutam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 57, 1.0 yad adhiśrite yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 11.0 atho khalv āhur yad āhavanīyam anuddhṛtam //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 3.0 atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 66, 16.0 atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 67, 4.0 prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 10.0 yad upaspṛśed annādyaṃ pradhamet //
JB, 1, 71, 11.0 yan nopaspṛśed annādyād ātmānam antariyāt //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 72, 13.0 tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti //
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 15.0 yad akṣam upaspṛśed bhrātṛvye śriyaṃ mṛñjyāt //
JB, 1, 77, 17.0 tasmād yad antarā cakrāv anasas tad upajīvanīyatamam //
JB, 1, 80, 3.0 yad droṇakalaśaḥ śithilaḥ syād rāṣṭraṃ śithilaṃ syāt //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 84, 14.0 devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 18.0 yad upāsyati tena svargalokaḥ //
JB, 1, 86, 19.0 yad atyasyati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 88, 13.0 yat sāma prathamam abhivyāharet kṣatraṃ balam ṛcchet //
JB, 1, 88, 15.0 yad ṛcaṃ prathamam abhivyāhared viśaṃ balam ṛcchet //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 23.0 yan madhu janayiṣyāmīti praivainās taj janayati //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 99, 6.0 yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 100, 8.0 yad ṛcam upaspṛśed reto vicchindyāt //
JB, 1, 100, 23.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 101, 2.0 yan na hiṃkuryād aśanāyukāḥ prajāḥ syuḥ //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 102, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 102, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 102, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 104, 21.0 prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 111, 8.0 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JB, 1, 112, 2.0 etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 1, 118, 5.0 sa yad āmahīyamānā apaśyat tad āmahīyavasyāmahīyavatvam //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 119, 14.0 sa yad dhāyyāṃ caturthīṃ dadhāti tena caturṛcaṃ bhavati //
JB, 1, 120, 16.0 yad bṛhatyā vaṣaṭkuryād vajreṇa vaṣaṭkāreṇa paśūn pravṛñjyāt //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 20.0 tad yat triṇidhanaṃ bhavati savanānām eva kᄆptyai //
JB, 1, 127, 15.0 yad uśanā kāvyo 'paśyat tasmād auśanam ity ākhyāyate //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 127, 32.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 3.0 tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 134, 4.0 bṛhadrathantare yad asṛjyetāṃ tābhyāṃ bhīṣā prajāḥ paśava udavepanta //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 138, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 138, 14.0 taṃ yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 138, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 138, 16.0 yad aniruktaṃ tena vaiśvadevam //
JB, 1, 138, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 139, 18.0 yad ṛcam upaspṛśed yathā vayo 'ntarikṣeṇa patad vṛkṣam ṛcchet tādṛk tat //
JB, 1, 139, 20.0 yat pade antarāvānyād yathā kartaṃ patet tādṛk tat //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 142, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 142, 14.0 yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 142, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 142, 16.0 yad aniruktaṃ tena vaiśvadevam //
JB, 1, 142, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 8.0 tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai //
JB, 1, 144, 13.0 yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 144, 14.0 yan nīcair gāyet pāpīyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 147, 15.0 yad u nodhāḥ kākṣīvato 'paśyat tasmān naudhasam ity ākhyāyate //
JB, 1, 149, 9.0 yad u gotamo 'paśyat tasmād gautamasya manārye ity ākhyāyete //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 151, 23.0 yad u purumīḍho 'paśyat tasmāt paurumīḍhaṃ dakṣoṇidhanam ity ākhyāyate //
JB, 1, 152, 12.0 yad u jamadagnir apaśyat tasmāj jamadagneḥ saptaham ity ākhyāyate //
JB, 1, 153, 14.0 yad akālayanta tat kāleyasya kāleyatvam //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 155, 4.0 tad yat kalibhyaḥ kalindāḥ prāyacchaṃs tat kalindānāṃ kalindatvam //
JB, 1, 155, 13.0 yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad vā asya svargyam //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 160, 36.0 yad u puṣkala āṅgiraso 'paśyat tasmāt pauṣkalam ity ākhyāyate //
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 164, 7.0 yad u śyāvāśva ārcanānaso 'paśyat tasmāc chyāvāśvam ity ākhyāyata //
JB, 1, 164, 19.0 tad yat svāraṃ bhavati prāṇair eva tat samṛdhyante //
JB, 1, 165, 4.0 tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva //
JB, 1, 165, 23.0 yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate //
JB, 1, 166, 21.0 yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 167, 13.0 tad etena punar āhriyate yad etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 168, 11.0 tad etena punar āhriyate yad etaṃ saumyaṃ śyāmaṃ caruṃ prāśnāti //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 18.0 yad u nṛmedho 'paśyat tasmān nārmedham ity ākhyāyate //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
JB, 1, 172, 24.0 yad avārayata tad vāravantīyasya vāravantīyatvam //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 174, 9.0 tasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 12.0 tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 175, 8.0 yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 175, 10.0 īśvaro ha tu rūkṣo bhavitor yad o yirā yirā cā dākṣāsā iti brūyāt //
JB, 1, 176, 6.0 yat pra pra vayam iti brūyāt pramāyuko yajamānaḥ syāt //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 176, 9.0 yad dāsam iti brūyād dāsuko yajamānaḥ syāt //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 177, 2.0 yan nāyumeti brūyān nāyuṣmān yajamānaḥ syāt //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 177, 5.0 yad dāśemeti brūyād daṃśukā enaṃ syuḥ //
JB, 1, 177, 6.0 atha yad āśemety āhāśnuta eva //
JB, 1, 177, 10.0 yat tanūnām iti brūyāt tanur iva yajamānaḥ syāt //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 182, 15.0 yad u prety apaśyat tasmāt pramaṃhiṣṭhīyam ity ākhyāyate //
JB, 1, 182, 23.0 tad yat satrā sarvān asurān asahata tat satrāsāhīyasya satrāsāhīyatvam //
JB, 1, 183, 10.0 yad u harivarṇa āṅgiraso 'paśyat tasmāddhārivarṇam ity ākhyāyate //
JB, 1, 184, 24.0 yad u trita āptyo 'paśyat tasmāt traitam ity ākhyāyate //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 189, 8.0 yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam //
JB, 1, 191, 20.0 yad v aṣṭādaṃṣṭro vairūpo 'paśyat tasmād āṣṭādaṃṣṭre ity ākhyāyete //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 192, 4.0 tad yaddharivatīṣu stuvanti taddhy eva jyaiṣṭhyam //
JB, 1, 192, 8.0 yat pañcatriṃśadakṣarāsu stuyuḥ paraṃ rūpam upapadyeran bārhatam //
JB, 1, 192, 9.0 yat trayastriṃśadakṣarāsu stuyur aparaṃ rūpam upapadyerann ānuṣṭubham //
JB, 1, 192, 10.0 yat saptadaśaḥ stomaḥ syāt paramaṃ rūpam upapadyeran //
JB, 1, 192, 11.0 yat pañcadaśaḥ stomaḥ syād avamaṃ rūpam upapadyeran //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
JB, 1, 198, 17.0 tābhir yac chandāṃsy upasṛjanti vīryasyaivāvaruddhyai //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 199, 10.0 yat savanātsavanāt somam atirecayanty adhvaryur enaṃ tena prajanayati //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 200, 6.0 tad yaddharivatīṣu stuvantīndram eva taddharasā samardhayanti //
JB, 1, 200, 8.0 tad yaddharivatīṣu stuvanti yajamānam eva taddharasā tejasā samardhayanti //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 208, 5.0 yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 209, 9.0 yat samadadhus tat saṃdheḥ saṃdhitvam //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 213, 5.0 tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 24.0 yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 27.0 yad u śāktyā apaśyaṃs tasmāc chāktyam ity ākhyāyate //
JB, 1, 216, 12.0 yad u kaṇvo nārṣado 'paśyat tasmāt kāṇvam ity ākhyāyate //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 14.0 yad u śrutakakṣaḥ kākṣīvato 'paśyat tasmāc chrautakakṣam ity ākhyāyate //
JB, 1, 218, 6.0 yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam //
JB, 1, 220, 7.0 yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate //
JB, 1, 221, 23.0 yad v apālātreyy apaśyat tasmād āpālam ity ākhyāyate //
JB, 1, 222, 14.0 yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate //
JB, 1, 223, 10.0 tad yad garān gīrṇān apāghnata tad eva gārasya gāratvam //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 225, 11.0 yad u ghṛtaścuc ca madhuścuc cāṅgirasāv apaśyatāṃ tasmād evam ākhyāyate //
JB, 1, 226, 13.0 yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate //
JB, 1, 227, 18.0 yad u pūrvatithir ārcanāsaso 'paśyat tasmāt paurvatitham ity ākhyāyate //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 23.0 yad u kutso 'paśyat tasmāt kautsam ity ākhyāyate //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 10.0 tad yat tṛcāya tṛcāya hiṃkurvanti prajātyā eva //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 253, 1.0 yajamānaṃ ha vā etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 253, 11.0 tasya sampadaṃ lobhayed yad rathantaravarṇām abhyasyet //
JB, 1, 254, 18.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 258, 21.0 tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ //
JB, 1, 258, 22.0 yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti //
JB, 1, 258, 25.0 tad yat pṛccheyuḥ kadriyaṅ yajña iti //
JB, 1, 259, 2.0 tad yan mithunāj jāyate tad asmai lokāya jāyate //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 259, 11.0 sa yad bahiṣpavamāne retasyāṃ gāyati yajamānam eva tad reto bhūtaṃ siñcati //
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 17.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 259, 20.0 yad anadhīyan gāyed aretaskā garbhā jāyeran //
JB, 1, 260, 7.0 yad anadhīyan gāyen mṛtā garbhā jāyeran //
JB, 1, 260, 15.0 yad anadhīyan gāyed andhā garbhā jāyeran //
JB, 1, 260, 25.0 yad anadhīyan gāyed badhirā garbhā jāyeran //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 260, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 260, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 261, 6.0 yad anadhīyan gāyed ajihvā garbhā jāyeran //
JB, 1, 261, 13.0 yad anadhīyan gāyet sāmi garbhāḥ pateyuḥ //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 5.0 yan niyunakti tasmān niyuktam iva cakṣuḥ //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 268, 11.0 yan niyunakti tasmān niyuktam iva śrotram //
JB, 1, 268, 13.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva śrotram apakrāmati //
JB, 1, 268, 17.0 yan niyunakti tasmān niyukteva vāk //
JB, 1, 268, 19.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva vāg apakrāmati //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 279, 17.0 tad yan mitāni stotrāṇi bhavanti tasmān mitā devāḥ //
JB, 1, 280, 3.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate //
JB, 1, 280, 5.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate //
JB, 1, 280, 7.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 13.0 upajarasaṃ vāvedam aśṛṇma yad ayam iyatkumārako 'bhivedayata iti //
JB, 1, 285, 15.0 sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 287, 8.0 yat kṣatriyo brāhmaṇam u eva //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 289, 9.0 atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām //
JB, 1, 289, 10.0 atha yad bṛhatyai trīṇy aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 11.0 atha yad anuṣṭubhaś catvāry aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 12.0 atha yat paṅkteḥ pañcāṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 296, 9.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 12.0 tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ //
JB, 1, 297, 13.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 297, 14.0 tad yad evaṃvidhaṃ yajñāyajñīyam antataḥ kriyate janmaiva tat //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 303, 5.0 yad andhasvata iyād annādyāt tad iyāt //
JB, 1, 303, 6.0 yan marutvata iyād vīryāt tad iyāt //
JB, 1, 303, 7.0 yat pratnavata iyāt svargāt tal lokād iyāt //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 14.0 sa yad iḍāyā avakāśaṃ na vindet svareṇābhyārohet //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 13.0 tad yad vāco 'nuṣṭubho madhyenidhanaṃ bhavati retassiktir eva sā //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
JB, 1, 315, 6.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 318, 4.0 yad adhūrvaṃs tasmāddhuro 'bhavan //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 321, 13.0 teṣāṃ yad eva gāyatraṃ śira āsīt tat samabhavat //
JB, 1, 321, 15.0 yad vāva no gāyatraṃ śiro 'bhūt tat samabhūt //
JB, 1, 321, 22.0 yad abravīc chandāṃsy atra prativapsyāmi chandobhir etā ākhyāyiṣyanta iti tasmād etā gāyatrīḥ satīś chandobhir ākhyāyante //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 323, 11.0 atha yad ṛcaṃ gāyati te paśavaḥ //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 324, 3.0 yad abravīt trir ahaṃ ṣṭub asmīti tasmāt triṣṭup //
JB, 1, 326, 7.0 yan nidhanam atisvarati tat sāmna ṛcy āyatanam //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 340, 28.0 tāṃ yad āvir gāyati yathā tamasi jyotir dadhyāt tādṛk tat //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 341, 5.0 yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 346, 10.0 tad yat trivṛtaḥ pavamānā bhavanti prāṇair eva tat samṛdhyante //
JB, 1, 347, 5.0 yat purā saṃvatsarād asthāni yājayeyur vācaṃ krūrām aruṣkṛtām ṛccheyuḥ //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 155, 13.0 taṃ yat prāvartayat sa eva vṛtro 'bhavat //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 273, 13.0 yad v akūpāraḥ kaśyapo 'paśyat tasmād ākūpāram ity ākhyāyate //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 18.0 yad aśnāty odanasya tad rūpaṃ yat pibati manthasya tat //
JB, 3, 346, 18.0 yad aśnāty odanasya tad rūpaṃ yat pibati manthasya tat //
Jaiminīyaśrautasūtra
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 11, 20.0 sa yad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 2, 1, 22.0 yad agne tapasā ity āgrahāyaṇyāṃ bhakṣayati //
KauśS, 2, 8, 33.0 kathaṃ nu tam upanayīta yan na vācayet //
KauśS, 3, 7, 30.0 yac chayānaḥ iti paryāvartate //
KauśS, 4, 10, 20.0 jāmyai pra yad eta ity āgamakṛśaram //
KauśS, 5, 4, 1.0 yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
KauśS, 5, 6, 17.3 yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat /
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro vā paḍbhir āhata /
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 26.3 yad atiṣṭho divas pṛṣṭhe vyomann adhy odana /
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 13, 2, 3.1 eṣa ha vai vidvān yad bhṛgvaṅgirovit //
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 3.1 yad gomāyū vadato jātavedo 'nyayā vācābhijañjabhātaḥ /
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 18.0 tad yad etā devatā yajati //
KauṣB, 1, 4, 19.0 tad yat pavamānasya kīrtayati //
KauṣB, 2, 1, 21.0 atha yad adhiśrityāvadyotayati //
KauṣB, 2, 1, 23.0 atha yad apaḥ pratyānayati //
KauṣB, 2, 1, 26.0 atha yat punar avadyotayati //
KauṣB, 2, 3, 13.0 atha yaddviḥ pradeśinyā prāśnāti //
KauṣB, 2, 3, 18.0 atha yat srucā bhakṣayati //
KauṣB, 2, 3, 20.0 atha yat srucaṃ nirleḍhi //
KauṣB, 2, 3, 22.0 atha yat srucaṃ mārjayate //
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
KauṣB, 2, 3, 26.0 atha yat prācīm udīcīṃ srucam uddiśati //
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 4, 15.0 yadveva vatsaṃ spṛśati //
KauṣB, 2, 4, 18.0 atha yad apa ācamya vrataṃ visṛjate //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 2, 8, 11.0 yad v evaitad ubhayedyur agnihotram ahūyata //
KauṣB, 2, 8, 20.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 24.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 27.0 yat saṃdhau juhoti //
KauṣB, 3, 1, 1.0 yad darśapūrṇamāsayor upavasati //
KauṣB, 3, 1, 9.0 yad upavasati tena pūrvāṃ prīṇāti //
KauṣB, 3, 1, 10.0 yad yajate tenottarām //
KauṣB, 3, 2, 21.0 yad v eva triḥ prathamāṃ trir uttamām //
KauṣB, 3, 3, 4.0 atha yad yajamānasyārṣeyam āha //
KauṣB, 3, 3, 20.0 atha yad vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 3, 23.0 atha yad agnim agnināvāhayati //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 28.0 atha yad devān ājyapān āvāhayati //
KauṣB, 3, 3, 30.0 atha yad agniṃ hotrāyāvāhayati //
KauṣB, 3, 3, 32.0 atha yat svaṃ mahimānam āvāhayati //
KauṣB, 3, 4, 6.0 atha yat parastāt sāmidhenīnāṃ japati //
KauṣB, 3, 4, 9.0 atha yat srugādāpanena srucāvādāpayati //
KauṣB, 3, 4, 27.0 tad āhur yat pañca prayājāḥ ṣaḍ ṛtavaḥ kvaitaṃ ṣaṣṭham ṛtuṃ yajatīti //
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 1.0 atha yad uttame prayāje devatāḥ samāvapati //
KauṣB, 3, 5, 12.0 sa yaddhānyatarad brūyāt //
KauṣB, 3, 5, 15.0 atha yat paurṇamāsyāṃ vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 3, 5, 17.0 atha yad amāvāsyāyāṃ vṛdhanvantau //
KauṣB, 3, 7, 14.0 atha yad agniṃ prathamaṃ devatānāṃ yajati //
KauṣB, 3, 7, 17.0 atha yat paurṇamāsyām agnīṣomau yajati //
KauṣB, 3, 7, 20.0 yad upāṃśu yajati tena somaṃ prīṇāti //
KauṣB, 3, 7, 21.0 yan niruktaṃ tenāgnim //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ vā //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 8, 8.0 atha yad agniṃ sviṣṭakṛtam antato yajati //
KauṣB, 3, 8, 19.0 atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate //
KauṣB, 3, 9, 1.0 atha yad iḍām upahvayate //
KauṣB, 3, 9, 11.0 atha yaj japenottareḍāṃ prāśnāti //
KauṣB, 3, 9, 14.0 atha yad adhvaryur barhiṣadaṃ puroḍāśaṃ karoti //
KauṣB, 3, 9, 16.0 atha yat pavitravati mārjayante //
KauṣB, 3, 9, 19.0 atha yad anvāhāryam āharanti //
KauṣB, 3, 9, 22.0 atha yat samidham anumantrayate //
KauṣB, 3, 10, 1.0 atha yat trīn anuyājān yajati //
KauṣB, 3, 10, 4.0 atha yat sarvam uttamam āha //
KauṣB, 3, 10, 6.0 atha yat sūktavākam āha //
KauṣB, 3, 10, 8.0 atha yad dyāvāpṛthivyoḥ kīrtayati //
KauṣB, 3, 10, 18.0 atha yat sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 3, 10, 29.0 atha yat śaṃyorvākam āha //
KauṣB, 3, 10, 33.0 atha yad apa upaspṛśati //
KauṣB, 3, 11, 1.0 atha yad gārhapatye patnīsaṃyājaiścaranti //
KauṣB, 3, 12, 7.0 atha yad agniṃ gṛhapatim antato yajati //
KauṣB, 3, 12, 11.0 atha yad ṛcaṃ japati svastyayanam eva tat kurute //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 13.0 atha yad vede patnīṃ vācayati //
KauṣB, 3, 12, 18.0 atha yad vedaṃ stṛṇāti //
KauṣB, 3, 12, 21.0 atha yad vedātiśeṣam upatiṣṭhate //
KauṣB, 3, 12, 23.0 atha yad āhavanīyam upatiṣṭhate //
KauṣB, 3, 12, 25.0 atha yad apa upaspṛśati //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 1, 9.0 atha yad amāvāsyāyām aditiṃ yajati //
KauṣB, 4, 2, 13.0 tad yad etā devatā yāti //
KauṣB, 4, 3, 13.0 tad yad etā devatā yajati //
KauṣB, 4, 4, 6.0 tad yad dākṣāyaṇayajñena yajate //
KauṣB, 4, 4, 12.0 tad yad aparapakṣaṃ dākṣāyaṇayajñasya vratāni caranti //
KauṣB, 4, 4, 14.0 atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 17.0 atha yat prātar āmāvāsyena yajate //
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 23.0 atha yan maitrāvaruṇī payasyā //
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
KauṣB, 4, 6, 10.0 tatho evaitad yajamāno yad vasiṣṭhayajñena yajate //
KauṣB, 4, 6, 16.0 tad yat sākaṃ sampratiṣṭhante //
KauṣB, 4, 8, 14.0 atha yanmadhuparkaṃ dadāti //
KauṣB, 4, 9, 8.0 atha yad aindrāgno dvādaśakapālaḥ //
KauṣB, 4, 9, 11.0 atha yad vaiśvadevaścaruḥ //
KauṣB, 4, 9, 14.0 atha yad dyāvāpṛthivīya ekakapālaḥ //
KauṣB, 4, 9, 17.0 tad yad etā devatā yajati //
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 1, 8.0 tad yat phālgunyāṃ paurṇamāsyāṃ vaiśvadevena yajeta //
KauṣB, 5, 1, 16.0 atha yad agnir mathyate //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
KauṣB, 5, 2, 1.0 atha yad agnīṣomau prathamau devatānāṃ yajati //
KauṣB, 5, 2, 4.0 atha yat savitāraṃ yajati //
KauṣB, 5, 2, 7.0 atha yat sarasvatīṃ yajati //
KauṣB, 5, 2, 10.0 atha yat pūṣaṇaṃ yajati //
KauṣB, 5, 2, 13.0 atha yan marutaḥ svatavaso yajati //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 2, 29.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 4, 1.0 atha yad agniṃ praṇayanti //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 6.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
KauṣB, 5, 4, 10.0 atha yad aindrāgno dvādaśakapālaḥ //
KauṣB, 5, 5, 3.0 atha yad vāruṇī payasyā //
KauṣB, 5, 5, 7.0 atha yan mārutī payasyā //
KauṣB, 5, 5, 14.0 atha yat kāya ekakapālaḥ //
KauṣB, 5, 5, 19.0 atha yan mithunau gāvau dadāti //
KauṣB, 5, 5, 21.0 atha yad vājino yajati //
KauṣB, 5, 5, 23.0 atha yad apsu varuṇaṃ yajati //
KauṣB, 5, 5, 25.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
KauṣB, 5, 6, 9.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 15.0 atha yat sāyaṃ gṛhamedhīyena caranti //
KauṣB, 5, 6, 20.0 atha yat prātaḥ pūrṇadarveṇa caranti //
KauṣB, 5, 7, 1.0 atha yanmarutaḥ krīḍino yajati //
KauṣB, 5, 7, 4.0 atha yan mahendram antato yajati //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 9.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 14.0 atha yad vaiśvakarmaṇa ekakapālaḥ //
KauṣB, 5, 7, 17.0 atha yad ṛṣabhaṃ dadāti //
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 7.0 atha yad ekāṃ sāmidhenīm anvāha //
KauṣB, 5, 8, 14.0 atha yad yajamānasyārṣeyaṃ nāha //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 20.0 atha yad agniṃ kavyavāhanam āvāhayati //
KauṣB, 5, 8, 26.0 atha yat prayājānuyājebhyo barhiṣmantā utsṛjati //
KauṣB, 5, 8, 33.0 atha yaj jīvanavantāvājyabhāgau bhavataḥ //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 9, 1.0 atha yad agniṃ kavyavāhanam antato yajati //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 5.0 atha yad iḍām upahūyāvaghrāya na prāśnanti //
KauṣB, 5, 9, 8.0 atha yad adhvaryuḥ pitṛbhyo dadāti //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 11.0 atha yad ṛcaṃ japanti svastyayanam eva tat kurvate //
KauṣB, 5, 9, 12.0 atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
KauṣB, 5, 9, 20.0 atha yat sūktavāke yajamānasya nāma na gṛhṇāti //
KauṣB, 5, 9, 22.0 atha yat patnīsaṃyājair na caranti //
KauṣB, 5, 9, 24.0 atha yad udañcaḥ paretya tryambakaiścaranti //
KauṣB, 5, 9, 28.0 atha yad antata iṣṭveṣṭyā yajate //
KauṣB, 5, 9, 31.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 10, 1.0 trayodaśaṃ vā etanmāsam āpnoti yat śunāsīryeṇa yajate //
KauṣB, 5, 10, 4.0 atha yat śunāsīrau yajati //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 11.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 10, 15.0 atha yat śunāsīrau yajati //
KauṣB, 5, 10, 17.0 atha yad vāyuṃ yajati //
KauṣB, 5, 10, 20.0 atha yat saurya ekakapālaḥ //
KauṣB, 5, 10, 23.0 atha yat śvetā dakṣiṇā //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 5, 10, 30.0 atha yat svair agnibhir yajamānaṃ saṃskurvanti //
KauṣB, 6, 2, 2.0 yad bhava āpas tena //
KauṣB, 6, 2, 14.0 yaccharvo 'gnis tena //
KauṣB, 6, 2, 26.0 yat paśupatir vāyus tena //
KauṣB, 6, 2, 38.0 yad ugro devauṣadhayo vanaspatayas tena //
KauṣB, 6, 3, 6.0 yan mahān deva ādityas tena //
KauṣB, 6, 3, 18.0 yad rudraścandramās tena //
KauṣB, 6, 3, 30.0 yad īśāno 'nnaṃ tena //
KauṣB, 6, 3, 42.0 yad aśanir indras tena //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
KauṣB, 6, 9, 22.0 atha yat sāvitreṇa japena prasauti //
KauṣB, 7, 2, 2.0 tad yat prayājānuyājaiścaranti //
KauṣB, 7, 2, 4.0 yaddhaviṣā taccharīram //
KauṣB, 7, 3, 10.0 asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ //
KauṣB, 7, 3, 13.0 havireṣa bhavati yad dīkṣate //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 3, 21.0 yad u so 'nyasya nāma na gṛhṇāti //
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 6, 36.0 tad yad aparāhṇe dīkṣate //
KauṣB, 7, 9, 5.0 tad yat purastāt pathyāṃ svastiṃ yajati //
KauṣB, 7, 9, 10.0 tad yat parastāt pathyāṃ svastiṃ yajati //
KauṣB, 7, 9, 17.0 tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 10, 5.0 tad yad viparyasyati //
KauṣB, 7, 12, 5.0 tad yat somaṃ rājānaṃ krīṇāti //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 6, 14.0 vi yat pavitraṃ dhiṣaṇā atanvata ity ekā //
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
KauṣB, 8, 8, 37.0 tad yad etena madhyaṃdine pracaranti //
KauṣB, 8, 11, 16.0 yadveva viparyasyati grīvāṇāṃ sthemne //
KauṣB, 9, 1, 2.0 tad yad upavasathe 'gniṃ praṇayanti //
KauṣB, 9, 3, 3.0 tad yaddhavirdhāne pravartayanti //
KauṣB, 9, 3, 13.0 yaddhavirdhāne pravartayanti tad uttarayā //
KauṣB, 9, 3, 19.0 yaddhavirdhāne pariśrayante tad uttarayā //
KauṣB, 9, 3, 34.0 yadveva triḥ prathamāṃ trir uttamām //
KauṣB, 9, 4, 2.0 tad yad upavasathe 'gnīṣomau praṇayanti //
KauṣB, 9, 4, 6.0 tad yad āsīno hotaitām ṛcam anvāha //
KauṣB, 10, 1, 2.0 tad yad upavasathe yūpam ucchrayanti //
KauṣB, 10, 2, 13.0 yan mano manasaḥ //
KauṣB, 10, 5, 2.0 tad yad upavasathe 'gnīṣomīyaṃ paśum ālabhate //
KauṣB, 10, 5, 11.0 tad yad divā vapayā caranti //
KauṣB, 10, 6, 14.0 atha yat sarvam uttamam āha //
KauṣB, 10, 6, 20.0 tad yad āprīṇāti //
KauṣB, 10, 7, 30.0 atha yat trir upariṣṭād āha //
KauṣB, 10, 8, 15.0 atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti //
KauṣB, 10, 8, 18.0 atha yat triṣṭubho yājyāḥ //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 11, 1, 2.0 yad evainaṃ prātar anvāha //
KauṣB, 11, 1, 4.0 atha yat prapado japati yad āhutīr juhoti //
KauṣB, 11, 1, 4.0 atha yat prapado japati yad āhutīr juhoti //
KauṣB, 11, 1, 18.0 tad yad ardharcaśo 'nvāha //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 2, 4.0 prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 7, 9.0 tad yad vapayā caranti tena prātaḥsavanaṃ tīvrīkṛtam //
KauṣB, 12, 7, 10.0 yacchrapayanti yat paśupuroḍāśena caranti tena mādhyaṃdinaṃ savanaṃ tīvrīkṛtam //
KauṣB, 12, 7, 10.0 yacchrapayanti yat paśupuroḍāśena caranti tena mādhyaṃdinaṃ savanaṃ tīvrīkṛtam //
KauṣB, 12, 7, 11.0 atha yad enena tṛtīyasavane pracaranti tena tṛtīyasavanaṃ tīvrīkṛtam //
KauṣB, 12, 7, 17.0 tā ubhayyaḥ prītā bhavanti yad eṣa ālabhyate //
Kaṭhopaniṣad
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 14.0 apo yātvāvagāḍheṣu vācayati yad vāta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 40, 12.1 yat kṣureṇa vartayatā supeśasā vaptar vapasi keśān /
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Kāṭhakasaṃhitā
KS, 6, 2, 38.0 yat prāpayeddhatena yajeta //
KS, 6, 3, 9.0 yat payasāgnihotraṃ juhoti //
KS, 6, 3, 14.0 yad yavāgvāgnihotraṃ juhoti //
KS, 6, 3, 23.0 yat kṣīreṇa pratiṣiñced apratiṣiktaṃ syāt //
KS, 6, 3, 24.0 yad udakena śamayet //
KS, 6, 3, 49.0 yad apratiṣiktena juhoti //
KS, 6, 4, 2.0 yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta //
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 6, 4, 31.0 yat samayāgniṃ harati //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 34.0 yat samayāgniṃ harati //
KS, 6, 5, 2.0 yat samidham ādadhāti //
KS, 6, 5, 26.0 yan nopasādayet parācīḥ prajā iyuḥ //
KS, 6, 5, 27.0 yad upasādayati //
KS, 6, 8, 47.0 yat tṛṇam aktvānu praharati //
KS, 6, 8, 53.0 yat paścādhiśritya puro juhoti //
KS, 6, 8, 54.0 yat sruveṇa gārhapatye juhoti //
KS, 7, 4, 43.0 yac chandobhir upatiṣṭhate //
KS, 7, 5, 15.0 yad agnim upatiṣṭhate //
KS, 7, 5, 20.0 yad agnim upatiṣṭhate //
KS, 7, 5, 25.0 yad agnim upatiṣṭhate //
KS, 7, 5, 28.0 yad agnim upatiṣṭhate //
KS, 7, 6, 6.0 yac chandobhir agnim upatiṣṭhate //
KS, 7, 7, 45.0 yad gāṃ parāhanti //
KS, 7, 8, 8.0 yad etad yajur vadati //
KS, 7, 9, 13.0 yad eṣā brāhmaṇaspatyā //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 7, 9, 30.0 yad vicchandobhir upatiṣṭhate //
KS, 7, 9, 31.0 yad eṣā gāyatry uttamā //
KS, 7, 9, 35.0 yat putraṃ hvayati //
KS, 7, 9, 38.0 yat putraṃ hvayati //
KS, 7, 10, 3.0 tāṃ yad apṛcchan yami karhi te bhrātāmṛteti //
KS, 7, 10, 42.0 yad agnim upatiṣṭhate //
KS, 7, 11, 26.0 yad etair upatiṣṭhate //
KS, 7, 15, 11.0 yad ghṛtena samidho 'nakti //
KS, 7, 15, 15.0 yan nirmārgasyādadhāti //
KS, 7, 15, 20.0 yat purā saṃvatsarād agnau samidha ādadhāti //
KS, 7, 15, 24.0 yat samidha ādadhāti //
KS, 7, 15, 28.0 yat samidha ādhīyante //
KS, 7, 15, 31.0 yat saṃvatsare paryete 'gnim ādhatte //
KS, 7, 15, 41.0 yad ucchiṣṭena samidho 'nakti //
KS, 8, 1, 3.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 8.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 11.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
KS, 8, 2, 2.0 yad ūṣā bhavanti //
KS, 8, 2, 8.0 yad ūṣā bhavanti //
KS, 8, 2, 18.0 yac charkarā bhavanti //
KS, 8, 2, 23.0 yad valmīkavapā bhavati //
KS, 8, 2, 29.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 33.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 35.0 yat tad ādatta tad aditiḥ //
KS, 8, 2, 36.0 yad aprathata tat pṛthivī //
KS, 8, 2, 37.0 yad abhavat tad bhūmiḥ //
KS, 8, 2, 38.0 yad varāhavihataṃ bhavati //
KS, 8, 2, 41.0 yad apa upasṛjati //
KS, 8, 2, 52.0 yad audumbarāṇi bhavanti //
KS, 8, 2, 57.0 yac chamīmayāni bhavanti //
KS, 8, 2, 62.0 yad āśvatthāni bhavanti //
KS, 8, 2, 69.0 yad vṛkṣasyāśanihatasya bhavati //
KS, 8, 3, 31.0 yad udite sūrya ādadhītāgneyād varṇād iyāt //
KS, 8, 3, 32.0 yad anudita aindrāt //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 4, 87.0 yat pratyaṅṅ ādhīyate //
KS, 8, 4, 92.0 yat pratyaṅṅ ādhīyate //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 5.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 9.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 14.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 18.0 yad aśvam abhyāvartayanti //
KS, 8, 5, 23.0 yad aśvam ākramayati //
KS, 8, 5, 34.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 39.0 yad aśvaṃ dadāti //
KS, 8, 5, 42.0 yad aśvaṃ dadāti //
KS, 8, 5, 61.0 yaddhiraṇyam upāsyati //
KS, 8, 6, 3.0 yad etair upatiṣṭhate //
KS, 8, 8, 41.0 yac chucaye //
KS, 8, 8, 49.0 yad agnaye pavamānāya //
KS, 8, 8, 53.0 yad agnaye pāvakāya //
KS, 8, 8, 57.0 yad agnaye śucaye //
KS, 8, 8, 61.0 yad etāni havīṃṣi nirupyante //
KS, 8, 8, 67.0 yan nānābarhīṃṣi syuḥ //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 10.0 yad agnaye pavamānāya //
KS, 8, 9, 14.0 yaddhastā avanijya snātvā śrad iva dhatte //
KS, 8, 9, 16.0 yad agnaye pāvakāya //
KS, 8, 9, 20.0 yad agnaye śucaye //
KS, 8, 9, 26.0 yad etāni havīṃṣi nirupyante //
KS, 8, 10, 24.0 yad ārohasyāraṇī bhavataḥ //
KS, 8, 10, 55.0 yad agnīṣomīyam anunirvapati //
KS, 8, 10, 58.0 yad anyad anunirvaped devatayā yajñam antardadhyāt //
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 8, 11, 20.0 yad ātmanālabheta pramāyukas syāt //
KS, 8, 12, 37.0 yad udyacchate //
KS, 8, 12, 39.0 yat prāṅ uddravati //
KS, 8, 12, 41.0 yad ādadhāti //
KS, 8, 15, 21.0 yad darbhā upolapā bhavanti //
KS, 9, 1, 16.0 yat ṣaḍ vibhaktayaḥ //
KS, 9, 1, 21.0 yad dvyakṣarās satīś caturakṣarāḥ kriyante //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 1, 28.0 yat prayājān antariyād yajñamukham antariyāt //
KS, 9, 1, 30.0 yat prayājān antariyād annam antariyāt //
KS, 9, 1, 42.0 yat prayājāḥ //
KS, 9, 2, 5.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
KS, 9, 2, 8.0 yad āgneyam //
KS, 9, 2, 10.0 yat pāvamānam //
KS, 9, 2, 16.0 yan mithunā //
KS, 9, 2, 18.0 yad retasvatī //
KS, 9, 2, 33.0 yad etāś śatākṣarā akṣarapaṅktayo bhavanti //
KS, 9, 2, 39.0 yaddhiraṇyaṃ śatamānaṃ dadāti //
KS, 9, 3, 3.0 yat pañcakapālaḥ //
KS, 9, 3, 17.0 yat pañcakapālaḥ //
KS, 9, 3, 21.0 yat pañcakapālaḥ //
KS, 9, 3, 24.0 yat pañcakapālaḥ //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 15, 3.0 yad eka eva caturhoteti //
KS, 9, 15, 31.0 brahmaṇa etad udaraṇaṃ yad asā āditya udeti //
KS, 9, 15, 39.0 yat samabharaṃs tat saṃbhārāṇāṃ saṃbhāratvam //
KS, 9, 17, 9.0 yad aindrāgnaḥ //
KS, 9, 17, 32.0 yad aindrāgnaḥ //
KS, 9, 17, 38.0 yat pauṣṇaḥ //
KS, 9, 17, 43.0 yad aindrāgnaḥ //
KS, 9, 17, 46.0 yat pauṣṇaḥ //
KS, 9, 17, 49.0 yat kṣetrapatyaḥ //
KS, 10, 2, 38.0 yad aṣṭākapālaḥ //
KS, 10, 2, 40.0 yac chyāmākaḥ //
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
KS, 10, 4, 15.0 yaddhiraṇyaṃ madhye karoti //
KS, 10, 4, 20.0 yad vāruṇaḥ //
KS, 10, 4, 34.0 yad vāruṇaḥ //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 48.0 yad etad anūcyate //
KS, 10, 7, 9.0 yad agnaye yaviṣṭhāya nirvapati //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 57.0 yad agnaye pravate //
KS, 10, 7, 59.0 yad vibādhavate //
KS, 10, 7, 61.0 yat pratīkavate //
KS, 10, 8, 24.0 yad indrāya gharmavate //
KS, 10, 8, 29.0 yad indrāyendriyavate //
KS, 10, 8, 31.0 yad indrāyārkavate //
KS, 10, 10, 29.0 yat sā vindeta tato dakṣiṇā //
KS, 10, 10, 37.0 yat sā vindeta tato dakṣiṇā //
KS, 10, 10, 81.0 yad indrāya vimṛdhāya //
KS, 10, 10, 84.0 yad indrāyāṃhomuce //
KS, 10, 10, 87.0 yad indrāyendriyavate //
KS, 10, 10, 91.0 yad indrāya vimṛdhāya //
KS, 10, 10, 94.0 yad indrāyāṃhomuce //
KS, 10, 10, 97.0 yad indrāyendriyavate //
KS, 10, 10, 103.0 yat trayastriṃśat kapālāni bhavanti //
KS, 10, 11, 46.0 yat priyavatī //
KS, 10, 11, 48.0 yac chrīvatī //
KS, 10, 11, 91.0 yad etad anūcyate //
KS, 11, 1, 2.0 tasyaikaviṃśatinirbādho harito rukmo 'pidhānas syāt tasyāpagrāham avadyed yat kṣatriyaṃ viṇ nirbādhe kurvīta //
KS, 11, 1, 7.0 yad ekaviṃśatinirbādhaḥ //
KS, 11, 1, 29.0 sa yat parāvamīt te śyāmākāḥ //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 2, 8.0 yad āgneyaḥ //
KS, 11, 2, 25.0 yad aindraḥ //
KS, 11, 2, 29.0 yat saṃsṛṣṭam //
KS, 11, 2, 34.0 yad aindre dve saha kuryāj jāmi syāt //
KS, 11, 2, 71.0 yad dadhi //
KS, 11, 2, 98.0 yad vatsaṃ bibharti tena vatsā //
KS, 11, 2, 99.0 yad vatsatarī tena vayaḥ //
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 11, 3, 43.0 yad rājānaṃ yakṣmo 'gṛhṇāt tad rājayakṣmasya janma //
KS, 11, 4, 13.0 yaddhaviṣ karoti //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 5, 67.0 yad ardhamardham //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 11, 6, 57.0 yad āśvatthā bhavanti //
KS, 11, 6, 80.0 yac chuklānām ādityebhyo nirvapati //
KS, 11, 6, 82.0 yat kṛṣṇānāṃ vāruṇam //
KS, 11, 8, 22.0 yad vāruṇaḥ //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 10, 30.0 yat karīrāṇi bhavanti //
KS, 11, 10, 69.0 yat saptamam //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 12, 4, 27.0 yajuṣāṃ vā etad rūpaṃ yat tārpyāṇi viṣīvyanti //
KS, 12, 4, 33.0 yad vāsāṃsi dadāti //
KS, 12, 4, 36.0 yaddhiraṇyāni dadāti //
KS, 12, 4, 39.0 yad dhenūr dadāti //
KS, 12, 4, 44.0 yajño yad asṛjyata tasyolbam anvaveṣṭata //
KS, 12, 4, 47.0 yat tārpyaṃ yajamānaḥ paridhatte //
KS, 12, 5, 53.0 yad anuṣṭub anuvākyā bhavati paṅktir yājyā //
KS, 12, 5, 67.0 yat sarvapṛṣṭhayā yajate //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
KS, 12, 7, 41.0 yat phālakṛṣṭaṃ tasyetareṇa //
KS, 12, 7, 51.0 yad aniṣṭvāgrāyaṇena navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
KS, 12, 8, 16.0 yad dve avare dve pare tan mithunam //
KS, 12, 8, 17.0 yad dhātā vaṣaṭkāras tan mithunam //
KS, 12, 8, 24.0 yat pūrṇo 'nyāṃ vasaty ūno 'nyāṃ tan mithunam //
KS, 12, 8, 25.0 yat paśyanty anyāṃ nānyāṃ tan mithunam //
KS, 12, 8, 26.0 yac candramā amāvasyāyā adhi prajāyate tan mithunam //
KS, 12, 8, 35.0 na vai tena parādhatte yat pūrvā pravīyata iti //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 10, 53.0 yad āśvinaḥ //
KS, 12, 10, 55.0 yat sārasvataḥ //
KS, 12, 10, 58.0 yad aindraḥ //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 21.0 yad dakṣiṇe 'gnau juhoti //
KS, 12, 11, 24.0 yad vikṣārayati //
KS, 12, 11, 27.0 yat pitṛmatībhir abhimantrayante //
KS, 12, 11, 29.0 yat tisṛbhistisṛbhiḥ //
KS, 12, 11, 31.0 yac catvāraḥ //
KS, 12, 12, 3.0 yad aindrī vapānām uttamā bhavati //
KS, 12, 12, 5.0 yat pracaranta aindreṇa punaḥ prathamena pracaranti //
KS, 12, 12, 8.0 yad āśvinaḥ //
KS, 12, 12, 10.0 yat sārasvatī //
KS, 12, 12, 21.0 yad upariṣṭātpuroḍāśā bhavanti //
KS, 12, 12, 29.0 yad anyadevatyāḥ paśavo bhavanti //
KS, 12, 13, 27.0 yat sārasvatī //
KS, 12, 13, 40.0 yad audumbaraḥ //
KS, 12, 13, 63.0 yan niyutvate //
KS, 13, 1, 2.0 yad āgneyī //
KS, 13, 1, 4.0 yat saurī //
KS, 13, 1, 6.0 yad bārhaspatyā //
KS, 13, 1, 11.0 yac chvetā //
KS, 13, 1, 19.0 yad vāyavyā //
KS, 13, 1, 23.0 yat sārasvatī //
KS, 13, 1, 27.0 yad ādityā //
KS, 13, 1, 31.0 yad garbhiṇīḥ //
KS, 13, 1, 36.0 yad garbhiṇīḥ //
KS, 13, 1, 61.0 yad dvādaśa dadāti //
KS, 13, 1, 63.0 yat tārpyaṃ hiraṇyam adhīvāsam //
KS, 13, 2, 16.0 yad vāruṇaḥ //
KS, 13, 2, 26.0 yat kṛṣṇaḥ //
KS, 13, 2, 28.0 yad ekaśitipāt //
KS, 13, 2, 33.0 yad vāruṇaḥ //
KS, 13, 2, 45.0 yat kṛṣṇaḥ //
KS, 13, 3, 54.0 yat prathamakusindhaḥ //
KS, 13, 3, 62.0 yat prathamakusindhaḥ //
KS, 13, 4, 5.0 yal lalāmaḥ //
KS, 13, 4, 26.0 yat tūparaḥ //
KS, 13, 4, 42.0 yad āgneyaḥ //
KS, 13, 5, 10.0 yad dyāvāpṛthivyā //
KS, 13, 5, 14.0 yat paryāriṇī //
KS, 13, 5, 29.0 yad anusṛṣṭaḥ //
KS, 13, 5, 31.0 yad etau //
KS, 13, 5, 54.0 yal lalāmaḥ //
KS, 13, 5, 56.0 yat kṛṣṇaḥ //
KS, 13, 5, 83.0 yad viśālaḥ //
KS, 13, 5, 89.0 yad viśālaḥ //
KS, 13, 6, 7.0 yad vahinī //
KS, 13, 6, 9.0 yat strī satī dāntā //
KS, 13, 6, 19.0 yad vāruṇaḥ //
KS, 13, 6, 23.0 yac chyāmaḥ //
KS, 13, 6, 25.0 yac chitikaṇṭhaḥ //
KS, 13, 6, 36.0 yad dhūmraḥ //
KS, 13, 6, 38.0 yal lalāmaḥ //
KS, 13, 6, 43.0 yat sārasvatī //
KS, 13, 6, 47.0 yad dhenuṣṭarī //
KS, 13, 6, 52.0 yat sārasvatī //
KS, 13, 6, 56.0 yad dhenuṣṭarī //
KS, 13, 7, 2.0 yal lalāmāḥ //
KS, 13, 7, 4.0 yac chitikakudaḥ //
KS, 13, 7, 6.0 yac chitibhasadaḥ //
KS, 13, 7, 52.0 yac chitipṛṣṭhaḥ //
KS, 13, 7, 62.0 yat kṛṣṇaḥ //
KS, 13, 7, 64.0 yal lalāmaḥ //
KS, 13, 7, 73.0 yat kṛṣṇaḥ //
KS, 13, 7, 75.0 yal lalāmaḥ //
KS, 13, 8, 4.0 yad vaśam asravat tad vaśāyā vaśātvam //
KS, 13, 10, 18.0 yad avadyed avadānāny atirecayet //
KS, 13, 10, 19.0 yan nāvadyet paśor ālabdhasya nāvadyed ārtim ārchet //
KS, 13, 10, 27.0 yad rasam avadāneṣu vyānayati //
KS, 13, 10, 57.0 yad etāni karoti //
KS, 13, 12, 7.0 yad āgneyaḥ puroḍāśo bhavati //
KS, 13, 12, 9.0 yad vāyur vyavāt tasmād vāyavyā //
KS, 13, 12, 10.0 yad dyāvāpṛthivī garbham adadhātāṃ tasmād dyāvāpṛthivyā //
KS, 13, 12, 23.0 yad dyāvāpṛthivyā //
KS, 13, 12, 30.0 yat sārasvatī //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 13, 12, 92.0 yad apsu pravapati //
KS, 13, 12, 94.0 yad agnau juhoti //
KS, 13, 12, 96.0 yan megha ālabhate //
KS, 14, 5, 14.0 yad bṛhaspatir udajayat //
KS, 14, 5, 16.0 yad indram ayājayat //
KS, 14, 6, 5.0 yad vyatiṣaṅgaṃ grahān gṛhṇāti //
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
KS, 14, 6, 21.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 6, 25.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 7, 23.0 yad anudiṣṭai rathair dhāvanti //
KS, 14, 8, 32.0 yad ūṣapuṭair arpayanti //
KS, 14, 8, 36.0 yad bastājinam abhyavarohati //
KS, 14, 8, 39.0 yad rukmam abhyavarohati //
KS, 14, 9, 5.0 yad āgneyaḥ //
KS, 14, 9, 8.0 yad aindrāgnaḥ //
KS, 14, 9, 11.0 yad aindraḥ //
KS, 14, 10, 8.0 yad aniruktāḥ prātassavāḥ //
KS, 19, 1, 27.0 yat kalmāṣī vaiṇavī suṣirā bhavati sā hy āgneyītamā samṛddhyai //
KS, 19, 2, 4.0 yad aśvena yanty agner evānukśātyai //
KS, 19, 2, 6.0 yad aśvena yanti bhrātṛvyasyābhibhūtyai //
KS, 19, 2, 8.0 yad aśvena yanti rakṣasām atīrtyai //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
KS, 19, 5, 10.0 yat pratyakṣaṃ vaṣaṭkuryād yātayāmā vaṣaṭkāras syāt //
KS, 19, 5, 11.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 19, 5, 72.0 yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 35.0 yad ācchṛṇatti devatraiva karoti //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 8, 6.0 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
KS, 19, 8, 7.0 yan na saṃsthāpayed yajñaṃ vicchindyāt //
KS, 19, 8, 8.0 yat paśūn ālabhate tenaiva paśūn avarunddhe //
KS, 19, 8, 9.0 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
KS, 19, 8, 16.0 yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti //
KS, 19, 8, 23.0 yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate //
KS, 19, 8, 24.0 yacchmaśruṇaḥ puruṣaṃ tena //
KS, 19, 8, 25.0 yad aṣṭāśapho 'ṣṭāśaphān paśūṃs tena //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 8, 36.0 yad vāyavyāṃ kuryāt prajāpater iyāt //
KS, 19, 8, 37.0 yat prājāpatyāṃ vāyor iyāt //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 19, 8, 41.0 yad dvādaśakapālo dvādaśamāsas saṃvatsaras saṃvatsaro 'gnir vaiśvānaraḥ //
KS, 19, 9, 20.0 yad agnaye vaiśvānarāya yonimantam evainaṃ cinute //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 9, 25.0 yad dvādaśakapālo dvādaśamāsas saṃvatsaraḥ //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 19, 10, 68.0 yad etena samidha ādadhāti bhrātṛvyasyābhibhūtyai //
KS, 19, 11, 75.0 yad adhas sādayet prapādukā garbhās syuḥ //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
KS, 20, 1, 12.0 yat sikatā upavapati tā evāvarunddhe //
KS, 20, 1, 14.0 yat sikatā upavapati tām evāvarunddhe //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 1, 55.0 yad iṣṭakāṃ purīṣeṇābhyūhati tasmād asthi māṃsena cchannam //
KS, 20, 1, 67.0 yat saṃnyupya viharati tasmād brahmaṇā kṣatraṃ sameti //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 3, 21.0 yat kṛṣṭaṃ cākṛṣṭaṃ ca bhavaty asyā anatidāhāya //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 20, 3, 26.0 yad dakṣiṇā pitṛbhyo nidhūvet //
KS, 20, 3, 27.0 yat pratīco rakṣāṃsi hanyuḥ //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 10.0 yad aśvam ākramayati prajāpatinaivainaṃ cinute //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
KS, 20, 5, 34.0 yad upadadhyāt pramāyukas syāt //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
KS, 20, 5, 56.0 yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 6, 4.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 11.0 yan madhunābhyanakty apām evauṣadhīnāṃ rasam avarunddhe //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
KS, 20, 7, 33.0 yad ukhauja eva vīryam avarunddhe //
KS, 20, 7, 41.0 yad ūnām upadadhyāt kṣodhuko yajamānas syāt //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 20, 8, 29.0 yan madhye puruṣaśīrṣam upadadhāti sayatvāya //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 7.0 yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai //
KS, 20, 9, 14.0 yad apasyā upadhīyante 'syā anatidāhāya //
KS, 20, 9, 28.0 yad upadadhyād abhīpataḥ prajā varuṇo gṛhṇīyāt //
KS, 20, 10, 29.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 11, 8.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 11, 13.0 yad etā upadhīyante diśāṃ vidhṛtyai //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 20, 12, 20.0 yat saptadaśavatīm ubhayata upadadhāty annam evobhayato dadhāti //
KS, 20, 13, 26.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
KS, 21, 2, 36.0 yad eta upadhīyante yajñasya pratiṣṭhityai //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 41.0 yad eta upadhīyante prajananāya //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
KS, 21, 2, 48.0 yad etā upadhīyante svargasya lokasyābhijityai //
KS, 21, 2, 55.0 yan nākasatsu pañcacūḍā upadadhāti nāka eva yajamānaṃ pratiṣṭhāpayati //
KS, 21, 3, 6.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 21, 3, 9.0 yad vikarṇī devānām evainaṃ vikrāntim anu vikramayati //
KS, 21, 3, 14.0 saṃ vā enam etad inddhe yac cinoti //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
KS, 21, 4, 14.0 yad gārhapatya upadadhyād bhrātṛvye vāmaṃ paśūn dadhyāt //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 4, 24.0 yad dve dvipād yajamānaḥ pratiṣṭhityai //
KS, 21, 4, 71.0 yad āhur gāyatrī pakṣiṇī bhūtvā svargaṃ lokam apatad iti svargasya lokasya samaṣṭyai //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
KS, 21, 6, 49.0 yad arkaparṇena juhoti sayonitvāya //
KS, 21, 7, 17.0 yan nāma gṛhṇāti mūlam evāsya cchinatti //
KS, 21, 7, 36.0 yat pāvakavatīr bhavanty annādyāya //
KS, 21, 7, 61.0 yaj juhoti cāva cokṣati tān eva prīṇāti tān avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.2 yad vo 'śuddha ālebhe taṃ śundhadhvam /
MS, 1, 2, 2, 9.2 yad vo devāsa āguri yajñiyāso havāmahe //
MS, 1, 2, 5, 1.2 yad etaśebhir īyase bhrājamāno vipaścitā //
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 32, 1.1 ojas tad asya titviṣa ubhe yat samavartayat /
MS, 1, 4, 6, 4.0 yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 6, 17.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 31.0 yat saṃprati paścād anvāsīta prajām asyā nirdahet //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 39.0 tasminn agnau yat paceyuḥ kravyādaṃ kuryuḥ //
MS, 1, 4, 10, 17.0 yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai //
MS, 1, 4, 10, 29.0 yad grāmyasya nāśnāti tena grāmyān avarunddhe //
MS, 1, 4, 10, 30.0 atha yad āraṇyasyāśnāti tenāraṇyān //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 4, 13, 37.0 yat prakṣiṇīyād yajamānaṃ prakṣiṇīyāt //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 12, 9.0 tāṃ yad apṛcchant sābravīt //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 1, 5, 13, 23.0 yaddhīnam anvāhareyū rudraṃ bhūtam anvāhareyuḥ //
MS, 1, 6, 2, 2.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 65.0 yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 4, 18.0 yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt //
MS, 1, 6, 4, 31.0 yad ajam agnyādheye dadāti teja evāvarunddhe //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 4, 74.0 yan nirasyed anudhyāyī kṣodhukaḥ syāt //
MS, 1, 6, 5, 4.0 yad etam abhāgadheyam utsādayeta tasmā āvṛśceta //
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 29.0 yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 45.0 yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 6, 8, 3.0 yat pāvakāya punāty enam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 39.0 yad āgneyas tejo vā agnis teja evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 19.2 yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 34.0 andho 'dhvaryuḥ syād yad anāyatane juhuyāt //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 7, 1, 1.1 yat tvā kruddhaḥ parovapa manyunā sumanastara /
MS, 1, 7, 1, 2.1 yat te manyuparoptasya pṛthivīm anudadhvase /
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 7, 3, 25.0 yat prayājān antariyād annam antariyāt //
MS, 1, 7, 3, 27.0 yat prayājān antariyād yajñamukham antariyāt //
MS, 1, 7, 4, 11.0 yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyāt //
MS, 1, 7, 4, 13.0 yad āgneyī tenāgneyī //
MS, 1, 7, 4, 14.0 yat pāvamānī tena saumī //
MS, 1, 7, 4, 18.0 yan mithunā tena prajananavatī //
MS, 1, 7, 4, 19.0 yad retasvatī tena saumī //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 7, 5, 29.0 tad yad etaiḥ punar ādhatte 'tha ṛdhnoti //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 1, 21.0 yat prātar ahne tena //
MS, 1, 8, 1, 25.0 yat agnihotram ity āha tena hotrā ābhajati //
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau vā etan nyañcanam icchate //
MS, 1, 8, 2, 29.0 yajjātaḥ paśūn avindata taj jātavedaso jātavedastvam //
MS, 1, 8, 2, 34.0 yad abhiprokṣeddhatena yajñena yajeta //
MS, 1, 8, 2, 59.0 yad viṣyandetonmāduko 'sya prajāyām ājāyeta //
MS, 1, 8, 3, 34.0 yad adbhiḥ pratiṣiñceddharo vinayet //
MS, 1, 8, 4, 15.0 yat prācīnam udvāsayed yajamānaḥ pramīyeta //
MS, 1, 8, 4, 16.0 yat pratīcīnaṃ patnī //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 5, 8.0 yad vācā ca juhoti yajuṣā ca tan mithunam //
MS, 1, 8, 5, 9.0 yat tūṣṇīṃ ca juhoti manasā ca tan mithunam //
MS, 1, 8, 5, 32.0 yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya //
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
MS, 1, 8, 5, 53.1 yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tena /
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 5.0 yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate //
MS, 1, 8, 6, 56.0 yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe //
MS, 1, 8, 6, 57.0 yat prātaḥ sahasraṃ tena //
MS, 1, 8, 6, 58.0 yad asyāgnir ādhīyate sahasraṃ tena //
MS, 1, 8, 7, 50.0 yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati //
MS, 1, 8, 7, 54.0 yat saṃsthāpayet tṛṇam aktvānupraharet //
MS, 1, 8, 8, 5.0 yad aśnīyād ārtim ārchet //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 9, 4, 11.0 yad aśvineti tena pañcahotā //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 1, 10, 6, 19.0 yan mārutaḥ saptakapālo bhavati //
MS, 1, 10, 7, 3.0 yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai //
MS, 1, 10, 7, 4.0 yad ekakapālas tena prājāpatyaḥ //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 17.0 yad abhipūrayed adharam enaṃ paśubhyaḥ kuryāt //
MS, 1, 10, 7, 25.0 yat prāṅ padyeta yajamānaḥ pramīyeta //
MS, 1, 10, 7, 26.0 yad dakṣiṇā prajām asya nirdahet //
MS, 1, 10, 7, 27.0 yat pratyaṅ patnī pramīyeta //
MS, 1, 10, 7, 28.0 yad udaṅ paśūn asya nirdahet //
MS, 1, 10, 7, 29.0 yad uttānaḥ patet parjanyo 'varṣukaḥ syāt //
MS, 1, 10, 8, 41.0 yad vaiśvadevena yajate prajananāya vā etad yajate //
MS, 1, 10, 9, 1.0 yad barhiḥ prayājeṣu yajati oṣadhīs tad yajati //
MS, 1, 10, 9, 2.0 yad barhir anuyājeṣu phalaṃ tat //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 4.0 yad dura upasthaṃ tat //
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 10, 9, 8.0 yad daivyā hotāreme eva //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 31.0 yat saṃsthāpayet tān eva saṃsthāpayet //
MS, 1, 10, 9, 35.0 yad avyavānaṃ yajati tena yajñaḥ kriyate //
MS, 1, 10, 10, 14.0 yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
MS, 1, 10, 11, 4.2 yan mithuyā pratibrūyāt priyatamena yājayet //
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 11, 7.0 yad bhṛjjyeyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 11, 9.0 yat pātrāṇi pātrebhya evainā varuṇān muñcati //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 10, 12, 25.0 yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 1, 10, 13, 30.0 yat saṃbhindyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 13, 43.0 yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 16, 9.0 yat strī nāśnīyād asākamedhāḥ syuḥ //
MS, 1, 10, 16, 10.0 atha yat stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 10, 17, 7.0 yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartate //
MS, 1, 10, 17, 10.0 yat ṣaṭṣaṭ sampādayati ṣaḍ vā ṛtavaḥ tān vā etat sampādayati //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 33.0 yad eṣa puroḍāśas tena yajñaḥ //
MS, 1, 10, 17, 39.0 yad eṣa manthas tena pitṛyajñaḥ //
MS, 1, 10, 17, 55.0 yad ṛtemūlaṃ tena devānām //
MS, 1, 10, 17, 65.0 yat tatra juhuyād āhutīḥ saṃsṛjet //
MS, 1, 10, 18, 12.0 yad ekām anvāha tena pitṝṇām //
MS, 1, 10, 18, 13.0 yat tris tena devānām //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 53.0 yad amuṣyāṃ nidadhyān mṛtyunaināḥ pariveśayet //
MS, 1, 10, 18, 55.0 atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //
MS, 1, 10, 19, 7.0 yad evātra nigacchanti tasyaiṣā niravattiḥ //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 1, 10, 20, 37.0 yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 1, 11, 5, 12.0 yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta //
MS, 1, 11, 5, 13.0 yad indram ayājayaṃs tasmād rājanyaḥ //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 9, 4.0 yad āgneyo 'gniṣṭomaṃ tenāvarunddhe //
MS, 1, 11, 9, 5.0 yad aindrāgna ukthyaṃ tena //
MS, 1, 11, 9, 6.0 yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 27.0 yad aniruktaḥ prātaḥsavas tena sayoniḥ //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 3, 53.0 atha yad dyāvāpṛthivīyaḥ //
MS, 2, 1, 4, 36.0 yat puroḍāśas tenāgneyaḥ //
MS, 2, 1, 4, 37.0 yañ śyāmākas tena saumyaḥ //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 1, 6, 29.0 yat tasya nāśnīyāt pramīyeta //
MS, 2, 1, 8, 31.0 yad dvādaśaṃ saṃvatsarāt tena //
MS, 2, 1, 8, 32.0 yad gāyatry anuvākyā saṃvatsarāt tena //
MS, 2, 1, 8, 33.0 yaj jagatī yājyā paśubhyas tena //
MS, 2, 1, 8, 34.0 yan mārutīṣṭiḥ paśubhyas tena //
MS, 2, 2, 1, 25.0 atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 7, 9.0 atha yad bhaumaḥ //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 13, 21.0 yad ete taṇḍulā vibhājyante //
MS, 2, 2, 13, 30.0 yad āgneya imāṃ tenākramate //
MS, 2, 2, 13, 31.0 yad vaiṣṇavo 'ntarikṣaṃ tena //
MS, 2, 2, 13, 32.0 yat prājāpatyo 'muṃ tena lokam //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 2, 13, 35.0 yat tisro dhenavo dakṣiṇā //
MS, 2, 2, 13, 45.0 yat saumyaḥ //
MS, 2, 2, 13, 48.0 yad aindraḥ //
MS, 2, 2, 13, 52.0 yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 1, 24.0 yad vyūhati //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
MS, 2, 3, 1, 35.0 yad vyūhati //
MS, 2, 3, 1, 37.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 46.0 yad vyūhati //
MS, 2, 3, 1, 48.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 44.0 atha yan madhyato juhoti //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 3, 19.0 atha yat sauryaḥ //
MS, 2, 3, 3, 29.0 yad eṣo 'ponaptrīyaś carur bhavati //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 3, 5, 16.0 yat saumyo rasaṃ tena //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 3, 6, 36.0 atha yac carur antarā bhavati tasmād idam antarā //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 2, 24.0 yad upariṣṭāt puroḍāśo bhavaty apihityā acchidratvāya //
MS, 2, 4, 2, 29.0 yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 4, 22.0 yad uṣṇihākakubhā anvāha paśūnāṃ yatyai //
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 29.0 yat tārpyāṇi viṣīvyanti yajuṣāṃ tad rūpam //
MS, 2, 4, 5, 30.0 yad dhenavo dīyanta ukthāmadānāṃ tat //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 4, 6, 12.0 yad asmiṃs trīṇi vīryāṇy adhattāṃ tasmāt tridhātuḥ //
MS, 2, 4, 7, 4.2 yat pṛthivīṃ vyundanti //
MS, 2, 4, 8, 8.0 yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 5, 1, 4.0 yat saumyaḥ pratyakṣam evāsmai paśum ālabhate //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 1, 53.0 yad dvādaśa dīyante tasyaiṣā pratimā //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 1, 73.0 yad vāyave vāyur evāsmai prāṇaṃ ninayati //
MS, 2, 5, 1, 81.0 prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 2, 28.0 yad āgneyī tejas tayāvarunddhe //
MS, 2, 5, 2, 29.0 yad bārhaspatyā brahmavarcasaṃ tayā //
MS, 2, 5, 2, 30.0 yat saurī rucaṃ tayā //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 2, 50.0 yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //
MS, 2, 5, 4, 48.0 yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 19.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 30.0 yad vajriṇā iti tad asyābhicaraṇīyam //
MS, 2, 5, 10, 7.0 yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhāt //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 10.0 yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti //
MS, 2, 5, 10, 11.0 yacchitikakuda upariṣṭāt //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 5.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 18.0 yad balakṣaḥ samṛddhas tena //
MS, 2, 5, 11, 19.0 yad alūnaḥ samṛddhas tena //
MS, 2, 5, 11, 20.0 yat pīvā samṛddhas tena //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 7, 4, 5.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 13, 5.2 gobhājā it kilāsatha yat sanavātha pūruṣam //
MS, 2, 7, 13, 6.1 yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva /
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 2, 12, 5, 9.1 amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcaḥ /
MS, 2, 13, 1, 8.1 saṃpracyutā varuṇena yañ śībhaṃ samavalgata /
MS, 2, 13, 6, 3.1 icchann aśvasya yañ śiraḥ parvateṣv apaśritam /
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 6, 9, 40.0 yat paryāvarteta yajñāt paryāvarteta //
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 7, 4, 1.2 yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt /
MS, 3, 7, 4, 1.5 yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt /
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
MS, 3, 7, 4, 2.38 yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syāt /
MS, 3, 7, 4, 2.39 atha yad abhyūhaty aparimitasyāvaruddhyai /
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati /
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 9, 6, 9.0 yad vapayā prātaḥsavane caranti //
MS, 3, 9, 6, 12.0 yad aṅgais tṛtīyasavane caranti //
MS, 3, 10, 3, 19.0 yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt //
MS, 3, 10, 3, 40.0 yat tryaṅgāṇām avadyati //
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
MS, 3, 10, 3, 68.0 yaddhiraṇyam avadhāya juhoti //
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
MS, 3, 16, 1, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
MS, 3, 16, 1, 3.2 abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
MS, 3, 16, 3, 4.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
MS, 3, 16, 5, 10.1 yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau /
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
MS, 4, 4, 1, 5.0 atha yan nadīpater apāṃ vā etan mithunam //
MS, 4, 4, 1, 7.0 atha yad aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe //
MS, 4, 4, 1, 8.0 atha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayati //
MS, 4, 4, 1, 12.0 atha yat kūpyānām ubhayīs tenāpo 'varunddhe //
MS, 4, 4, 1, 17.0 atha yaddhrādunīnāṃ viśas tena vīryam avarunddhe //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ //
MS, 4, 4, 1, 25.0 atha yan madhor apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
Mānavagṛhyasūtra
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 2, 17, 1.2 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
Nirukta
N, 1, 1, 7.0 yad vā samāhṛtā bhavanti //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 10.1 yad eṣa ṣaḍaho bhavati ṛtūn eva prajanayanti ṛtuṣu pratitiṣṭhanti //
PB, 4, 1, 12.0 yad etau ṣaḍahau bhavato māsān eva prajanayanti māseṣu pratitiṣṭhanti //
PB, 4, 1, 14.0 yad ete catvāraḥ ṣaḍahā bhavantyardhamāsān eva prajanayantyardhamāseṣu pratitiṣṭhanti //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 1, 17.0 tena māsān saṃvvatsaraṃ prājanayad yad eṣa māso bhavati saṃvvatsaram eva prajanayanti saṃvvatsare pratitiṣṭhanti //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva vā eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 4, 10, 7.0 yat saṃvvatsaram annaṃ saṃbharanti saiṣā pañcaviṃśyupajāyate //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 9, 3.0 tasya sā niryā yad apo 'nabhinandanto 'bhyavayanti //
PB, 5, 9, 9.0 tasya sā niryā yat saṃmeghe viṣuvān sampadyate //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 17.0 yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 10, 3.0 yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 3.0 yat trir avanardaty ati tad gāyatraṃ recayati //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 3, 3.0 yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 10.0 yad anyac chando 'ntarā vyaveyād imāṃl lokān vicchindyāt //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 6, 9.0 yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti //
PB, 7, 6, 13.0 yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti //
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 7, 8, 4.0 yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
PB, 7, 8, 6.0 yan maitrāvaruṇo 'nuśaṃsati tena maitrāvaruṇam //
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 5, 5.0 prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 9, 22.0 ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 9, 1, 3.0 tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 4, 1.0 yaddyāva indra te śatam iti śatavatyo bhavanti //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 8.0 atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 12.0 pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno vā /
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 4.6 yad valmīkavapā saṃbhāro bhavati /
TB, 1, 1, 3, 6.10 yad aprathayat //
TB, 1, 1, 3, 7.8 yad varāhavihataṃ saṃbhāro bhavati /
TB, 1, 1, 3, 8.8 yaddhiraṇyam upāsyati /
TB, 1, 1, 3, 9.8 yad āśvatthaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 10.4 yad audumbaraḥ saṃbhāro bhavati /
TB, 1, 1, 3, 11.6 yat parṇamayaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.2 yacchamīmayaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.6 yad vaikaṅkataḥ saṃbhāro bhavati /
TB, 1, 1, 3, 12.12 yad aśanihatasya vṛkṣasya sambhāro bhavati /
TB, 1, 1, 4, 1.4 yad dvādaśasu vikrāmeṣv ādadhīta /
TB, 1, 1, 5, 5.2 yad agniḥ prājāpatyo 'śvaḥ /
TB, 1, 1, 5, 5.3 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 5.7 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 6.8 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 7.1 yad uparyupari śiro haret /
TB, 1, 1, 5, 8.3 yat tredhāgnir ādhīyate /
TB, 1, 1, 5, 9.2 yad aśvasya pade 'gnim ādadhyāt /
TB, 1, 1, 5, 9.5 yan nākramayet /
TB, 1, 1, 5, 10.6 yad agnaye pavamānāya nirvapati /
TB, 1, 1, 5, 10.8 yad agnaye pāvakāya /
TB, 1, 1, 5, 10.10 yad agnaye śucaye /
TB, 1, 1, 6, 3.8 yat taṃ nirvapet /
TB, 1, 1, 6, 4.3 yad etāni nirvapet /
TB, 1, 1, 6, 7.1 yat sadya etāni havīṃṣi nirvapet /
TB, 1, 1, 6, 7.4 yan nānunirvapet /
TB, 1, 1, 6, 7.10 yad ekamekam etāni havīṃṣi nirvapet //
TB, 1, 1, 6, 9.3 yad yajuṣā juhuyāt /
TB, 1, 1, 6, 9.5 yan na juhuyāt /
TB, 1, 1, 8, 1.2 te yad avyāvṛttā ādhīyeran /
TB, 1, 1, 8, 3.6 yad vāravantīyam abhigāyate /
TB, 1, 1, 9, 4.6 yad ājyena samidho 'bhyajyādadhāti /
TB, 1, 1, 9, 8.1 yan māṃsam aśnīyāt /
TB, 1, 1, 9, 8.2 yat striyam upeyāt /
TB, 1, 1, 10, 4.2 yad agnir ādhīyate /
TB, 1, 1, 10, 5.6 yad anvāhāryapacane 'nvāhāryaṃ pacanti /
TB, 1, 1, 10, 5.8 yad gārhapatya ājyam adhiśrayanti saṃpatnīr yājayanti /
TB, 1, 1, 10, 5.10 yad āhavanīye juhvati //
TB, 1, 1, 10, 6.2 yat sabhāyāṃ vijayante /
TB, 1, 1, 10, 6.4 yad āvasathe 'nnaṃ haranti /
TB, 1, 2, 1, 2.5 ūtīḥ kurvāṇo yat pṛthivīm acaraḥ /
TB, 1, 2, 1, 5.2 aśvo rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ /
TB, 1, 2, 1, 14.7 tat satyaṃ yad vīraṃ bibhṛthaḥ /
TB, 1, 2, 2, 1.3 yad etāny ahāny upayanti /
TB, 1, 2, 3, 1.6 yad ete na gṛhyeran /
TB, 1, 2, 3, 1.9 yad ete gṛhyante /
TB, 1, 2, 3, 3.10 yad vaiśvakarmaṇo gṛhyate //
TB, 1, 2, 4, 3.6 yad apārayan /
TB, 1, 2, 4, 3.12 yad aspārayan /
TB, 1, 2, 5, 3.9 yad ete gavyāḥ paśava ālabhyante /
TB, 1, 2, 5, 4.1 yad atiriktām ekādaśinīm ālabheran /
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
TB, 1, 2, 5, 4.5 yad ete brāhmaṇavantaḥ paśava ālabhyante /
TB, 1, 2, 6, 2.2 yad vā etasmin saṃvatsare 'dhi prājāyata /
TB, 1, 2, 6, 2.7 atha yad vā idam antataḥ kriyate /
TB, 1, 2, 6, 5.1 yad ita ito lomāni dato nakhān /
TB, 2, 1, 2, 2.4 yad rarāṭād udamṛṣṭa /
TB, 2, 1, 2, 7.3 yad anudite sūrye prātar juhuyāt /
TB, 2, 1, 2, 7.10 yat sāyaṃ juhoti //
TB, 2, 1, 2, 10.3 yad agnaye sāyaṃ juhuyāt /
TB, 2, 1, 2, 10.5 yat sūryāya prātar juhuyāt /
TB, 2, 1, 2, 12.3 yad udite sūrye prātar juhuyāt /
TB, 2, 1, 2, 12.7 yat sa na veda /
TB, 2, 1, 2, 12.9 tasmād yad auṣasaṃ juhoti /
TB, 2, 1, 3, 1.4 yan madhye 'gner adhiśrayet /
TB, 2, 1, 3, 2.10 yat pratiṣiñcati //
TB, 2, 1, 3, 3.2 yaj juhoti /
TB, 2, 1, 3, 3.7 yacchṛtaṃ havir anabhighāritam /
TB, 2, 1, 3, 4.6 yat prācīnam udvāsayet /
TB, 2, 1, 3, 4.8 yad dakṣiṇā /
TB, 2, 1, 3, 4.10 yat pratyak //
TB, 2, 1, 3, 6.9 yad ahoṣyann upasādayet /
TB, 2, 1, 3, 7.4 yad eva gārhapatye 'dhiśrayati /
TB, 2, 1, 3, 8.1 yad enaṃ samayacchat /
TB, 2, 1, 3, 8.9 yad ekāṃ samidham ādhāya dve āhutī juhoti /
TB, 2, 1, 3, 9.1 yad dve samidhāv ādadhyāt /
TB, 2, 1, 4, 3.10 tāṃ yad uttarayābhijuhuyāt //
TB, 2, 1, 4, 6.7 yad yajuṣā juhoti /
TB, 2, 1, 4, 6.9 yat tūṣṇīm /
TB, 2, 1, 4, 7.1 yan nimārṣṭi /
TB, 2, 1, 4, 7.3 yad dvitīyam /
TB, 2, 1, 4, 7.5 yat prāśnāti /
TB, 2, 1, 4, 7.8 yad ācāmati /
TB, 2, 1, 4, 9.5 yad anupraharet /
TB, 2, 1, 5, 2.8 yat sāyaṃ juhoti /
TB, 2, 1, 5, 2.10 yat prātaḥ //
TB, 2, 1, 5, 3.9 yat sāyaṃ juhoti /
TB, 2, 1, 5, 4.2 yat prātaḥ /
TB, 2, 1, 5, 10.4 tān yan na tarpayet /
TB, 2, 1, 5, 10.6 yat tarpayet /
TB, 2, 1, 6, 4.4 yad eva gārhapatye 'dhiśrityāhavanīyam abhyuddravān /
TB, 2, 1, 6, 4.6 tasmād yad gārhapatye 'dhiśrityāhavanīyam abhyuddravati /
TB, 2, 1, 10, 1.1 yad agnim uddharati /
TB, 2, 2, 2, 6.1 yat saṃbhārāḥ /
TB, 2, 2, 2, 6.3 yat saṃbhārā bhavanti /
TB, 2, 2, 6, 2.9 yat sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 4.9 yad divā vācaṃ visṛjet /
TB, 2, 2, 6, 4.11 yan naktaṃ visṛjet /
TB, 2, 2, 8, 1.10 yad abhiṣuṇvanti //
TB, 2, 3, 1, 1.3 yad evaiṣu caturdhā hotāraḥ /
TB, 2, 3, 5, 1.2 yad daśahotāraḥ sattram āsata /
TB, 2, 3, 5, 1.7 yac caturhotāraḥ sattram āsata /
TB, 2, 3, 5, 2.2 yat pañcahotāraḥ sattram āsata /
TB, 2, 3, 5, 2.9 yat ṣaḍḍhotāraḥ sattram āsata /
TB, 2, 3, 5, 3.4 yat saptahotāraḥ sattram āsata /
TB, 2, 3, 7, 1.9 yad agnihotraṃ juhoti /
TB, 2, 3, 9, 4.9 sa yat purastād vāti /
TB, 2, 3, 9, 5.7 atha yad dakṣiṇato vāti /
TB, 2, 3, 9, 6.4 atha yat paścād vāti /
TB, 2, 3, 9, 7.1 atha yad uttarato vāti /
TB, 3, 6, 1, 1.3 yad ūrdhvas tiṣṭhād draviṇeha dhattāt /
TB, 3, 6, 1, 1.4 yad vā kṣayo mātur asyā upasthe /
TB, 3, 6, 1, 2.5 ūrdhvo vājasya sanitā yad añjibhiḥ /
TB, 3, 8, 2, 1.7 yad evādbhyo 'nnaṃ jāyate /
TB, 3, 8, 2, 3.5 yad ājye raśanāṃ nyunatti /
TB, 3, 8, 2, 4.1 yad darbhamayī raśanā bhavati /
TB, 3, 8, 2, 4.7 yan mahartvijaḥ prāśnanti /
TB, 3, 8, 2, 4.11 yat suvarṇaṃ hiraṇyaṃ dadāti /
Taittirīyasaṃhitā
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 13.1 yad āgneyaṃ sarvam bhavati //
TS, 1, 5, 2, 30.1 yad abhitaḥ puroḍāśam ete āhutī juhoti //
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 1, 5, 3, 6.1 yat te manyuparoptasya pṛthivīm anu dadhvase /
TS, 1, 5, 4, 11.1 yat sarparājñiyā ṛgbhir gārhapatyam ādadhāti //
TS, 1, 5, 7, 56.1 yad etayā samidham ādadhāti //
TS, 1, 5, 8, 28.1 atho yad etaṃ tṛcam anvāha //
TS, 1, 5, 9, 7.1 yat sāyaṃ juhoti //
TS, 1, 5, 9, 42.1 yan naktam upatiṣṭhate //
TS, 1, 5, 9, 54.1 yac chandobhir upatiṣṭhate svam eva tad anvicchati //
TS, 1, 6, 7, 22.0 yad grāmyān upavasati tena grāmyān avarunddhe //
TS, 1, 6, 7, 23.0 yad āraṇyasyāśnāti tenāraṇyān //
TS, 1, 6, 7, 24.0 yad anāśvān upavaset pitṛdevatyaḥ syāt //
TS, 1, 6, 7, 29.0 yad aśnīyād rudro 'sya paśūn abhimanyeta //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 26.0 yad ṛcā viśaṃ yajñasyāśīr gacchati //
TS, 1, 7, 2, 2.1 yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti //
TS, 1, 7, 3, 5.1 yad anvāhāryam āharati //
TS, 1, 7, 3, 13.1 yad anvāhāryam āharati //
TS, 1, 7, 3, 45.1 yad evam abhimṛśati //
TS, 1, 7, 4, 34.1 yad etaiḥ prastaram praharati //
TS, 1, 7, 5, 19.1 yad yajamānabhāgam prāśnāti //
TS, 1, 7, 5, 23.1 yad yajamānabhāgam prāśnāti //
TS, 1, 7, 5, 27.1 yat pūrṇapātram antarvedi ninayati //
TS, 1, 7, 5, 41.1 yad viṣṇukramān kramate //
TS, 2, 1, 1, 5.4 yacchmaśruṇas tat puruṣāṇāṃ rūpam /
TS, 2, 1, 1, 5.5 yat tūparas tad aśvānām /
TS, 2, 1, 1, 5.6 yad anyatodan tad gavām /
TS, 2, 1, 1, 5.7 yad avyā iva śaphās tad avīnām /
TS, 2, 1, 1, 5.8 yad ajas tad ajānām /
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 8.6 yat saumyo brahmavarcasaṃ tena /
TS, 2, 1, 3, 2.10 yad ṛṣabhas tena //
TS, 2, 1, 3, 3.2 yat pṛśnis tena mārutaḥ /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 2, 1, 10, 1.7 yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti /
TS, 2, 1, 11, 1.3 maruto yaddha vo divaḥ /
TS, 2, 1, 11, 2.2 ā yat tṛpan maruto vāvaśānāḥ /
TS, 2, 1, 11, 3.7 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
TS, 2, 2, 4, 2.6 yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 2.8 yad agnaye //
TS, 2, 2, 4, 3.3 yad agnaye śucaye /
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 3.7 yad agnaye pāvakāya /
TS, 2, 2, 4, 3.9 yad agnaye śucaye /
TS, 2, 2, 4, 7.2 sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 6, 1.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati /
TS, 2, 2, 6, 4.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati saṃvatsarasātām eva sanim abhipracyavate /
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 9, 1.2 yad āgnāvaiṣṇava ekādaśakapālo bhavati /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 2, 2, 9, 6.4 yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti /
TS, 2, 2, 12, 1.2 āpo ha yat /
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 2, 12, 18.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
TS, 2, 5, 2, 1.8 yad avartayat tad vṛtrasya vṛtratvam /
TS, 2, 5, 2, 1.9 yad abravīt /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
TS, 3, 4, 2, 3.1 tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat /
TS, 3, 4, 3, 2.2 yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā /
TS, 3, 4, 3, 2.3 yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā /
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 3, 4, 3, 2.5 yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā /
TS, 3, 4, 3, 5.5 yat kikkiṭākāraṃ juhoti grāmyāṇām paśūnāṃ dhṛtyai /
TS, 3, 4, 3, 6.1 yajamānasya yad anārta udṛcaṃ gacchati /
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt /
TS, 3, 4, 3, 8.3 yad apsu praveśayed yajñaveśasaṃ kuryāt /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 5, 1, 1, 11.1 yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti //
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 5, 14.1 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 1, 5, 15.1 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 6, 14.1 yad grāmyāṇām pātrāṇāṃ kapālaiḥ saṃsṛjed grāmyāṇi pātrāṇi śucārpayet //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 24.1 yat paryagnikṛtān utsṛjed yajñaveśasaṃ kuryāt //
TS, 5, 1, 8, 25.1 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
TS, 5, 1, 8, 26.1 yat paśūn ālabhate tenaiva paśūn avarunddhe //
TS, 5, 1, 8, 27.1 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 9, 18.1 yad arciṣi pravṛñjyād bhūtam avarundhīta //
TS, 5, 1, 9, 19.1 yad aṅgāreṣu bhaviṣyat //
TS, 5, 1, 9, 27.1 sā yad bhidyetārtim ārchet yajamāno hanyetāsya yajñaḥ //
TS, 5, 1, 10, 13.1 yad rākṣoghnam bhavati agner eva tena jātād rakṣāṃsy apahanti //
TS, 5, 1, 10, 54.1 yad dvādaśodyāmam saṃvatsareṇaiva //
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 2.5 yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 6.10 yad vātsapreṇopatiṣṭhate //
TS, 5, 2, 1, 7.2 yad viṣṇukramān kramate 'mum eva tair lokam abhijayati /
TS, 5, 2, 2, 26.1 rakṣāṃsi vā etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 3, 7.1 yad etenādhyavasāyayaty anāmṛta evāgniṃ cinute //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 4, 8.1 yat saṃnyupya viharati tasmād brahmaṇā kṣatraṃ vyeti //
TS, 5, 2, 6, 10.1 yad etena siktā nivapati //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 2, 6, 51.1 yad aśvam ākramayati prajāpatinaivāgniṃ cinute //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 2, 7, 17.1 yad iṣṭakāyā ātṛṇṇam anūpadadhyāt paśūnāṃ ca yajamānasya ca prāṇam apidadhyāt //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 2, 7, 49.1 yad rukmaṃ vyāghārayati yajñamukhād eva rakṣāṃsy apahanti //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
TS, 5, 2, 8, 57.1 yad dadhnā madhumiśreṇābhyanakti //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 2, 9, 28.1 yad dadhnā madhumiśreṇa pūrayaty ubhayasyāvaruddhyai //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 9, 50.1 yad viṣūcīnam āraṇyān yajur eva vadet //
TS, 5, 2, 9, 54.1 yad upadadhāti tena tāṃ tviṣim avarunddhe yā sarpe //
TS, 5, 2, 9, 55.1 yad yajur vadati tena śāntam //
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 2, 10, 25.1 yad apasyā upadadhāty asyā anatidāhāya //
TS, 5, 2, 10, 64.1 yat saṃyata upadadhāti sam evainaṃ yacchati //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 1, 27.1 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 2, 20.1 yad diśyā upadadhāti diśāṃ vidhṛtyai //
TS, 5, 3, 3, 34.1 yad viṃśatir dve tena virājau //
TS, 5, 3, 3, 35.1 yad dve pratiṣṭhā tena //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 5, 41.1 yat stomabhāgā upadadhāti prajā eva tad yajamānaḥ sṛjate //
TS, 5, 3, 5, 43.1 yat stomabhāgā upadadhāti satejasam evāgniṃ cinute //
TS, 5, 3, 5, 45.1 yat stomabhāgā upadadhāti yajñasya pratiṣṭhityai //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 5, 3, 7, 9.0 yan nākasada upadadhāti pṛṣṭhānām eva tejo 'varunddhe //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 5, 3, 8, 8.0 yad etām upadadhāti paśūn evāvarunddhe //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 3.0 yat sayuja upadadhāty ātmanaivainaṃ sayujaṃ cinute //
TS, 5, 3, 10, 3.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 10, 13.0 yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 32.0 yad yaśodā upadadhāti yaśa eva tābhir yajamāna ātman dhatte //
TS, 5, 3, 12, 4.0 yad aśvayat tad aśvasyāśvatvam //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 2, 8.0 yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai //
TS, 5, 4, 2, 26.0 yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai //
TS, 5, 4, 3, 4.0 tasmai yad āhutiṃ na juhuyād adhvaryuṃ ca yajamānaṃ ca dhyāyet //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 5, 5.0 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 4, 5, 6.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 4, 5, 18.0 yad dadhnā madhumiśreṇāvokṣaty ubhayasyāvaruddhyai //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 6, 35.0 yad apratirathaṃ dvitīyo hotānvāhāpraty eva tena yajamāno bhrātṛvyāñ jayati //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 7, 63.0 yat prayājānūyājān kuryād vikastiḥ sā yajñasya //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 9, 5.0 yad vājaprasavīyaṃ juhoty agnim eva tad bhāgadheyena samardhayati //
TS, 5, 4, 9, 19.0 yad dhāved annādyād dhāvet //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 24.0 yat punaścitiṃ cinuta āhutīnām pratiṣṭhityai //
TS, 5, 4, 10, 30.0 yad ekādaśa traiṣṭubhena //
TS, 5, 4, 10, 31.0 yad dvādaśa jāgatena //
TS, 5, 4, 10, 38.0 yat punaścitiṃ cinuta ṛddhyai //
TS, 5, 4, 10, 49.0 yat punaścitiṃ cinuta ṛddhyai //
TS, 5, 5, 1, 1.0 yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya //
TS, 5, 5, 1, 3.0 yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 5.0 yad āgneyīs tenāgneyāḥ //
TS, 5, 5, 1, 6.0 yat triṣṭubhas tenaindrāḥ samṛddhyai //
TS, 5, 5, 1, 13.0 yan na niyutvate syād unmādyed yajamānaḥ //
TS, 5, 5, 1, 19.0 yacchmaśruṇas tat puruṣāṇāṃ rūpam //
TS, 5, 5, 1, 20.0 yat tūparas tad aśvānām //
TS, 5, 5, 1, 21.0 yad anyatodan tad gavām //
TS, 5, 5, 1, 22.0 yad avyā iva śaphās tad avīnām //
TS, 5, 5, 1, 23.0 yad ajas tad ajānām //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 1, 27.0 yad vāyavyaṃ kuryāt prajāpater iyāt //
TS, 5, 5, 1, 28.0 yat prājāpatyaṃ kuryād vāyor iyāt //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 31.0 yad dvādaśakapālas tena vaiśvānarān naiti //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 5, 5, 1, 41.0 yad aṣṭākapālas tenāgneyaḥ //
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
TS, 5, 5, 2, 34.0 yat praty agniṃ cinvīta tad abhimṛśet //
TS, 5, 5, 3, 13.0 yan nyañcaṃ cinuyāt pṛṣṭita enam āhutaya ṛccheyuḥ //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 3, 29.0 yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 5, 5, 4, 9.0 yad vā asau retaḥ siñcati tad asyām pratitiṣṭhati //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 4.0 yan na minuyāt svarubhiḥ paśūn vyardhayet //
TS, 5, 5, 8, 16.0 yad vāravantīyenopatiṣṭhate vārayata evainam //
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 4.2 yad ājyam ucchiṣyeta tasmin brahmaudanam pacet /
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 1, 1, 54.0 yad āṅkte cakṣur eva bhrātṛvyasya vṛṅkte //
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 31.0 yad brūyād vidher iti yajñasthāṇum ṛcchet //
TS, 6, 1, 2, 38.0 yad ṛg udayacchat tad audgrahaṇasyaudgrahaṇatvam //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 61.0 yad aṣṭākṣarā tena gāyatrī //
TS, 6, 1, 2, 62.0 yad ekādaśākṣarā tena triṣṭup //
TS, 6, 1, 2, 63.0 yad dvādaśākṣarā tena jagatī //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 7.8 yaddhastena //
TS, 6, 1, 3, 8.1 kaṇḍūyeta pāmanambhāvukāḥ prajāḥ syur yat smayeta nagnambhāvukāḥ /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 30.0 yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 1, 5, 34.0 yat prayājān antariyād ātmānam antariyāt //
TS, 6, 1, 5, 35.0 yad anūyājān antariyāt prajām antariyāt //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 6, 62.0 yacchvetayā krīṇīyād duścarmā yajamānaḥ syāt //
TS, 6, 1, 6, 63.0 yat kṛṣṇayānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 7, 10.0 yad abaddham avadadhyād garbhāḥ prajānām parāpātukāḥ syuḥ //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 1, 7, 48.0 yat padibaddhānustaraṇī syāt pramāyuko yajamānaḥ syāt //
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 8, 3.2 yad evāsyai padād ghṛtam apīḍyata tasmād evam āha /
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.12 yad āhavanīye 'muṣmiṃlloke paśumānt syāt /
TS, 6, 1, 9, 4.0 yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat //
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 1, 9, 42.0 yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran //
TS, 6, 1, 9, 54.0 yad yajuṣā mimīte bhūtam evāvarunddhe //
TS, 6, 1, 9, 55.0 yat tūṣṇīm bhaviṣyat //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 37.0 yad anupagrathya hanyād dandaśūkās tāṃ samāṃ sarpāḥ syuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 45.0 yad etebhyaḥ somakrayaṇān anudiśati krīto 'sya somo bhavati //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
TS, 6, 1, 11, 49.0 varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 1, 11, 59.0 yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa //
TS, 6, 2, 1, 1.0 yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 1, 32.0 yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca //
TS, 6, 2, 1, 52.0 yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 2, 10.0 asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 14.0 yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai //
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 3, 14.0 yad upasada upasadyante bhrātṛvyaparāṇuttyai //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 31.0 yad imām avindanta tad vedyai veditvam //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 5, 2.0 yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta //
TS, 6, 2, 5, 25.0 yad asya payo vratam bhavati ātmānam eva tad vardhayati //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 8, 49.0 yad etānt sambhārānt saṃbharaty agnim eva tat saṃbharati //
TS, 6, 2, 9, 8.0 sa yad utsarjed yajamānasya gṛhān abhyutsarjet //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 2, 9, 32.0 yat tṛtīyaṃ chadir havirdhānayor udāhriyate tṛtīyasya havirdhānasyāvaruddhyai //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 2, 10, 26.0 yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 5.3 yad adhvaryuḥ pratyaṅ dhiṣṇiyān atisarpet prāṇānt saṃkarṣet /
TS, 6, 3, 1, 5.7 yad adhvaryuḥ pratyaṅ hotāram atisarped apāne prāṇaṃ dadhyāt pramāyukaḥ syāt /
TS, 6, 3, 1, 5.10 yad adhvaryur upagāyed udgātre //
TS, 6, 3, 2, 3.9 yat sahopavāsayed apuvāyeta /
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 3, 4.1 vṛśced yad akṣasaṅgaṃ vṛśced adhaīṣaṃ yajamānasya pramāyukaṃ syāt /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 8.1 yad yūpam minoti suvargasya lokasya prajñātyai /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 5, 1.8 yat paśum ālabhyāgnim manthed rudrāya yajamānam //
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.3 viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti /
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 10.0 yat paryāvartayed udāvartaḥ prajā grāhukaḥ syāt //
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
TS, 6, 4, 1, 42.0 yad apsv apaḥ śucārpayet //
TS, 6, 4, 2, 18.0 yad anvīpaṃ tiṣṭhan gṛhṇīyān nirmārgukā asmāt paśavaḥ syuḥ //
TS, 6, 4, 2, 28.0 yad antamā vahantīr atīyād yajñam atimanyeta //
TS, 6, 4, 2, 31.0 yat sthāvarāṇāṃ gṛhṇīyād varuṇenāsya yajñaṃ grāhayet //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 53.0 yad āhavanīye 'muṣmiṃ loke paśumānt syāt //
TS, 6, 4, 4, 34.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 4, 6, 8.0 yad antaryāmo gṛhyate bhrātṛvyān eva tad yajamāno 'ntardhatte //
TS, 6, 4, 6, 20.0 yad ubhāv apavitrau gṛhyeyātām prāṇam apāno 'nunyṛcchet pramāyukaḥ syāt //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 31.0 yan maitrāvaruṇo gṛhyate vyuṣṭyai //
TS, 6, 4, 9, 10.0 yad āśvino gṛhyate yajñasya niṣkṛtyai //
TS, 6, 4, 9, 23.0 yad ekapātrā gṛhyante tasmād eko 'ntarataḥ prāṇaḥ //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 10, 45.0 yad vaikaṅkatam manthipātram bhavati saktubhiḥ śrīṇāti //
TS, 6, 4, 10, 49.0 yad aśnuvītāndho 'dhvaryuḥ syād ārtim ārchet //
TS, 6, 4, 11, 20.0 yat tūṣṇīm pūrve grahā gṛhyante //
TS, 6, 4, 11, 27.0 yad āgrayaṇaṃ gṛhītvā hiṃkaroti prajāpatir eva tat prajā abhijighrati //
TS, 6, 5, 1, 23.0 yad ukthyo gṛhyata indriyam eva tad vīryaṃ yajamāno bhrātṛvyasya vṛṅkte //
TS, 6, 5, 1, 27.0 yad eva viṣṇur anvatiṣṭhata jahīti tasmād viṣṇum anvābhajati //
TS, 6, 5, 2, 17.0 yad dhruva uttarataḥ sādyate dhṛtyai //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
TS, 6, 5, 3, 5.0 yad ṛtugrahā gṛhyante suvargasya lokasya prajñātyai //
TS, 6, 5, 3, 30.0 yad anyo 'nyam anuprapadyetartur ṛtum anuprapadyetartavo mohukāḥ syuḥ //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 4, 5.0 yad aindrāgno gṛhyate oja evāvarunddhe //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 5, 4, 14.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti prajāsv eva tejo dadhāti //
TS, 6, 5, 5, 2.0 yan mādhyaṃdine savane marutvatīyā gṛhyante vārtraghnā eva te yajamānasya gṛhyante //
TS, 6, 5, 5, 6.0 yad ṛtupātreṇa marutvatīyā gṛhyante ṛtūnām prajñātyai //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
TS, 6, 5, 5, 27.0 yan māhendraṃ śukrapātreṇa gṛhṇāti yajamāna eva tejo dadhāti //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 6, 27.0 yad uccheṣaṇād ajāyanta tasmād uccheṣaṇād gṛhyate //
TS, 6, 5, 6, 55.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 5, 7, 6.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 7, 9.0 yad antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti svād evainaṃ yoner nirgṛhṇāti //
TS, 6, 5, 7, 13.0 yat tṛtīyasavane sāvitro gṛhyate tṛtīyasya savanasyodyatyai //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 2.0 yad upāṃśupātreṇa prathamaś cottamaś ca grahau gṛhyete prāṇam evānuprayanti prāṇam anūdyanti //
TS, 6, 5, 8, 6.0 yad upāṃśupātreṇa pātnīvatam āgrayaṇād gṛhṇāti prajānām prajananāya //
TS, 6, 5, 8, 13.0 yat pātnīvato gṛhyate suvargasya lokasya prajñātyai //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 5, 8, 45.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 9, 8.0 yaddhoṣyāmy āmaṃ hoṣyāmi //
TS, 6, 5, 9, 9.0 yan na hoṣyāmi yajñaveśasaṃ kariṣyāmīti //
TS, 6, 5, 9, 14.0 yad dhānābhir hāriyojanaṃ śrīṇāti śṛtatvāya //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 12.0 yat kalaśa upadasyed āgrayaṇād gṛhṇīyāt //
TS, 6, 5, 10, 15.0 yad graho vā kalaśo vopadasyed āgrayaṇād gṛhṇīyāt //
TS, 6, 5, 10, 23.0 yat purorucam āha yathā vasyasa āharati tādṛg eva tat //
TS, 6, 5, 10, 24.0 yad grahaṃ gṛhṇāti yathā vasyasa āhṛtya prāha tādṛg eva tat //
TS, 6, 5, 10, 25.0 yat sādayati yathā vasyasa upanidhāyāpakrāmati tādṛg eva tat //
TS, 6, 6, 1, 16.0 rūpeṇa hy āsāṃ rūpam abhyaiti yaddhiraṇyena //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
TS, 6, 6, 3, 2.0 yad evārvācīnam ekahāyanād enaḥ karoti tad eva tair avayajate //
TS, 6, 6, 3, 47.0 yad bhindūnām bhakṣayet paśumānt syād varuṇas tv enaṃ gṛhṇīyāt //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 4, 5.0 yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam //
TS, 6, 6, 4, 5.0 yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 4, 27.0 yad dakṣiṇata upaśaya upaśaye bhrātṛvyāpanuttyai //
TS, 6, 6, 4, 31.0 yan na nirdiśed ārtim ārched yajamānaḥ //
TS, 6, 6, 4, 40.0 yad daśa yūpā bhavanti //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 5, 35.0 yad abhivāhato 'pāṃ vāruṇam ālabheta prajā varuṇo gṛhṇīyāt //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 7, 1.1 ghnanti vā etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 7, 1.2 yat saumyo bhavati yathā mṛtāyānustaraṇīṃ ghnanti tādṛg eva tat /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 4.0 yad atigrāhyā gṛhyanta indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
TS, 6, 6, 8, 10.0 yad ukthye gṛhṇīyāt pratyañcaṃ yajñam atigrāhyāḥ saṃśṛṇīyuḥ //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 9, 10.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 16.0 vi vā etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
TS, 6, 6, 10, 21.0 yad ardhayed ubhābhyām ṛdhyeta //
TS, 6, 6, 11, 6.0 yad vāva ṣoḍaśaṃ stotraṃ ṣoḍaśaṃ śastraṃ tena ṣoḍaśī //
TS, 6, 6, 11, 8.0 yat ṣoḍaśī gṛhyata indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 11, 13.0 yat ṣoḍaśī gṛhyate suvargasya lokasyābhijityai //
TS, 6, 6, 11, 32.0 yad ukthye gṛhṇīyāt prajām paśūn asya nirdahet //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
TS, 7, 5, 3, 2.2 yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat /
Taittirīyopaniṣad
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
Taittirīyāraṇyaka
TĀ, 2, 2, 3.0 yat pradakṣiṇaṃ prakramanti tena pāpmānam avadhūnvanti //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 2.0 yad agnau juhoty api samidhaṃ tad devayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 3.0 yat pitṛbhyaḥ svadhākaroty apy apas tat pitṛyajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 4.0 yad bhūtebhyo baliṃ harati tad bhūtayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 5.0 yad brāhmaṇebhyo 'nnaṃ dadāti tan manuṣyayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 5, 1, 5.5 yat prāvartata /
TĀ, 5, 1, 5.7 yad ghrāṃ3 ity apatat /
TĀ, 5, 1, 6.1 yad asyāḥ samabharan /
TĀ, 5, 1, 7.11 yat pravargyaṃ pravṛṇakti /
TĀ, 5, 2, 2.2 yaccaturgṛhītaṃ juhoti /
TĀ, 5, 2, 2.7 yaj juhuyāt /
TĀ, 5, 2, 2.9 yan na juhuyāt //
TĀ, 5, 2, 4.4 yat khādiry abhrir bhavati /
TĀ, 5, 2, 4.6 yad audumbarī /
TĀ, 5, 2, 4.9 yad vaiṇavī /
TĀ, 5, 2, 5.2 yad vaikaṅkatī /
TĀ, 5, 2, 9.2 yad valmīkavapā saṃbhāro bhavati /
TĀ, 5, 2, 10.7 yad ūtīkā bhavanti /
TĀ, 5, 2, 11.6 yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet /
TĀ, 5, 2, 13.4 yad grāmyāṇāṃ pātrāṇāṃ kapālaiḥ saṃsṛjet /
TĀ, 5, 3, 1.4 yat kurvann abhiprāṇyāt /
TĀ, 5, 3, 1.9 yad antareyāt /
TĀ, 5, 4, 3.6 yat parimitā anubrūyāt /
TĀ, 5, 4, 4.3 yan mauñjo vedo bhavati /
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
TĀ, 5, 4, 9.8 yad vaikaṅkatāḥ paridhayo bhavanti /
TĀ, 5, 4, 10.4 yat trayodaśaḥ paridhir bhavati /
TĀ, 5, 5, 3.11 taṃ yad etair yajurbhir arocayitvā /
TĀ, 5, 5, 3.15 atha yad enam etair yajurbhī rocayitvā /
TĀ, 5, 6, 3.8 yad ukthye pravṛñjyāt /
TĀ, 5, 6, 8.6 yat pravargyaḥ /
TĀ, 5, 6, 12.4 yat patny avekṣeta /
TĀ, 5, 6, 12.7 yan nāvekṣeta /
TĀ, 5, 7, 6.3 yad vaṣaṭkuryāt /
TĀ, 5, 7, 6.5 yan na vaṣaṭkuryāt /
TĀ, 5, 7, 8.7 yat paścāt pravṛjya puro juhvati /
TĀ, 5, 7, 12.9 yad rauhiṇau bhavataḥ /
TĀ, 5, 8, 4.4 yat pinvate /
TĀ, 5, 8, 4.7 yat prāṅ pinvate /
TĀ, 5, 8, 4.9 yad dakṣiṇā /
TĀ, 5, 8, 5.1 yat pratyak /
TĀ, 5, 8, 5.3 yad udaṅ /
TĀ, 5, 8, 9.10 yad anvīkṣeta //
TĀ, 5, 8, 11.1 yad yajuṣā juhuyāt /
TĀ, 5, 8, 11.3 yan na juhuyāt /
TĀ, 5, 9, 2.7 taṃ yad dakṣiṇā pratyañcam udañcam udvāsayet /
TĀ, 5, 9, 5.1 yat pṛthivyām udvāsayet /
TĀ, 5, 9, 5.3 yad apsu /
TĀ, 5, 9, 5.5 yad oṣadhīṣu /
TĀ, 5, 9, 5.7 yad vanaspatiṣu /
TĀ, 5, 9, 9.8 yad evāsya kriyamāṇasyāntaryanti /
TĀ, 5, 9, 11.17 yat saurī bhavataḥ /
TĀ, 5, 11, 3.6 yac caturviṃśatiḥ kṛtvaḥ pravargyaṃ pravṛṇakti /
TĀ, 5, 11, 5.7 yan mṛnmayam āhutiṃ nāśnute 'tha /
TĀ, 5, 12, 1.3 yad dvitīye 'han pravṛjyate /
TĀ, 5, 12, 1.5 yat tṛtīye 'han pravṛjyate /
TĀ, 5, 12, 1.7 yac caturthe 'han pravṛjyate /
TĀ, 5, 12, 1.9 yat pañcame 'han pravṛjyate /
TĀ, 5, 12, 2.1 yatṣaṣṭhe 'han pravṛjyate /
TĀ, 5, 12, 2.3 yat saptame 'han pravṛjyate /
TĀ, 5, 12, 2.5 yad aṣṭame 'han pravṛjyate /
TĀ, 5, 12, 2.7 yan navame 'han pravṛjyate /
TĀ, 5, 12, 2.9 yad daśame 'han pravṛjyate /
TĀ, 5, 12, 3.1 yad ekādaśe 'han pravṛjyate /
TĀ, 5, 12, 3.3 yad dvādaśe 'han pravṛjyate /
TĀ, 5, 12, 3.5 yat purastād upasadāṃ pravṛjyate /
TĀ, 5, 12, 3.7 yad upariṣṭād upasadāṃ pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 1, 8.0 kāmayogo yadubhayoḥ sa gāndharvaḥ //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ vā rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 9, 17.0 tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
Vaitānasūtra
VaitS, 2, 1, 13.1 yat tvā kruddhā ity upoddharanty ācāryāḥ /
VaitS, 2, 2, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
VaitS, 2, 2, 1.3 yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena /
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 2, 4, 7.1 yad vidvāṃso dyāvāpṛthivī upaśrutyā somo vīrudhām iti vaiśvadevadyāvāpṛthivīyasaumyān //
VaitS, 2, 6, 3.1 yat tvā śikva iti prakṣālyamānam //
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 4, 2, 10.1 barhir vā yat svapatyāyeti paridhānīyā /
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 2, 4.1 pañcame yad indrāhaṃ yathā tvam iti pañcadaśa //
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 2, 27.1 patnī yad dṛśyate jaritar othāmo daiva hotā viṣṭīmena jaritarothāmo daiveti pratigarau //
VaitS, 6, 2, 31.1 yad asyā aṃhubhedyā ity āhanasyā vṛṣākapivat //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 3.1 daśāhasyāṣṭame yad indra prāg apāg udag iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 58.2 yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt //
VSM, 3, 58.2 yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt //
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 6, 22.3 yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
VSM, 11, 42.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 79.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
VSM, 12, 85.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
Vārāhagṛhyasūtra
VārGS, 4, 17.1 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśān /
VārGS, 9, 3.2 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśaśmaśrūn /
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 19.2 tat satyaṃ yad vīraṃ bibhṛto vīraṃ janayiṣyatas te mat prātaḥ prajanayiṣyete /
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
VārŚS, 1, 7, 2, 43.2 yad gharmaḥ paryāvartayad antān pṛthivyā adhi /
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 3, 2, 2, 33.1 yat samīkṣate sa upahavaḥ //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 8, 3.1 yad āpipeṣa mātaraṃ putraḥ pramudito dhayan /
VārŚS, 3, 4, 3, 41.1 yad vāto 'pa ity aśvenāpo 'vagāheta //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 1.0 yad ucchiṣṭaṃ prāśnāti //
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 7.0 yad anutiṣṭhaty udavasyaty eva tat //
ĀpDhS, 2, 7, 8.0 yat sāntvayati sā dakṣiṇāpraśaṃsā //
ĀpDhS, 2, 7, 9.0 yat saṃsādhayati te viṣṇukramāḥ //
ĀpDhS, 2, 7, 10.0 yad upāvartate so 'vabhṛthaḥ //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
ĀpŚS, 6, 29, 1.1 idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām /
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 20, 8, 1.1 yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 8.1 tvam aryamā bhavasi yat kanīnāmiti vivāhe caturthīm //
ĀśvGS, 1, 17, 16.1 kṣuratejo nimṛjed yat kṣureṇa marcayatā supeśasā vaptā vapasi keśān /
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 4, 7.0 vijñāyate tasya dvāvanadhyāyau yad ātmā aśucir yad deśaḥ //
ĀśvGS, 3, 4, 7.0 vijñāyate tasya dvāvanadhyāyau yad ātmā aśucir yad deśaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 14.1 yad v evāpaḥ praṇayati /
ŚBM, 1, 1, 1, 16.1 yadvevāpaḥ praṇayati /
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 19.1 sa yadgārhapatye sādayati /
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.1 sa yadidam purā mānuṣīṃ vācaṃ vyāharet /
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 20.1 tadyadevam pinaṣṭi /
ŚBM, 1, 2, 1, 21.1 tasmādevaṃ sa yadāha /
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 2, 18.2 aṅgulipraṇejanamāptyebhyo ninayati tadyadāptyebhyo ninayati //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 3.1 sa yat sphyam ādatte /
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 25.1 tadyadājyaliptābhyām pavitrābhyām /
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 8.1 sa yaccaturjuhvāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.1 atha yadaṣṭau kṛtva upabhṛti gṛhṇāti /
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.1 atha yaccaturdhruvāyāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 12.1 sa yaccaturjuhvāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.1 sa yaccaturjuhvāṃ gṛhṇan /
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.1 yad v eva hiṃkaroti /
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 1, 5.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 6.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 15.1 sa yaddha so 'pavyāharet /
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 19.2 sa yaddhāvamṛśed yajamānaṃ dviṣatā bhrātṛvyenāvamṛśed attāram ādyenāvamṛśet tasmād anavamṛśant samānayati //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.1 sa yajjuhvāmājyam pariśiṣṭamāsīt /
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 8.1 atha yadanuyājānyajati /
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.1 atha yadanuyājānyajati /
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 16.1 atha yad vasuvane vasudheyasyeti yajati /
ŚBM, 2, 1, 1, 1.1 sa yad vā itaś cetaś ca saṃbharati tat sambhārāṇāṃ sambhāratvam /
ŚBM, 2, 1, 1, 3.2 eṣa vā apāṃ sambhāro yad adbhir abhyukṣati /
ŚBM, 2, 1, 1, 3.3 tad yad apaḥ saṃbharaty annaṃ vā āpaḥ /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 2, 18.3 tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta //
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 15.2 tad yad arakṣaṃs tasmād rakṣāṃsi //
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 27.1 sa yat tūṣṇīm upaspṛśati tad asyām pratiṣṭhāyām pratitiṣṭhanti /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 10.1 sa yad agnaye pavamānāya nirvapati prāṇā vai pavamānaḥ /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 12.1 atha yad agnaye śucaye nirvapati vīryaṃ vai śuci /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 19.1 sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 2, 2, 2, 1.3 yat paśuṃ saṃjñapayanti viśāsati tat taṃ ghnanti /
ŚBM, 2, 2, 2, 2.3 tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 5.7 tad yad dakṣiṇā dadāti //
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 27.6 jāmi ha kuryād yad dve cit saha syātām /
ŚBM, 2, 2, 4, 1.6 tad yad enam mukhād ajanayata tasmād annādo 'gniḥ /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 4.7 tad yad udamṛṣṭa tasmād idaṃ cālomakam idaṃ ca /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 11.2 hanta vayaṃ tat sṛjāmahai yad asmān anvasad iti /
ŚBM, 2, 3, 1, 1.2 tad yad etasyā agra āhuter udait tasmāt sūryo 'gnihotram //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 12.1 yadvāha /
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 17.1 tadyatpañca kṛtva ānakti /
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 26.1 sa yadāha /
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 7.1 sa yadāha /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 2, 1, 37.1 atha yaddīkṣitaḥ /
ŚBM, 3, 2, 1, 38.1 atha yadvācaṃ yacchati /
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 40.1 atha yadbrāhmaṇa ityāha /
ŚBM, 3, 2, 2, 1.2 sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 5.1 atha yatpatnyupaspṛśati /
ŚBM, 3, 8, 2, 8.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 2, 8.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattaḥ //
ŚBM, 3, 8, 2, 10.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 29.1 tad yad vapayā caranti /
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.1 atha yadvapayā pracarya /
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 6.1 tad yat pṛcchati /
ŚBM, 3, 8, 3, 7.1 tad yat pṛcchati /
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 26.1 tad yaddhiraṇyaśakalāvabhito bhavataḥ /
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 27.1 atha yadakṣṇayāvadyati /
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 31.1 tad yad antareṇa /
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 3.1 yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 4.1 sa yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 2.1 sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma /
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
ŚBM, 4, 5, 1, 14.1 tad yat pañcakapālaḥ puroḍāśo bhavati pañcapadāḥ paṅktayo yājyānuvākyāḥ /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 4, 2.4 tad yad enān atyagṛhṇata tasmād atigrāhyā nāma /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 7, 9.3 etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati //
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 8.2 tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 9, 3.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 5.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 7.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 9.4 mohayeddha prāṇān yat sādayet /
ŚBM, 4, 5, 9, 10.4 mohayeddha prāṇān yad vyūhet /
ŚBM, 4, 5, 9, 12.4 mohayeddha prāṇān yad vyūhet /
ŚBM, 4, 5, 9, 13.1 kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ /
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 3, 3.3 taddhi saloma yad āgneyam agniṣṭoma ālabheta /
ŚBM, 4, 6, 5, 2.3 kim u tad yad vāg grahaḥ //
ŚBM, 4, 6, 5, 3.3 kim u tad yan nāma grahaḥ /
ŚBM, 4, 6, 8, 1.3 atha yat tato yajñaṃ tanvate tad yanti /
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 4, 6, 9, 1.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 3.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 5.2 yad vai māyaṃ na hiṃsyāt /
ŚBM, 4, 6, 9, 12.1 yad uttarasya havirdhānasya jaghanyāyāṃ kūbaryām /
ŚBM, 4, 6, 9, 17.5 ati ha recayed yad anyaḥ prastuyāt /
ŚBM, 4, 6, 9, 17.6 atirecayed yad anya upagāyet /
ŚBM, 4, 6, 9, 17.7 atirecayed yad anya upaśṛṇuyāt /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 2, 11.1 sa yatsaptadaśa /
ŚBM, 5, 1, 2, 12.1 atha yatsaptadaśa /
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 13.1 atha yadbārhaspatyo bhavati /
ŚBM, 5, 1, 4, 14.1 atha yannaivāro bhavati /
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.1 tad yad ājiṃ dhāvanti /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 14.1 tad yad rājanyaḥ pravidhyati /
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 13.1 tad yad godhūmān upaspṛśati /
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.1 atha yad aṣṭākapālo bhavati /
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 8.1 atha yad etā aparāḥ pañcāhutīr juhoti /
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 5, 2.1 sa yadāgnāvaiṣṇavaḥ /
ŚBM, 5, 2, 5, 3.1 atha yad aindrāvaiṣṇavaḥ /
ŚBM, 5, 2, 5, 4.1 atha yad vaiṣṇavaḥ /
ŚBM, 5, 2, 5, 6.1 sa yadāgnāpauṣṇaḥ /
ŚBM, 5, 2, 5, 7.1 atha yad aindrāpauṣṇaḥ /
ŚBM, 5, 2, 5, 8.1 atha yat pauṣṇaḥ /
ŚBM, 5, 2, 5, 10.1 sa yad agnīṣomīyaḥ /
ŚBM, 5, 2, 5, 11.1 atha yad aindrāsaumyaḥ /
ŚBM, 5, 2, 5, 12.1 atha yatsaumyaḥ /
ŚBM, 5, 2, 5, 14.1 sa yad vaiśvānaro bhavati /
ŚBM, 5, 2, 5, 15.1 atha yad dvādaśakapālo bhavati /
ŚBM, 5, 2, 5, 16.1 atha yadvāruṇo yavamayaś carur bhavati /
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 2, 1.2 sa śvetāyai śvetavatsāyai payasi śṛto bhavati tad yad upariṣṭād ratnānāṃ saumāraudreṇa yajate //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 24.1 atha yaddhutvā hutvā gṛhṇāti /
ŚBM, 5, 3, 4, 25.1 atha yatsārasvatīṣu na juhoti /
ŚBM, 5, 3, 4, 26.1 atha yanmarīciṣu na juhoti /
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 2.1 atha yatkeśavasya puruṣasya /
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 8.1 tadyadenaṃ diśaḥ samārohayati /
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 17.1 tadyadenamūrdhvabāhumabhiṣiñcati /
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 11.1 tadyatsvasya goṣūdyacchati /
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 3.1 tadyadenametābhirdevatābhiranusamasarpat /
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 14.1 atha yaddvādaśa bhavanti /
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 18.1 sa yadagniṃ yajati /
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 2.1 tad yad etena rājasūyayājī yajate /
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.1 sa yadāgneyenāṣṭākapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.1 atha yadaindreṇaikādaśakapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.1 atha yad vaiśvadevena caruṇā pracarati /
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.1 atha yanmaitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.1 atha yadbārhaspatyena caruṇā pracarati /
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 10.1 sa yannasto 'dravat /
ŚBM, 5, 5, 4, 14.1 tadyadetayā rājasūyayājī yajate /
ŚBM, 5, 5, 4, 15.1 atha yadāśvino bhavati /
ŚBM, 5, 5, 4, 16.1 atha yatsārasvato bhavati /
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 30.1 sa yatsāvitro bhavati /
ŚBM, 5, 5, 4, 31.1 atha yadvāruṇo bhavati /
ŚBM, 5, 5, 4, 32.1 atha yadaindro bhavati /
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 7.1 atha yadaindrāvaiṣṇavaṃ havirbhavati /
ŚBM, 5, 5, 5, 8.1 atha yaddvādaśakapālo bhavati /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 19.1 yad v evāṣṭāvagnirūpāṇi /
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 10.1 tadyadiṣṭvā paśunāpaśyat /
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 12.1 ta ete sarve paśavo yadagniḥ /
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.1 yad v evaitān paśūn ālabhate /
ŚBM, 6, 2, 1, 17.1 tadyadagnibhya iti /
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 22.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 23.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 29.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 30.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 36.1 yad v eva vaiśvānaraḥ /
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 4.1 yad v evaikaviṃśatiḥ /
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.1 yad v evaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 9.1 yad v eva saptadaśa /
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.1 tad yad vapām purastājjuhoti /
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 15.1 yad v evaitam paśumālabhate /
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 21.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 22.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 24.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 25.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 28.1 sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 9.1 te yadabruvan /
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 6.1 yad v evaitām āhutiṃ juhoti /
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.1 yad v evaitāmāhutiṃ juhoti /
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.1 yad v eva sruvaśca srukca /
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 35.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 36.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 37.1 sa yaditi khanati /
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 44.1 yad v eva caturbhiḥ /
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 10.1 yad v evākramayati /
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 24.1 yad v evainam parilikhati /
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 13.1 tadyadito yatām /
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 6, 6, 1, 3.1 sa yadāgnāvaiṣṇavameva nirvapet /
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 6.1 yad v evaitaṃ vaiśvānaraṃ nirvapati /
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 3.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 7, 1, 3.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 4.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.1 yad eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 9.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 10.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 23.1 sā yad ukhā nāma /
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 26.1 yad v evainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 10.3 yad viṣṇur bhūtvākramanta tasmād viṣṇukramāḥ /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 4, 3.2 asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat /
ŚBM, 6, 7, 4, 3.3 tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat /
ŚBM, 6, 7, 4, 5.3 tā yad āgneyyas tenāgniḥ /
ŚBM, 6, 7, 4, 5.4 atha yat triṣṭubho yad ekādaśa tenendraḥ /
ŚBM, 6, 7, 4, 5.4 atha yat triṣṭubho yad ekādaśa tenendraḥ /
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 14.5 atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram /
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 5.2 yad gṛhṇāti tasmād grahaḥ /
ŚBM, 10, 1, 1, 11.7 tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 2, 4.6 tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati //
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 9.4 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 9.7 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 5, 1.2 sa yat paśum ālabhate tad agnyādheyam /
ŚBM, 10, 1, 5, 1.3 atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi /
ŚBM, 10, 1, 5, 1.4 atha yad dīkṣate tad agnihotram /
ŚBM, 10, 1, 5, 1.5 atha yad dīkṣitaḥ samidhāv ādadhāti te agnihotrāhutī //
ŚBM, 10, 1, 5, 2.6 atha yad gārhapatyaṃ cinoti tāni cāturmāsyāni /
ŚBM, 10, 2, 2, 6.6 tatropa yat prapadenābhyucchrito bhavati tat pariśridbhir āpnoti /
ŚBM, 10, 2, 2, 7.6 tad yat pakṣayor aratnī upādadhāty aratnimātrāddhy annam adyate //
ŚBM, 10, 2, 2, 8.6 tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.9 tad yad evam mimīta etasyaivāptyai //
ŚBM, 10, 2, 3, 15.1 tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.1 yad v evāntaropasadau cinoti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 3.3 tad yat tapasi cīyate tasmāt tāpaścitaḥ /
ŚBM, 10, 2, 5, 15.2 tad yat teṣv ahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇi /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 13.2 yad gṛhṇāti tasmād grahaḥ /
ŚBM, 10, 4, 2, 17.3 tad yat pañcadaśe vyūhe 'tiṣṭhata tasmāt pañcadaśāpūryamāṇasya rūpāṇi pañcadaśāpakṣīyamāṇasya //
ŚBM, 10, 4, 2, 18.1 atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
ŚBM, 10, 4, 2, 18.4 tad yan muhu trāyante tasmān muhūrtāḥ /
ŚBM, 10, 4, 2, 18.5 atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ //
ŚBM, 10, 4, 2, 23.4 tā yat triṃśattame vyūhe 'tiṣṭhanta tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 4, 2, 23.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 24.4 tau yat triṃśattame vyūhe 'tiṣṭhetāṃ tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 4, 2, 24.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 8.6 tad yat te dve bhavato dvandvaṃ hi mithunaṃ prajananaṃ /
ŚBM, 10, 5, 2, 15.5 atha yad eka eva tasmād ekā //
ŚBM, 10, 5, 2, 16.3 yad ahāsāv amutra tenaikaḥ /
ŚBM, 10, 5, 2, 16.4 atha yad iha prajāsu bahudhā vyāviṣṭas teno bahavaḥ //
ŚBM, 10, 5, 2, 17.3 yad ahāyam ihādhyātmaṃ tenāntike /
ŚBM, 10, 5, 2, 17.4 atha yad asāv amutra teno dūre //
ŚBM, 10, 5, 4, 4.8 tad yat pariśritsu yajuṣmatīḥ pratyarpayati raśmīṃs tad dikṣu pratyarpayati /
ŚBM, 10, 5, 4, 5.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ /
ŚBM, 10, 5, 4, 7.10 tad yat te dve bhavato dvyakṣaraṃ hi śiraḥ //
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 10, 5, 5, 7.4 atha yad uttānaṃ puruṣam upadadhāty uttāne srucā uttānam ulūkhalam uttānām ukhāṃ tad uttānaś cīyate /
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 4, 1.3 yad vijṛmbhate tad vidyotate /
ŚBM, 10, 6, 4, 1.4 yad vidhūnute tat stanayati /
ŚBM, 10, 6, 4, 1.5 yan mehati tad varṣati /
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 2.1 yad udgātodgāyet /
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 1.0 aśvasya vā ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 8.4 yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
ŚBM, 13, 8, 1, 11.3 atha yad avatāpy asau vā ādityaḥ pāpmano 'pahantā /
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 6.0 tad yad vāsukraṃ pūrvaṃ śaṃsati //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 7, 17.0 tad yat pratiṣṭhāpayati tad asmiṃlloke pratitiṣṭhati pratiṣṭhāyām apracyutyām //
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 4, 12, 2.0 etad vai brahma dīpyate yad agnir jvalati //
ŚāṅkhĀ, 4, 12, 3.0 athaitan mriyate yan na jvalati //
ŚāṅkhĀ, 4, 12, 5.0 etad vai brahma dīpyate yad ādityo dṛśyate //
ŚāṅkhĀ, 4, 12, 6.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 8.0 etad vai brahma dīpyate yaccandramā dṛśyate //
ŚāṅkhĀ, 4, 12, 9.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 11.0 etad vai brahma dīpyate yad vidyud vidyotate //
ŚāṅkhĀ, 4, 12, 12.0 athaitan mriyate yan na vidyotate //
ŚāṅkhĀ, 4, 13, 1.0 etad vai brahma dīpyate yad vācā vadati //
ŚāṅkhĀ, 4, 13, 2.0 athaitan mriyate yan na vadati //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 13, 9.0 etad vai brahma dīpyate yacchrotreṇa śṛṇoti //
ŚāṅkhĀ, 4, 13, 10.0 athaitan mriyate yan na śṛṇoti //
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 13, 14.0 athaitan mriyate yan na dhyāyati //
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 4, 15, 30.0 yad u vā upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 24.0 yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
ŚāṅkhĀ, 7, 18, 3.0 tad āhur yat satyasaṃdhā devā iti //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 8, 11, 2.0 tad yacchandobhir ātmānaṃ samadadhat tasmāt saṃhitā //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 26, 6.1 yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 30, 15.1 ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 11.2 iḍām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 33, 5.2 pra yad divo hariva sthātar ugra nir avratāṁ adhamo rodasyoḥ //
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 36, 13.2 ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe //
ṚV, 1, 37, 3.1 iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān /
ṚV, 1, 37, 6.2 yat sīm antaṃ na dhūnutha //
ṚV, 1, 37, 9.2 yat sīm anu dvitā śavaḥ //
ṚV, 1, 37, 13.1 yaddha yānti marutaḥ saṃ ha bruvate 'dhvann ā /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 38, 8.2 yad eṣāṃ vṛṣṭir asarji //
ṚV, 1, 38, 9.2 yat pṛthivīṃ vyundanti //
ṚV, 1, 39, 1.1 pra yad itthā parāvataḥ śocir na mānam asyatha /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad vā stho adhi turvaśe /
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 48, 15.1 uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ /
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 11.1 mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati /
ṚV, 1, 52, 2.2 indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā //
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 52, 6.2 vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum //
ṚV, 1, 52, 9.1 bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ /
ṚV, 1, 52, 9.2 yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu //
ṚV, 1, 52, 10.2 vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ //
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 6.2 yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ //
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 55, 4.2 vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati //
ṚV, 1, 56, 5.1 vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā /
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 61, 13.2 yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn //
ṚV, 1, 62, 6.2 upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ //
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 4.2 yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ //
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 67, 4.1 vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 74, 7.2 yad agne yāsi dūtyam //
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 81, 3.1 yad udīrata ājayo dhṛṣṇave dhīyate dhanā /
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 84, 6.1 nakiṣ ṭvad rathītaro harī yad indra yacchase /
ṚV, 1, 84, 14.1 icchann aśvasya yacchiraḥ parvateṣv apaśritam /
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 87, 2.1 upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 93, 4.1 agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ /
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 97, 3.1 pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ /
ṚV, 1, 97, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
ṚV, 1, 97, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 103, 4.2 upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe //
ṚV, 1, 103, 7.1 tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him /
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 110, 2.1 ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ /
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 9.2 yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 116, 5.2 yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam //
ṚV, 1, 116, 11.2 yad vidvāṃsā nidhim ivāpagūᄆham ud darśatād ūpathur vandanāya //
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 18.1 yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā /
ṚV, 1, 117, 8.2 pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 119, 3.1 saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe /
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 121, 4.2 yaddha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ //
ṚV, 1, 121, 7.1 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ /
ṚV, 1, 121, 7.2 yaddha prabhāsi kṛtvyāṁ anu dyūn anarviśe paśviṣe turāya //
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 1, 121, 10.1 purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya /
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 122, 13.1 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā /
ṚV, 1, 123, 3.1 yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte /
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
ṚV, 1, 127, 10.2 prati yad īṃ haviṣmān viśvāsu kṣāsu joguve /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 1, 131, 3.2 yad gavyantā dvā janā svar yantā samūhasi /
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 5.1 saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ /
ṚV, 1, 134, 2.2 yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 139, 1.2 yaddha krāṇā vivasvati nābhā saṃdāyi navyasī /
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 139, 7.2 yaddha tyām aṅgirobhyo dhenuṃ devā adattana /
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 145, 4.1 upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ /
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 148, 1.1 mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam /
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 158, 1.2 dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī //
ṚV, 1, 158, 1.2 dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 1, 160, 2.2 sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat //
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 162, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
ṚV, 1, 162, 2.1 yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītām mukhato nayanti /
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt /
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 164, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 167, 2.2 adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre //
ṚV, 1, 167, 5.1 joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ /
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 167, 7.2 sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ //
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 179, 3.2 jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva //
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 186, 9.1 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti /
ṚV, 1, 186, 9.2 adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ //
ṚV, 1, 187, 7.1 yad ado pito ajagan vivasva parvatānām /
ṚV, 1, 187, 8.1 yad apām oṣadhīnām pariṃśam āriśāmahe /
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 2, 13, 9.1 śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 19, 2.2 pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 22, 4.2 yad devasya śavasā prāriṇā asuṃ riṇann apaḥ /
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 31, 1.2 pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 2, 34, 10.2 yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 9, 6.2 viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya //
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 14, 4.2 yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn //
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 19, 4.2 sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi //
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 30, 13.2 viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi //
ṚV, 3, 30, 14.2 viśvaṃ svādma saṃbhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya //
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 31, 17.2 pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 10.2 yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ //
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 3, 33, 7.1 pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 36, 6.1 pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ /
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 40, 9.1 yad antarā parāvatam arvāvataṃ ca hūyase /
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 3, 53, 8.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā //
ṚV, 3, 53, 9.2 viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ //
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 7, 7.1 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 7, 10.1 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ /
ṚV, 4, 7, 11.1 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ /
ṚV, 4, 11, 6.1 āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 15, 7.1 bodhad yan mā haribhyāṃ kumāraḥ sāhadevyaḥ /
ṚV, 4, 16, 3.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 16, 17.2 ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ //
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 21, 7.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya /
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 4, 21, 8.1 vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi /
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 4, 24, 3.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau //
ṚV, 4, 24, 4.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 26, 3.2 śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 4, 30, 3.2 yad ahā naktam ātiraḥ //
ṚV, 4, 30, 8.2 striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ //
ṚV, 4, 30, 10.2 ni yat sīṃ śiśnathad vṛṣā //
ṚV, 4, 30, 13.2 puro yad asya saṃpiṇak //
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 33, 4.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan /
ṚV, 4, 33, 4.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan /
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 4, 33, 7.1 dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ /
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 44, 6.2 naro yad vām aśvinā stomam āvan sadhastutim ājamīᄆhāso agman //
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 4, 56, 1.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ //
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 3.1 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
ṚV, 5, 7, 4.2 pāvako yad vanaspatīn pra smā mināty ajaraḥ //
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 15, 4.2 vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 5.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ //
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 5, 29, 8.1 trī yacchatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ /
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 30, 10.1 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan /
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 31, 3.1 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 32, 7.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam /
ṚV, 5, 32, 7.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra //
ṚV, 5, 32, 10.2 saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta //
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 34, 8.1 saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 2.2 yad vā pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 6.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 45, 8.1 viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 47, 5.1 idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 53, 1.2 yad yuyujre kilāsyaḥ //
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 54, 6.1 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṃ kapaneva vedhasaḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 54, 10.1 yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ /
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 60, 3.2 yat krīᄆatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 64, 3.1 yan nūnam aśyāṃ gatim mitrasya yāyām pathā /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 67, 2.1 ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ /
ṚV, 5, 73, 1.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā /
ṚV, 5, 73, 1.1 yad adya sthaḥ parāvati yad arvāvaty aśvinā /
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 1.2 yad vā purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 73, 5.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā /
ṚV, 5, 73, 6.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati //
ṚV, 5, 73, 7.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 74, 4.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade //
ṚV, 5, 74, 10.1 aśvinā yaddha karhicicchuśrūyātam imaṃ havam /
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 5, 79, 5.1 yac ciddhi te gaṇā ime chadayanti maghattaye /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 5, 85, 6.2 ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 6, 2, 3.2 yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare //
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 11, 3.2 vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau //
ṚV, 6, 11, 5.1 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ /
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 17, 8.2 adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 20, 3.2 rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnum āvat //
ṚV, 6, 20, 5.1 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ /
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 23, 2.1 yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 25, 4.2 toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 30, 3.1 adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 34, 4.2 janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 44, 6.2 vipo na yasyotayo vi yad rohanti sakṣitaḥ //
ṚV, 6, 45, 23.2 yat sīm upa śravad giraḥ //
ṚV, 6, 46, 11.2 yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ //
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 6, 50, 5.2 śrutvā havam maruto yaddha yātha bhūmā rejante adhvani pravikte //
ṚV, 6, 57, 4.1 yad indro anayad rito mahīr apo vṛṣantamaḥ /
ṚV, 6, 65, 4.2 idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit //
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 6, 67, 5.2 pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ //
ṚV, 6, 67, 7.1 tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 6, 68, 4.1 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ /
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 5, 3.2 vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ //
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 19, 2.2 dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan //
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 27, 1.1 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ /
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 32, 7.1 bhavā varūtham maghavan maghonāṃ yat samajāsi śardhataḥ /
ṚV, 7, 32, 18.1 yad indra yāvatas tvam etāvad aham īśīya /
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 34, 20.1 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 55, 2.1 yad arjuna sārameya dataḥ piśaṅga yacchase /
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 56, 22.1 saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 58, 5.2 yat sasvartā jihīᄆire yad āvir ava tad ena īmahe turāṇām //
ṚV, 7, 58, 5.2 yat sasvartā jihīᄆire yad āvir ava tad ena īmahe turāṇām //
ṚV, 7, 60, 1.1 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 66, 4.1 yad adya sūra udite 'nāgā mitro aryamā /
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 68, 6.2 adhi yad varpa itaūti dhatthaḥ //
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 7, 70, 4.1 caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām /
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 82, 5.1 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā /
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 7, 88, 5.1 kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit /
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 93, 5.1 saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite /
ṚV, 7, 93, 7.2 yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu //
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 7, 98, 4.1 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 100, 6.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 7, 103, 4.1 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām /
ṚV, 7, 103, 4.2 maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ saṃpṛṅkte haritena vācam //
ṚV, 7, 103, 5.1 yad eṣām anyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ /
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 11.1 yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 12.1 śagdhī no asya yaddha pauram āvitha dhiya indra siṣāsataḥ /
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 4, 2.1 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 5, 1.1 dūrād iheva yat saty aruṇapsur aśiśvitat /
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 5, 24.2 yad vāṃ vṛṣaṇvasū huve //
ṚV, 8, 6, 2.1 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ /
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 6, 5.1 ojas tad asya titviṣa ubhe yat samavartayat /
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
ṚV, 8, 6, 25.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 6, 26.1 yad aṅga taviṣīyasa indra prarājasi kṣitīḥ /
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 7, 2.1 yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 4.2 yad yāmaṃ yānti vāyubhiḥ //
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 11.1 maruto yaddha vo divaḥ sumnāyanto havāmahe /
ṚV, 8, 7, 14.1 adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam /
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 7, 26.1 uśanā yat parāvata ukṣṇo randhram ayātana /
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
ṚV, 8, 7, 31.1 kaddha nūnaṃ kadhapriyo yad indram ajahātana /
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ /
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ /
ṚV, 8, 9, 9.1 yad adya vāṃ nāsatyokthair ācucyuvīmahi /
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 9, 13.1 yad adyāśvināv ahaṃ huveya vājasātaye /
ṚV, 8, 9, 18.1 yad uṣo yāsi bhānunā saṃ sūryeṇa rocase /
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /
ṚV, 8, 9, 19.2 yad vā vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 8, 9, 21.1 yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ /
ṚV, 8, 9, 21.2 yad vā sumnebhir ukthyā //
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 10, 5.1 yad adyāśvināv apāg yat prāk stho vājinīvasū /
ṚV, 8, 10, 5.1 yad adyāśvināv apāg yat prāk stho vājinīvasū /
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 12, 7.2 yat sūryo na rodasī avardhayat //
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 12, 16.2 yad vā marutsu mandase sam indubhiḥ //
ṚV, 8, 12, 17.1 yad vā śakra parāvati samudre adhi mandase /
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 12, 32.1 yad asya dhāmani priye samīcīnāso asvaran /
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 6.2 vayā ivānu rohate juṣanta yat //
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 13, 15.2 yad vā samudre andhaso 'vited asi //
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 14, 2.2 yad ahaṃ gopatiḥ syām //
ṚV, 8, 14, 4.2 yad ditsasi stuto magham //
ṚV, 8, 14, 5.1 yajña indram avardhayad yad bhūmiṃ vy avartayat /
ṚV, 8, 14, 7.2 indro yad abhinad valam //
ṚV, 8, 14, 13.2 viśvā yad ajaya spṛdhaḥ //
ṚV, 8, 15, 12.1 yad indra manmaśas tvā nānā havanta ūtaye /
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 20, 4.2 pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ //
ṚV, 8, 22, 11.1 yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe /
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 24, 30.1 yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte /
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 27, 19.1 yad adya sūrya udyati priyakṣatrā ṛtaṃ dadha /
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ //
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 27, 21.1 yad adya sūra udite yan madhyandina ātuci /
ṚV, 8, 27, 21.1 yad adya sūra udite yan madhyandina ātuci /
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 43, 6.2 agnir yad rodhati kṣami //
ṚV, 8, 43, 28.1 yad agne divijā asy apsujā vā sahaskṛta /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 45, 18.1 yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta /
ṚV, 8, 45, 19.1 yacciddhi te api vyathir jaganvāṃso amanmahi /
ṚV, 8, 45, 31.1 yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi /
ṚV, 8, 45, 33.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 45, 39.2 yad īm brahmabhya id dadaḥ //
ṚV, 8, 46, 31.1 adha yac cārathe gaṇe śatam uṣṭrāṃ acikradat /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 50, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 59, 1.2 yajñe yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 11.2 yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai //
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 7.1 yat pāñcajanyayā viśendre ghoṣā asṛkṣata /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 65, 2.1 yad vā prasravaṇe divo mādayāse svarṇare /
ṚV, 8, 65, 2.2 yad vā samudre andhasaḥ //
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 69, 6.2 yat sīm upahvare vidat //
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 69, 10.1 ā yat patanty enyaḥ sudughā anapasphuraḥ /
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 70, 14.2 yad ittham ekam ekam icchara vatsān parādadaḥ //
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 73, 5.1 yad adya karhi karhicicchuśrūyātam imaṃ havam /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 8, 76, 11.2 indra yad dasyuhābhavaḥ //
ṚV, 8, 79, 9.1 ava yat sve sadhasthe devānāṃ durmatīr īkṣe /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 89, 5.1 yaj jāyathā apūrvya maghavan vṛtrahatyāya /
ṚV, 8, 93, 5.1 yad vā pravṛddha satpate na marā iti manyase /
ṚV, 8, 93, 14.1 vi yad aher adha tviṣo viśve devāso akramuḥ /
ṚV, 8, 93, 17.2 yat some soma ābhavaḥ //
ṚV, 8, 93, 28.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 29.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 30.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 8, 97, 5.2 yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi //
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 99, 6.2 viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi //
ṚV, 8, 100, 5.1 ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe /
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
ṚV, 8, 100, 10.1 yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 9, 2, 4.2 yad gobhir vāsayiṣyase //
ṚV, 9, 6, 7.2 payo yad asya pīpayat //
ṚV, 9, 7, 4.1 pari yat kāvyā kavir nṛmṇā vasāno arṣati /
ṚV, 9, 7, 5.2 yad īm ṛṇvanti vedhasaḥ //
ṚV, 9, 24, 5.1 indo yad adribhiḥ sutaḥ pavitram paridhāvasi /
ṚV, 9, 43, 5.2 yad akṣār ati devayuḥ //
ṚV, 9, 47, 3.2 ukthaṃ yad asya jāyate //
ṚV, 9, 50, 2.2 yad avya eṣi sānavi //
ṚV, 9, 56, 2.1 yat somo vājam arṣati śataṃ dhārā apasyuvaḥ /
ṚV, 9, 61, 27.2 yat punāno makhasyase //
ṚV, 9, 64, 19.2 pra yat samudra āhitaḥ //
ṚV, 9, 64, 20.1 ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati /
ṚV, 9, 65, 6.1 yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ /
ṚV, 9, 66, 9.2 rebho yad ajyase vane //
ṚV, 9, 66, 13.2 yad gobhir vāsayiṣyase //
ṚV, 9, 68, 6.1 mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ /
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 99, 7.2 vide yad āsu saṃdadir mahīr apo vi gāhate //
ṚV, 9, 102, 4.2 ayaṃ dhruvo rayīṇāṃ ciketa yat //
ṚV, 9, 102, 5.2 spārhā bhavanti rantayo juṣanta yat //
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 9, 111, 1.3 viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ //
ṚV, 9, 111, 3.3 vajraś ca yad bhavatho anapacyutā samatsv anapacyutā //
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 2, 5.1 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ /
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 8, 5.1 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi /
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 11, 8.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 12, 4.2 ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām //
ṚV, 10, 12, 6.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 18, 2.1 mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ /
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 22, 11.2 yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ //
ṚV, 10, 22, 14.1 ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām /
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 24, 4.2 vimadena yad īḍitā nāsatyā niramanthatam //
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 27, 9.1 saṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ /
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 29, 4.2 mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ //
ṚV, 10, 30, 5.2 tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt //
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 32, 1.2 asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati //
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta vā martyānām /
ṚV, 10, 34, 5.1 yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ /
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 42, 9.1 uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle /
ṚV, 10, 43, 5.1 kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat /
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 48, 8.2 yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 49, 5.1 ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak /
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 54, 1.2 prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra //
ṚV, 10, 54, 2.1 yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu /
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 17.2 saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ //
ṚV, 10, 61, 20.2 ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā //
ṚV, 10, 61, 23.1 adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ /
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 71, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām //
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
ṚV, 10, 72, 6.1 yad devā adaḥ salile susaṃrabdhā atiṣṭhata /
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
ṚV, 10, 73, 1.2 avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā //
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 73, 10.1 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam /
ṚV, 10, 74, 6.1 yad vāvāna purutamam purāṣāḍ ā vṛtrahendro nāmāny aprāḥ /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 85, 3.1 somam manyate papivān yat sampiṃṣanty oṣadhim /
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 7.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham //
ṚV, 10, 85, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
ṚV, 10, 85, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
ṚV, 10, 85, 30.2 patir yad vadhvo vāsasā svam aṅgam abhidhitsate //
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 90, 2.2 utāmṛtatvasyeśāno yad annenātirohati //
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 91, 9.2 yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ //
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 94, 6.2 yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva //
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
ṚV, 10, 95, 16.1 yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ /
ṚV, 10, 96, 9.2 pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ //
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
ṚV, 10, 97, 11.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 1.2 ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 98, 7.1 yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet /
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 102, 2.1 ut sma vāto vahati vāso 'syā adhirathaṃ yad ajayat sahasram /
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
ṚV, 10, 105, 3.2 śubhe yad yuyuje taviṣīvān //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 105, 11.2 āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam //
ṚV, 10, 108, 10.2 gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ //
ṚV, 10, 111, 7.1 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan /
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 118, 2.2 yat tvā srucaḥ samasthiran //
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /
ṚV, 10, 121, 7.1 āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 132, 3.2 dadvāṁ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 132, 5.2 avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
ṚV, 10, 134, 1.1 ubhe yad indra rodasī āpaprāthoṣā iva /
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
ṚV, 10, 136, 2.2 vātasyānu dhrājiṃ yanti yad devāso avikṣata //
ṚV, 10, 136, 7.2 keśī viṣasya pātreṇa yad rudreṇāpibat saha //
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 142, 4.1 yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā /
ṚV, 10, 142, 5.2 bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim //
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 146, 2.1 vṛṣāravāya vadate yad upāvati ciccikaḥ /
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 155, 4.1 yaddha prācīr ajagantoro maṇḍūradhāṇikīḥ /
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 164, 4.1 yad indra brahmaṇas pate 'bhidrohaṃ carāmasi /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 172, 1.1 ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.2 yad ūhathur aśvinā bhujyum astam anārambhaṇe adhvani taugryam astam //
ṚVKh, 1, 2, 2.1 yad aśvaṃ śvetaṃ dadhato abhighnan nāsatyā bhujyū sumatāya pedave /
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 1, 6, 1.2 yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
ṚVKh, 1, 9, 4.2 yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya //
ṚVKh, 1, 9, 5.1 yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā /
ṚVKh, 1, 11, 2.1 vṛkṇaṃ śiro vṛṣaṇā yan makhasya śiro bhiṣajā samadhattam arvāk /
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 1, 12, 2.1 yad rebhaṃ dasrā vinigūḍham apsu yuvāyantaṃ vājayantaṃ ṛbīsāt /
ṚVKh, 1, 12, 5.2 yoge yasya vitanoty abhīśuṃ vibhāvarīḥ sadatho yan mayobhu //
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi /
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad vā pṛthviyāṃ divi /
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
ṢB, 1, 2, 6.1 yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān /
ṢB, 1, 2, 6.2 yad vṛṣṭyā yad aśanyā tena strī /
ṢB, 1, 2, 6.2 yad vṛṣṭyā yad aśanyā tena strī /
ṢB, 1, 2, 6.3 yad vidyutā tena napuṃsakam /
ṢB, 1, 5, 5.2 sa yad vyāharati vāci tan manaḥ pratiṣṭhāpayati /
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 6, 2.2 nandanti yat samṛddheneti //
ṢB, 1, 6, 3.4 nandāmi yat samṛddheneti //
ṢB, 1, 6, 17.1 sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti //
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 2, 7.1 yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 3, 4.2 yad adhūrvaṃs tad dhurāṃ dhūstvam /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
Arthaśāstra
ArthaŚ, 2, 14, 45.1 peṭakāpadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tatparikuṭṭanam //
ArthaŚ, 2, 14, 46.1 yaddviguṇavāstukānāṃ vā rūpe sīsarūpaṃ prakṣipyābhyantaram avacchindanti tad avacchedanam //
ArthaŚ, 2, 14, 47.1 yad ghanānāṃ tīkṣṇenollikhanti tad ullekhanam //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
Avadānaśataka
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.6 yannvaham etāni svasyāḥ patnyā āyaḥ /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.2 yannvaham enaṃ vareṇa pravārayeyam iti /
AvŚat, 11, 5.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
AvŚat, 13, 8.15 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 14, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
AvŚat, 15, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 16, 7.2 yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam /
AvŚat, 16, 7.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 17, 17.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 18, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 19, 7.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 20, 13.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 21, 5.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 3.4 tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.45 evaṃ yadvedanāṃ saṃjñāṃ saṃskārān /
ASāh, 1, 8.46 yadvijñānaṃ na parigṛhṇīte /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 19.4 yannvahamupasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti /
ASāh, 3, 19.9 yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti /
ASāh, 4, 1.7 eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito draṣṭavyo yaduta prajñāpāramitā /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 5, 3.4 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 4.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 6.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 7.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 8.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 9.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti //
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.5 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
ASāh, 10, 22.13 bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 22.16 evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
Buddhacarita
BCar, 1, 17.2 yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ //
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 56.2 yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati //
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 6, 21.1 yadapi syādasamaye yāto vanamasāviti /
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 7, 39.2 tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti //
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 8, 77.1 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
BCar, 9, 33.1 maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
BCar, 9, 59.2 saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ //
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
BCar, 12, 8.1 idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
Carakasaṃhitā
Ca, Sū., 9, 14.1 gandharvapuravannāśaṃ yadvikārāḥ sudāruṇāḥ /
Ca, Sū., 9, 14.2 yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 3, 34.2 dṛṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 63.1 atha hetvantaraṃ hetvantaraṃ nāma prakṛtahetau vācye yadvikṛtahetumāha //
Ca, Vim., 8, 64.1 athārthāntaramarthāntaraṃ nāmaikasmin vaktavye 'paraṃ yadāha /
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Indr., 11, 29.3 cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Lalitavistara
LalVis, 3, 4.4 nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 3, 29.2 katamairdvātriṃśatā yaduta abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 5, 1.3 tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 46.2 tatkasmāt yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti //
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 7, 69.3 yannvahamasya sarvārthasiddha iti nāma kuryām /
LalVis, 7, 83.20 na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena //
LalVis, 7, 86.5 tasyaitadabhūd yannvahaṃ vyavalokayeyamiti /
LalVis, 7, 86.7 dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 10, 17.3 ayaṃ heturayaṃ pratyayo yacchikṣito 'pi bodhisattvo lipiśālāmupāgacchati sma //
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
LalVis, 14, 2.2 yaccemāni pūrvanimittāni saṃdṛśyante sma //
LalVis, 14, 6.2 yannvahaṃ kumāramudyānabhūmimabhiniṣkrāmayeyam /
Mahābhārata
MBh, 1, 1, 15.6 vyāsadevājñayā tatra yad vaiśampāyanas tadā /
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 1, 2, 6.7 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 5, 21.2 matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām /
MBh, 1, 7, 2.2 pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama //
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 46, 25.9 yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai /
MBh, 1, 49, 6.1 uccaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama /
MBh, 1, 49, 16.1 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate /
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 57, 71.2 dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat //
MBh, 1, 57, 88.3 yaccāsya satato bhāvastasmād ātmeti kīrtyate /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 75, 3.1 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 1, 113, 31.4 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha /
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 123, 6.19 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava /
MBh, 1, 123, 6.21 astraṃ brahmaśiro nāma dahed yatpṛthivīm api /
MBh, 1, 134, 18.2 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān /
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 141, 14.1 balinaṃ manyase yacca ātmānam aparākramam /
MBh, 1, 146, 4.2 prāṇān api parityajya yad bhartṛhitam ācaret //
MBh, 1, 147, 17.1 kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi /
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 150, 26.5 sarvathā brāhmaṇasyārthe yad anukrośavatyasi /
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 170, 17.4 yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat //
MBh, 1, 179, 15.4 yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 192, 12.2 dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ /
MBh, 1, 192, 22.8 yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ /
MBh, 1, 192, 27.1 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ /
MBh, 1, 196, 23.2 yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum /
MBh, 1, 197, 15.1 yaccāpyaśakyatāṃ teṣām āhatuḥ puruṣarṣabhau /
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 203, 17.1 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā /
MBh, 1, 209, 3.2 yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ //
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 215, 11.11 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ /
MBh, 1, 215, 14.2 kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me //
MBh, 2, 14, 18.2 nanu sma māgadhaṃ sarve pratibādhema yad vayam //
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 42, 24.2 yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam //
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 54, 1.2 mattaḥ kaitavakenaiva yajjito 'smi durodaram /
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 58, 22.3 bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam //
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 44.2 sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ //
MBh, 2, 61, 2.1 kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam /
MBh, 2, 61, 29.2 yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 62, 19.2 yat kṛcchram api samprāptā dharmam evānvavekṣase //
MBh, 2, 67, 8.2 amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat /
MBh, 2, 68, 4.2 guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ //
MBh, 2, 68, 27.2 satyaṃ devāḥ kariṣyanti yanno yuddhaṃ bhaviṣyati //
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 3, 1, 31.2 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ /
MBh, 3, 2, 56.2 na ca tat svayam aśnīyād vidhivad yan na nirvapet //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 11, 15.2 yad anyonyena te putrā virudhyante narādhipa //
MBh, 3, 13, 60.2 yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api //
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 28, 11.1 dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam /
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 28, 15.1 yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ /
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 14.2 āryasya manye maraṇād garīyo yaddharmam utkramya mahīṃ praśiṣyāt //
MBh, 3, 35, 17.2 yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma bhīma //
MBh, 3, 36, 17.2 yanno nīcair alpabalai rājyam ācchidya bhujyate //
MBh, 3, 40, 10.1 yan māṃ prārthayase hantum anāgasam ihāgatam /
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 46, 18.1 yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī /
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 46, 39.2 mahādevena bāhubhyāṃ yat sameta iti śrutiḥ //
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 60, 9.1 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha /
MBh, 3, 62, 14.1 yan nāham adya mṛditā hastiyūthena duḥkhitā /
MBh, 3, 65, 19.1 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ /
MBh, 3, 68, 9.2 yat sā tena parityaktā tatra na kroddhum arhati //
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 69, 7.2 yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam /
MBh, 3, 73, 14.2 yad agnim api saṃspṛśya naiva dahyatyasau śubhe //
MBh, 3, 73, 16.1 yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ /
MBh, 3, 74, 16.2 kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam //
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 80, 25.3 kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum //
MBh, 3, 81, 27.1 yacca roṣābhibhūtena kṣatram utsāditaṃ mayā /
MBh, 3, 81, 29.2 yacca roṣābhibhūtena kṣatram utsāditaṃ tvayā //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 90, 3.1 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati /
MBh, 3, 92, 3.3 yad adharmeṇa vardherann adharmarucayo janāḥ //
MBh, 3, 96, 10.3 tato jñātvā samādattāṃ yad atra vyatiricyate //
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 131, 29.1 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 142, 3.2 yacca vīraṃ na paśyāmi dhanaṃjayam upāntike //
MBh, 3, 142, 7.2 yanna paśyāmi bībhatsuṃ tena tapye vṛkodara //
MBh, 3, 146, 78.2 alpabuddhitayā vanyān utsādayasi yan mṛgān //
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 148, 2.1 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham /
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 167, 12.2 aśvāṃstathā vegavato yad ayatnād adhārayat //
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 50.2 dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt //
MBh, 3, 202, 24.1 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 216, 13.3 yad vajraviśanājjāto viśākhas tena so 'bhavat //
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 227, 8.1 mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau /
MBh, 3, 227, 10.1 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām /
MBh, 3, 238, 10.1 yat tvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ /
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 244, 12.2 sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe //
MBh, 3, 255, 53.2 krośamātragatān aśvān saindhavasya jaghāna yat //
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 259, 40.1 rāvayāmāsa lokān yat tasmād rāvaṇa ucyate /
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 299, 6.1 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 1, 2.25 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 3, 16.7 channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana /
MBh, 4, 3, 17.7 ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi //
MBh, 4, 17, 2.1 yanmāṃ dāsīpravādena prātikāmī tadānayat /
MBh, 4, 19, 28.2 abhāgyā yat tu jīvāmi martavye sati pāṇḍava //
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 21, 30.2 svāgataṃ te varārohe yanmā vedayase priyam /
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 34, 8.2 kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam //
MBh, 4, 38, 36.2 yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam /
MBh, 4, 39, 12.1 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān /
MBh, 4, 40, 14.2 paramo 'nugraho me 'dya yat pratarko na me vṛthā /
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 53, 55.2 duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat //
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 4, 55, 4.1 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ /
MBh, 4, 55, 5.1 dharmapāśanibaddhena yanmayā marṣitaṃ purā /
MBh, 4, 59, 17.2 duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat //
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 64, 9.1 na dūṣayāmi te rājan yacca hanyād adūṣakam /
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 5, 5, 7.2 sarveṣāṃ niścitaṃ tannaḥ preṣayiṣyati yad bhavān //
MBh, 5, 8, 25.3 duryodhanasya yad vīra tvayā vācā pratiśrutam /
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 22, 8.2 teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām //
MBh, 5, 22, 29.1 parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya /
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 31, 15.1 yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān /
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 33, 47.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 5, 33, 57.2 yat te samadhigacchanti yasya te tasya tad dhanam //
MBh, 5, 39, 47.1 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 50, 15.1 atilābhaṃ tu manye 'haṃ yat tena ripughātinā /
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 53, 2.2 yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ //
MBh, 5, 53, 10.1 kumāravacca smayase dyūte vinikṛteṣu yat /
MBh, 5, 54, 2.1 vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ /
MBh, 5, 54, 30.1 samarthaṃ manyase yacca kuntīputraṃ vṛkodaram /
MBh, 5, 57, 4.2 yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 60, 24.2 asad ācaritaṃ hyetad yad ātmānaṃ praśaṃsati //
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 63, 15.1 yaccaiva tasminnagare śrūyate mahad adbhutam /
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 70, 42.1 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava /
MBh, 5, 70, 43.2 yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi //
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 24.2 yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ //
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 76, 13.1 yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana /
MBh, 5, 81, 43.2 yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama //
MBh, 5, 81, 44.2 rudatīm apahāyainām upagacchāma yad vanam //
MBh, 5, 86, 12.2 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham /
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 5, 88, 56.1 tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau /
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 93, 29.2 yad vindethāḥ sukhaṃ rājaṃstad brūhi bharatarṣabha //
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 103, 15.1 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ /
MBh, 5, 115, 5.1 etacca me bahumataṃ yad utsṛjya narādhipān /
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 125, 16.2 yacchayīmahi saṃgrāme śaratalpagatā vayam //
MBh, 5, 126, 33.2 prasahya mandam aiśvarye na niyacchata yannṛpam //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 129, 2.1 eko 'ham iti yanmohānmanyase māṃ suyodhana /
MBh, 5, 130, 26.1 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ /
MBh, 5, 130, 31.1 ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā /
MBh, 5, 131, 30.1 etāvān eva puruṣo yad amarṣī yad akṣamī /
MBh, 5, 131, 30.1 etāvān eva puruṣo yad amarṣī yad akṣamī /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 135, 12.2 yanme putreṣu sarveṣu yathāvat tvam avartithāḥ //
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 5, 135, 21.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā /
MBh, 5, 135, 21.2 duḥśāsanaśca yad bhīmaṃ kaṭukānyabhyabhāṣata /
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 143, 7.2 yat tuṣyantyasya pitaro mātā cāpyekadarśinī //
MBh, 5, 156, 2.2 tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha /
MBh, 5, 156, 4.2 yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān //
MBh, 5, 158, 15.1 droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā /
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 159, 8.1 manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ /
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 169, 17.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 190, 22.2 yanme kanyāṃ svakanyārthe mohād yācitavān asi //
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 15, 53.2 yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate //
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 11, 42.1 yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu /
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 6, 43, 70.2 yad ayudhyan sthirā bhūtvā mahatyā senayā saha //
MBh, 6, 49, 11.2 yad ekaḥ samare vīrastasthau girir ivācalaḥ //
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 58, 1.3 yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate //
MBh, 6, 58, 9.2 nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam //
MBh, 6, 61, 33.2 tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase //
MBh, 6, 69, 11.2 yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge //
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 21.2 yad eko bahubhir yuddhe samasajad abhītavat //
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 72, 23.2 yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya //
MBh, 6, 75, 5.1 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase /
MBh, 6, 75, 7.1 yācamānaṃ ca yanmohād dāśārham avamanyase /
MBh, 6, 75, 7.2 ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat //
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 6, 80, 45.2 yad arjuno raṇe kruddhaḥ saṃyātastāvakān prati //
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 85, 5.2 yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 85, 8.1 yad bhīmasenaḥ samare putrānmama vicetasaḥ /
MBh, 6, 85, 11.1 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham /
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 6, 87, 26.1 yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 30.2 droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava //
MBh, 6, 92, 32.2 yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat //
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 95, 9.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 6, 98, 17.1 yad eko vārayāmāsa māruto 'bhragaṇān iva /
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 107, 20.2 yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 107, 26.2 yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi //
MBh, 6, 112, 89.2 ayodhayata yat pārthaṃ jugopa ca yatavratam //
MBh, 6, 112, 91.1 yad ekaḥ samare pārthān sānugān samayodhayat /
MBh, 6, 115, 3.2 yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ //
MBh, 6, 115, 4.2 śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate //
MBh, 7, 1, 46.1 yat tad vaikartanaṃ karṇam agamad vo manastadā /
MBh, 7, 8, 6.2 yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā //
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 9, 7.1 yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ /
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 19.2 yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt //
MBh, 7, 9, 21.1 yat senāḥ samakampanta yad vīrān aspṛśad bhayam /
MBh, 7, 9, 21.1 yat senāḥ samakampanta yad vīrān aspṛśad bhayam /
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 10, 25.1 yacca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram /
MBh, 7, 10, 39.2 mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam //
MBh, 7, 11, 3.1 yat kauravāṇām ṛṣabhād āpageyād anantaram /
MBh, 7, 11, 10.2 yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani //
MBh, 7, 11, 12.2 ajātaśatrutā satyā tasya yat snihyate bhavān //
MBh, 7, 13, 37.2 yat sainyaṃ vārayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 26, 1.2 yanmāṃ pārthasya saṃgrāme karmāṇi paripṛcchasi /
MBh, 7, 27, 15.1 yat tadānāmayajjiṣṇur bharatānām apāyinām /
MBh, 7, 34, 10.2 yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha //
MBh, 7, 38, 1.3 mama putrasya yat sainyaṃ saubhadraḥ samavārayat //
MBh, 7, 39, 3.1 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ /
MBh, 7, 41, 8.3 yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat //
MBh, 7, 41, 11.2 draupadīharaṇe yat tad bhīmasenena nirjitaḥ /
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 50, 5.2 bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām //
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 50, 54.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati /
MBh, 7, 50, 77.1 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān /
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 64, 50.1 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān /
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 74, 46.2 yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat //
MBh, 7, 75, 10.2 yad aśvān pārthagovindau mocayāmāsatū raṇe //
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 80, 34.2 yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 7, 87, 71.1 yanme snigdho 'nuraktaśca tvam adya vaśagaḥ sthitaḥ /
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 90, 46.2 yad ekaḥ samare pārthān vārayāmāsa sānugān //
MBh, 7, 93, 24.2 ayodhayacca yad droṇaṃ raśmīñ jagrāha ca svayam //
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 97, 19.2 yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata //
MBh, 7, 98, 29.2 yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata //
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 107, 11.1 dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam /
MBh, 7, 107, 14.1 yaccāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ /
MBh, 7, 107, 15.1 tṛṇīkṛtya ca yat pārthāṃstava putro vavalga ha /
MBh, 7, 108, 1.3 yat karṇaṃ yodhayāmāsa samare laghuvikramam //
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 110, 24.2 yat saṃśocasi kauravya vartamāne janakṣaye /
MBh, 7, 110, 27.1 yat tu kutsayase yodhān yudhyamānān yathābalam /
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 112, 41.1 yat sma tāṃ paruṣāṇyāhuḥ sabhām ānāyya draupadīm /
MBh, 7, 113, 13.2 yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ //
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 115, 7.1 yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt /
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 4.2 apaśyato viṣaktasya yanme bāhum acichidaḥ //
MBh, 7, 118, 25.2 yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ //
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 118, 46.1 yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā /
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 123, 13.2 parokṣaṃ yacca saubhadro yuṣmābhir nihato mama //
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 7, 126, 7.2 yacchikhaṇḍyavadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā //
MBh, 7, 126, 14.1 yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām /
MBh, 7, 126, 16.1 yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha /
MBh, 7, 126, 20.1 yat tat sarve parābhūya paryavārayatārjunim /
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 129, 1.2 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī /
MBh, 7, 130, 2.2 yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata //
MBh, 7, 130, 3.2 yad abhyagānmahātejāḥ pāñcālān aparājitaḥ //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 106.2 yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām //
MBh, 7, 133, 53.1 yaccāpi pāṇḍavān vipra stotum icchasi saṃyuge /
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 134, 66.2 svayaṃ yuddhāya yad rājā pārthaṃ yātyasahāyavān //
MBh, 7, 139, 13.1 yat prāviśanmaheṣvāsaḥ pāñcālān aparājitaḥ /
MBh, 7, 143, 34.2 prativindhyahayān ugraiḥ pātayāmāsa yaccharaiḥ //
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
MBh, 7, 158, 7.1 daivam eva paraṃ manye yat karṇo hastasaṃsthayā /
MBh, 7, 160, 13.1 manyase yacca kaunteyam arjunaṃ śrāntam āhave /
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 164, 24.1 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava /
MBh, 7, 164, 30.3 evaṃvṛttaṃ sadā kṣatraṃ yaddhantīha gurūn api //
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 164, 158.1 yacchikṣayānuddhataḥ san raṇe carati sātyakiḥ /
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 7, 168, 16.2 yat tvam ātmānam asmāṃśca praśaṃsyānna praśaṃsasi /
MBh, 7, 168, 23.2 hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase //
MBh, 7, 168, 27.1 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 7, 168, 35.1 tacca me kṛntate marma yanna tasya śiro mayā /
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 7, 172, 46.2 yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ //
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 8, 1, 23.2 śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija //
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 8, 23, 51.2 yan mā bravīṣi gāndhāre madhye sainyasya kaurava /
MBh, 8, 27, 38.2 mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi //
MBh, 8, 27, 92.2 yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ //
MBh, 8, 27, 93.1 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ /
MBh, 8, 30, 59.1 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha /
MBh, 8, 31, 8.1 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram /
MBh, 8, 38, 11.2 niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata //
MBh, 8, 40, 42.2 pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau //
MBh, 8, 43, 18.2 yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ //
MBh, 8, 45, 18.1 ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat /
MBh, 8, 46, 15.1 bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya /
MBh, 8, 46, 23.1 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge /
MBh, 8, 46, 44.1 yad darpapūrṇaḥ sa suyodhano 'smān avekṣate karṇasamāśrayeṇa /
MBh, 8, 49, 19.1 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit /
MBh, 8, 50, 27.2 manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam //
MBh, 8, 51, 60.2 dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ /
MBh, 8, 51, 72.1 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho /
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 8, 54, 29.3 dasīśataṃ cāpi rathāṃś ca viṃśatiṃ yad arjunaṃ vedayase viśoka //
MBh, 8, 56, 25.2 yad ekaḥ samare śūrān sūtaputraḥ pratāpavān //
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 59, 22.2 dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati //
MBh, 8, 63, 80.3 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā //
MBh, 8, 67, 2.1 yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca /
MBh, 9, 2, 3.1 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe /
MBh, 9, 2, 4.2 yacchrutvā nihatān putrān dīryate na sahasradhā //
MBh, 9, 4, 9.1 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī /
MBh, 9, 4, 16.1 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā /
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 13, 44.2 yad eko yugapad vīrān samayodhayad arjunaḥ //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 14, 39.2 yad ekaḥ samare śūro yodhayāmāsa vai bahūn //
MBh, 9, 15, 9.2 yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata //
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 30, 29.1 yat tat karṇam upāśritya śakuniṃ cāpi saubalam /
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 55, 29.1 draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 56, 15.1 tau parasparam āsādya yat tāvanyonyarakṣaṇe /
MBh, 9, 56, 41.2 yad gadābhihato bhīmo nākampata padāt padam //
MBh, 9, 57, 11.2 yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam /
MBh, 9, 58, 4.2 yat sabhāyāṃ hasann asmāṃstadā vadasi durmate /
MBh, 9, 58, 19.2 yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama //
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 9, 59, 29.2 hatabandhor yad etasya patitasya vicetasaḥ //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 60, 27.2 adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ //
MBh, 9, 60, 44.2 nikṛtyā yat parājaiṣīstasmād asi hato raṇe //
MBh, 9, 60, 45.1 jayadrathena pāpena yat kṛṣṇā kleśitā vane /
MBh, 9, 60, 46.1 abhimanyuśca yad bāla eko bahubhir āhave /
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 9, 62, 18.2 sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam //
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 1, 9.2 yat sametya raṇe pārthaiḥ putro mama nipātitaḥ //
MBh, 10, 1, 10.2 hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā //
MBh, 10, 2, 28.1 anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam /
MBh, 10, 4, 25.2 droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomyaham //
MBh, 10, 6, 24.2 yad udyamya mahat kṛtyaṃ bhayād api nivartate //
MBh, 10, 6, 27.2 yad ārabhya kriyāṃ kāṃcid bhayād iha nivartate //
MBh, 10, 9, 10.2 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ /
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 12, 4.2 astraṃ brahmaśiro nāma dahed yat pṛthivīm api //
MBh, 10, 12, 19.1 yacchaknoṣi samudyantuṃ prayoktum api vā raṇe /
MBh, 10, 17, 5.2 yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ //
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 14, 7.2 draupadyā yat sabhāmadhye savyam ūrum adarśayat //
MBh, 11, 14, 12.1 hatāśve nakule yat tad vṛṣasenena bhārata /
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 18, 2.1 idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ /
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 11, 24, 13.2 pramattasya yad achaitsīd bāhuṃ śūrasya yajvanaḥ //
MBh, 11, 25, 30.3 yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ //
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 7, 16.2 yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ //
MBh, 12, 20, 9.1 anarhate yad dadāti na dadāti yad arhate /
MBh, 12, 20, 9.1 anarhate yad dadāti na dadāti yad arhate /
MBh, 12, 27, 18.1 aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam /
MBh, 12, 27, 19.1 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu /
MBh, 12, 29, 20.1 marudgaṇā maruttasya yat somam apibanta te /
MBh, 12, 29, 70.2 yat striyo hemasampannāḥ pathi mattāḥ sma śerate //
MBh, 12, 34, 6.2 yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram //
MBh, 12, 59, 12.2 yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim //
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 94, 3.1 yad vṛttim upajīvanti prakṛtisthasya mānavāḥ /
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 105, 51.2 yad eko ramate 'raṇye yaccāpyalpena tuṣyati //
MBh, 12, 105, 51.2 yad eko ramate 'raṇye yaccāpyalpena tuṣyati //
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 123, 18.2 jīvecca yad apadhvastastacchuddhaṃ maraṇaṃ bhavet //
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 132, 10.1 yad enam āhuḥ pāpena cāritreṇa vinikṣatam /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 149, 43.2 yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam //
MBh, 12, 150, 14.2 yad ime vihagāstāta ramante muditāstvayi //
MBh, 12, 151, 9.1 yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā /
MBh, 12, 154, 34.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 12, 173, 48.2 yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ //
MBh, 12, 176, 3.1 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ /
MBh, 12, 177, 2.1 yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ /
MBh, 12, 196, 1.2 yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya /
MBh, 12, 199, 22.1 guṇān yad iha paśyanti tad icchantyapare janāḥ /
MBh, 12, 203, 9.1 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ /
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 216, 26.2 samṛddhārtho 'samṛddhārthaṃ yanmāṃ katthitum icchasi //
MBh, 12, 217, 2.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 79.1 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ /
MBh, 12, 239, 1.3 yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama //
MBh, 12, 250, 5.2 apadhyāsyanti yad deva mṛtāṃsteṣāṃ bibhemyaham //
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 283, 6.1 saṃsiddhaḥ puruṣo loke yad ācarati pāpakam /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 321, 42.2 etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta //
MBh, 12, 326, 15.3 sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā //
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 331, 15.1 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ /
MBh, 12, 331, 21.2 yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ //
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 13, 1, 28.2 asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat //
MBh, 13, 14, 46.2 yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi //
MBh, 13, 14, 100.3 na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ //
MBh, 13, 14, 179.2 yanme sākṣānmahādevaḥ prasannastiṣṭhate 'grataḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 24, 33.1 brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam /
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 31, 51.2 yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā //
MBh, 13, 36, 10.2 yad brāhmaṇamukhācchāstram iha śrutvā pravartate //
MBh, 13, 38, 14.2 pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe //
MBh, 13, 41, 21.2 gautamenāsi yanmukto bhagāṅkaparicihnitaḥ //
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 52, 21.2 paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā //
MBh, 13, 54, 34.1 rājan samyag jitānīha pañca pañcasu yat tvayā /
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 60, 16.2 sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi //
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 72, 30.1 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat /
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 82, 13.2 devānām upariṣṭād yad vasantyarajasaḥ sukham //
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 101, 9.1 sumanobhir yad ijyante daivatāni prajeśvara /
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 9.1 samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ /
MBh, 13, 146, 10.1 dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat /
MBh, 13, 146, 10.1 dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat /
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 13, 146, 11.1 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā /
MBh, 13, 146, 12.1 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate /
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 13, 146, 14.2 teṣām adhipatir yacca tasmāt paśupatiḥ smṛtaḥ //
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 14, 6, 4.1 bhagavan yanmayā pūrvam abhigamya tapodhana /
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 25, 16.2 nārāyaṇāya devāya yad abadhnan paśūn purā //
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 68, 10.1 athavā durmaraṃ tāta yad idaṃ me sahasradhā /
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
MBh, 14, 82, 8.1 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ /
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 15, 5, 3.1 yaccāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat /
MBh, 15, 5, 6.1 yaccāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu /
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 16, 9.1 yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ /
MBh, 15, 19, 9.2 prasādayāva nṛpate bhavān prabhur ihāsti yat //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /
MBh, 15, 36, 23.2 yanme samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ //
MBh, 15, 36, 24.2 bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ //
MBh, 15, 43, 11.2 yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
MBh, 18, 2, 7.2 yanmātuḥ sadṛśau pādau tasyāham amitaujasaḥ //
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
Manusmṛti
ManuS, 1, 10.2 tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ManuS, 1, 17.1 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 147.2 sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate //
ManuS, 3, 283.1 yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
ManuS, 8, 305.1 yad adhīte yad yajate yad dadāti yad arcati /
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 20.1 yan me mātā pralulubhe vicaranty apativratā /
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
ManuS, 9, 49.1 yad anyagoṣu vṛṣabho vatsānāṃ janayet śatam /
ManuS, 9, 98.2 yad anyasya pratijñāya punar anyasya dīyate //
ManuS, 9, 276.2 yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam //
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
MMadhKār, 10, 8.2 katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam //
Rāmāyaṇa
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 54, 27.1 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 58, 18.1 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam /
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 71, 10.1 sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 38, 9.2 sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam //
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 46, 30.1 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 57, 29.2 jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā //
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 58, 47.2 yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam //
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 100, 3.2 yad eko jāyate jantur eka eva vinaśyati //
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 10, 32.2 yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam //
Rām, Ār, 12, 1.2 abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā //
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 21.2 kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 5, 11.2 yat tvam icchasi sauhārdaṃ vānareṇa mayā saha //
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 43.1 yuktaṃ yat prāpnuyād rājyaṃ sugrīvaḥ svargate mayi /
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 35, 20.1 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 39, 7.1 yan manyase naravyāghra prāptakālaṃ tad ucyatām /
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 63.1 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 38, 17.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 53, 12.2 īśvareṇāpi yad rāgānmayā sītā na rakṣitā //
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Rām, Su, 53, 22.1 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Su, 55, 33.2 yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ //
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Su, 65, 29.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Yu, 5, 10.2 yad ahaṃ sā ca vāmorūr ekāṃ dharaṇim āśritau //
Rām, Yu, 5, 11.2 upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām //
Rām, Yu, 11, 47.1 adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ /
Rām, Yu, 14, 4.2 avalepaṃ samudrasya na darśayati yat svayam //
Rām, Yu, 15, 5.1 tatsvabhāvo mamāpyeṣa yad agādho 'ham aplavaḥ /
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 56, 18.2 yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ //
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 101, 22.2 hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam //
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Utt, 10, 26.1 bhagavan kṛtakṛtyo 'haṃ yanme lokaguruḥ svayam /
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 18.1 puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ /
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 24, 12.1 yad durbalā balavatā bāndhavā rāvaṇena me /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 35, 12.2 yad dṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam //
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Saundarānanda
SaundĀ, 7, 18.1 adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā /
SaundĀ, 8, 33.1 svajanaḥ svajanena bhidyate suhṛdaścāpi suhṛjjanena yat /
SaundĀ, 8, 48.1 yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam /
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
SaundĀ, 12, 13.1 apsaraḥprāptaye yanme bhagavan pratibhūrasi /
SaundĀ, 14, 21.1 hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava /
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 15, 57.1 praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ /
SaundĀ, 15, 58.1 idamāścaryamaparaṃ yatsuptaḥ pratibudhyate /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 40.2 yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ //
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
Saṅghabhedavastu
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 25.1 bhavati gautamā sa samayo yad ayaṃ loko vivartate vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayāt ābhāsvarād devanikāyāccyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Śira'upaniṣad
ŚiraUpan, 1, 44.3 arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam /
Śvetāśvataropaniṣad
ŚvetU, 3, 15.2 utāmṛtatvasyeśāno yad annenātirohati //
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
ŚvetU, 5, 5.1 yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ /
Agnipurāṇa
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
Amarakośa
AKośa, 2, 529.2 kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ //
Amaruśataka
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 49.2 mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 7, 2.2 yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
AHS, Sū., 30, 1.3 sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat /
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Nidānasthāna, 5, 2.2 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ //
AHS, Nidānasthāna, 6, 8.2 yad āsakto na jānāti kathaṃ tacchīlayed budhaḥ //
AHS, Nidānasthāna, 6, 10.1 yatraikaḥ smṛtivibhraṃśas tatra sarvam asādhu yat /
AHS, Nidānasthāna, 7, 1.3 arivat prāṇino māṃsakīlakā viśasanti yat /
AHS, Nidānasthāna, 10, 20.2 kālenopekṣitāḥ sarve yad yānti madhumehatām //
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
AHS, Cikitsitasthāna, 8, 101.1 yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate /
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Utt., 2, 44.1 svayam apyupaśāmyanti jātadantasya yadgadāḥ /
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 8, 5.2 karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate //
AHS, Utt., 8, 15.1 doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam /
AHS, Utt., 10, 14.1 raktarājītataṃ śuklam uṣyate yat savedanam /
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.2 sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam /
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
BhallŚ, 1, 13.2 idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ //
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 31.2 malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate //
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bodhicaryāvatāra
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 6, 17.2 paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat //
BoCA, 6, 115.1 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
BoCA, 6, 124.2 tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām //
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
BoCA, 8, 96.2 tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
BoCA, 9, 50.1 yatsūtre'vataredvākyaṃ tac ced buddhoktamiṣyate /
BoCA, 10, 1.1 bodhicaryāvatāraṃ me yadvicintayataḥ śubham /
BoCA, 10, 58.1 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
BoCA, 10, 58.2 kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 82.1 yac cāpi pihitāḥ karṇā ākarṇya patitadhvanim /
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 7, 65.2 yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ //
BKŚS, 8, 39.1 vijñātāsmadabhiprāyo na nivarteta yad vayam /
BKŚS, 9, 75.2 svāminaṃ yan na paśyāmi bhaviṣyacakravartinam //
BKŚS, 11, 52.1 anālāpena yac cāsi kṣaṇam āyāsito mayā /
BKŚS, 11, 99.1 sa kālas tāvad āyātu svāminī yad viśaṅkitā /
BKŚS, 14, 117.1 nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ /
BKŚS, 14, 118.1 yac cāyācitadānāya vivāhaḥ kārito mayā /
BKŚS, 14, 119.1 yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu /
BKŚS, 14, 120.1 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā /
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 139.1 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat /
BKŚS, 17, 177.1 yad ahaṃ grāhitas tena vijñānam atimānuṣam /
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 10.2 ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti //
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 18, 543.2 vidyādharabharadvājo yad vidyāsādhanodyataḥ //
BKŚS, 18, 643.1 daridravāṭake yac ca rātriṃdivam asi sthitaḥ /
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
BKŚS, 19, 187.1 yac ca yojitavān asmi gandhamālyānuvādinam /
BKŚS, 20, 12.2 āha yat santi me kecit tāvat pṛcchāmi tān iti //
BKŚS, 20, 35.1 niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata /
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 360.1 yac ca gharmāntavādāgnijvālājanitavedanam /
BKŚS, 20, 401.2 rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ //
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 22, 177.1 abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ /
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 23, 102.1 mahāpadmasahasrāṇi yat prasādād vimāninām /
BKŚS, 24, 4.1 sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam /
BKŚS, 25, 60.1 yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam /
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 27, 91.2 sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ //
BKŚS, 28, 94.1 pārijātasragābhābhā yad iyaṃ mekhalā tataḥ /
Daśakumāracarita
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 17.8 yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 84.0 sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
Divyāvadāna
Divyāv, 1, 114.0 bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ //
Divyāv, 1, 218.0 yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 420.0 yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām //
Divyāv, 1, 420.0 yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 20.0 na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti //
Divyāv, 2, 30.0 yadahaṃ jīvitaḥ tadasyā dārikāyāḥ prabhāvāt //
Divyāv, 2, 33.0 yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt //
Divyāv, 2, 102.0 yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati //
Divyāv, 2, 104.0 yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti //
Divyāv, 2, 159.0 sa kathayati yadevam āhūyantāṃ kulānīti //
Divyāv, 2, 338.0 anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Divyāv, 2, 507.0 tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ //
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 2, 584.0 yannvahamātmānaṃ parvatānmuñceyamiti //
Divyāv, 2, 593.0 yannvaham ṛddhyaiva praviśeyamiti //
Divyāv, 2, 600.0 yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 2.0 nāgāḥ saṃlakṣayanti vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadīm gaṅgāmuttārayema iti //
Divyāv, 3, 120.0 yadapyasya strīratnaṃ viśākhā nāma sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 61.0 yannvahamenaṃ piṇḍakena pratipādayeyam //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 186.0 yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti //
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 195.0 yannvahaṃ dīpam nirvāpayeyamiti //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 200.0 yannvahaṃ dīpaṃ nirvāpayeyamiti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 136.0 yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 346.0 yatraikaviṃśatidhātugotrāṇi yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 353.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 9, 23.0 yannvahaṃ bhadraṃkareṣu janapadeṣu cārikām careyam //
Divyāv, 9, 54.0 tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 11, 14.1 yannvahamenamupasaṃkrameyamiti //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 18.1 yannvahaṃ tīrthyānāṃ prahareyam //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 12, 29.1 yannvahaṃ tīrthyānāṃ prahareyam //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 85.1 te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 222.1 niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 389.1 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 13, 502.1 yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 254.1 yannvahaṃ tamapi gatvā samanuśāseyam //
Divyāv, 17, 261.1 yannu devastamapi gatvā samanuśāset //
Divyāv, 17, 267.1 yannvahaṃ tamapi gatvā samanuśāseyam //
Divyāv, 17, 275.1 yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset //
Divyāv, 17, 282.1 yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam //
Divyāv, 17, 299.1 yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet //
Divyāv, 17, 307.1 yannvahaṃ devāṃstrayastriṃśān darśanāyopasaṃkrameyam //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 72.1 na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam //
Divyāv, 18, 74.1 yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām //
Divyāv, 18, 79.1 yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 299.1 yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 266.1 na mama pratirūpaṃ yad aham akarmikā tiṣṭheyamiti //
Divyāv, 19, 460.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 471.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 579.1 yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 51.1 ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ carituṃ yannvahaṃ svake kārye pratipadyeyam //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Harivaṃśa
HV, 18, 27.2 adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha //
HV, 22, 27.2 mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ //
HV, 29, 1.2 yat tat satrājite kṛṣṇo maṇiratnaṃ syamantakam /
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
Harṣacarita
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 37.2 bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra //
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kir, 13, 60.2 sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām //
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
KumSaṃ, 5, 34.2 cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā //
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 6, 17.1 yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā /
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
Kāmasūtra
KāSū, 2, 9, 31.1 parivartitadehau tu strīpuṃsau yat parasparam /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.2 padme 'pi sā yad asty evety asāvutprekṣitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.2 pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.2 kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.2 anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.2 svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 140.1 asāv anādarākṣepo yad anādaravad vacaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.1 ity āśīrvacanākṣepo yad āśīrvādavartmanā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.1 sācivyākṣepa evaiṣa yad atra pratiṣidhyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.1 so 'yaṃ paravaśākṣepo yat premaparatantrayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.2 yad aktanetrāṃ kandarpaḥ prahartā māṃ na paśyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 154.2 saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.2 kāntasya kātarākṣyā yan mūrchākṣepaḥ sa īdṛśaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 164.1 ity ayaṃ saṃśayākṣepaḥ saṃśayo yan nivartyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.1 ayam arthāntarākṣepaḥ prakrānto yan nivāryate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 184.2 kārṣṇyaṃ piśaṅgatā cobhau yat pṛthag darśitāv iha //
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Kāvyālaṃkāra
KāvyAl, 2, 21.1 upamānena yattattvamupameyasya rūpyate /
KāvyAl, 3, 8.1 paryāyoktaṃ yadanyena prakāreṇābhidhīyate /
KāvyAl, 3, 14.1 upamānena yattattvamupameyasya sādhyate /
KāvyAl, 3, 28.2 yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim //
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
Kūrmapurāṇa
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 4, 29.1 ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
KūPur, 1, 9, 81.1 eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 1, 21, 24.2 viṣṇoraṃśena sambhūtā rājāno yanmahītale //
KūPur, 1, 21, 36.2 yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti //
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
Laṅkāvatārasūtra
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.1 tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ /
LAS, 2, 101.20 punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 132.45 tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.8 tatkasya hetoḥ yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ /
LAS, 2, 136.15 tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 136.19 tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatigamanapratyātmāryajñānagatigocaraḥ /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.6 tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ /
LAS, 2, 138.2 katamaścaturvidhaḥ yaduta asallakṣaṇasamāropo 'saddṛṣṭisamāropo 'taddhetusamāropo 'sadbhāvasamāropaḥ /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 138.15 asadbhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ /
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.9 tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 139.15 apracaritaśūnyatā punarmahāmate katamā yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.21 paramārthāryajñānamahāśūnyatā punarmahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 143.3 katamaiścaturbhiḥ yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.13 tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 148.6 yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 166.6 katamaccaturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 166.9 tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi /
LAS, 2, 166.10 tāthāgataṃ punarmahāmate dhyānaṃ katamat yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
LAS, 2, 170.16 katamat dviprakāram yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.30 tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt /
LAS, 2, 173.2 tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānām utpattayaḥ /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 174.6 yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 72.1 sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā /
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 8, 74.2 arthaṃ bodhayate yacca budhyate buddhirucyate //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 24, 137.1 yadācarettapaścāyaṃ sarvadvandvavivarjitam /
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 70, 95.1 tridhā yadvartate loke tasmāttriguṇa ucyate /
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 70, 96.1 yadāpnoti yadādatte yaccātti viṣayānayam /
LiPur, 1, 70, 96.2 yaccāsya satataṃ bhāvastasmādātmā nirucyate //
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 137.1 yatsatyaṃ brahma ityāhurasatyaṃ brahmadūṣaṇam /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 101, 34.1 smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
Matsyapurāṇa
MPur, 21, 20.3 hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā //
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 31, 22.2 yatte samadhigacchanti yasya te tasya taddhanam //
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 53, 28.1 yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca /
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 70, 24.1 yad akṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt /
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 114, 62.2 śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ /
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 127, 20.1 yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati /
MPur, 154, 143.2 strīsvabhāvādyadduhituścintāṃ hṛdi samudvahan //
MPur, 154, 291.2 sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā //
MPur, 164, 19.2 viśvāyanaśca yadbrahmā na vedayati tattvataḥ //
MPur, 167, 48.3 yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān //
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
MPur, 175, 66.2 bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā //
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 18.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
Nāṭyaśāstra
NāṭŚ, 4, 113.2 pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca //
Saṃvitsiddhi
SaṃSi, 1, 103.1 api ceyam avidyā te yadabhāvādirūpiṇī /
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 162.2 atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 482.1 bhuktvāpi yat prārthayate bhūyastat svādu bhojanam /
Su, Nid., 10, 10.1 tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī /
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Sūryasiddhānta
SūrSiddh, 2, 5.1 svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ /
Tantrākhyāyikā
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 2, 358.2 pṛṣṭhato yad gamiṣyāmi kadā tan me bhaviṣyati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 7, 38.1 brāhmo naimittikas tatra yacchete jagataḥ patiḥ /
ViPur, 1, 11, 37.1 aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā /
ViPur, 1, 12, 43.1 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam /
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 12, 76.2 tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva /
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 1, 20, 22.2 daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
ViPur, 1, 20, 26.2 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi /
ViPur, 2, 6, 37.1 pāpānām anurūpāṇi prāyaścittāni yadyathā /
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 3, 3, 23.2 ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ //
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 3, 14.2 stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te /
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 5, 2.2 vārddhake 'pi samutpannastanayo yattavādhunā //
ViPur, 5, 7, 9.2 yadeṣām utpathasthānāṃ kāryā śāntirdurātmanām //
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
ViPur, 5, 7, 73.1 tathāpi yajjagatsvāmī daṇḍaṃ pātitavānmayi /
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 17, 3.2 yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 17, 13.2 yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ //
ViPur, 5, 20, 50.2 yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate //
ViPur, 5, 20, 52.2 pade pade tadā bhūmiryanna śīrṇā tadadbhutam //
ViPur, 5, 20, 83.1 ārādhito yadbhagavānavatīrṇo gṛhe mama /
ViPur, 5, 22, 14.2 astrāṇyanekarūpāṇi yadarātiṣu muñcati //
ViPur, 5, 30, 18.2 yadete puruṣā māyā saiveyaṃ bhagavaṃstava //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
ViPur, 5, 38, 25.2 yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
ViPur, 5, 38, 53.1 niḥśrīkatā na me citraṃ yajjīvāmi tad adbhutam /
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
ViPur, 5, 38, 70.1 gṛhītā dasyubhiryacca bhavatā śocitāḥ striyaḥ /
ViPur, 6, 4, 7.2 nimittaṃ tatra yacchete brahmarūpadharo hariḥ //
ViPur, 6, 5, 20.2 bālabhāve yadāpnoti ādhibhautādikāni ca //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
ViPur, 6, 7, 100.2 yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ //
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
ViPur, 6, 8, 19.1 avaśenāpi yan nāmni kīrtite sarvapātakaiḥ /
ViPur, 6, 8, 56.4 kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite //
Viṣṇusmṛti
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
ViSmṛ, 30, 34.1 tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati //
ViSmṛ, 30, 35.1 yad yajūṃṣi tena madhunā //
ViSmṛ, 30, 36.1 yat sāmāni tena payasā //
ViSmṛ, 30, 37.1 yad ātharvaṇaṃ tena māṃsena //
ViSmṛ, 30, 38.1 yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena //
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 30, 45.2 saṃbhūtiṃ tasya tāṃ vidyād yad yonāviha jāyate //
ViSmṛ, 53, 8.1 sakṛd duṣṭā ca strī yat puruṣasya paradāre tadvrataṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.5 prāṇo yad bāhyaṃ vāyum ācāmati sa śvāsaḥ /
YSBhā zu YS, 1, 31.1, 1.6 yat kauṣṭhyaṃ niḥsārayati sa praśvāsaḥ /
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
YāSmṛ, 1, 56.1 yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ /
YāSmṛ, 1, 261.1 yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
Śatakatraya
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Śikṣāsamuccaya
ŚiSam, 1, 13.2 tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.1 mitho viruddhān vātādīn lohitādyā jayanti yat /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 31.1 nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.2 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ /
BhāgPur, 1, 2, 5.2 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati //
BhāgPur, 1, 3, 33.1 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ /
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 4, 11.1 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 1, 7, 16.2 gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā //
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 1, 9, 12.1 aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //
BhāgPur, 1, 11, 8.1 aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam /
BhāgPur, 1, 11, 26.1 nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
BhāgPur, 1, 11, 34.2 pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 1, 12, 31.1 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ /
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 14, 8.2 yadātmano 'ṅgam ākrīḍaṃ bhagavān utsisṛkṣati //
BhāgPur, 1, 15, 24.2 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ //
BhāgPur, 1, 16, 6.2 kim anyairasadālāpairāyuṣo yadasadvyayaḥ //
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 1, 18, 44.1 tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt /
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 2, 2, 22.1 yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram /
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 3, 11.2 bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ //
BhāgPur, 2, 3, 17.2 tasyarte yatkṣaṇo nīta uttamaślokavārtayā //
BhāgPur, 2, 3, 19.2 na yatkarṇapathopeto jātu nāma gadāgrajaḥ //
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
BhāgPur, 2, 6, 33.2 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ //
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 29.1 tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 8, 9.1 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt /
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 1, 8.2 na yācato 'dāt samayena dāyaṃ tamojuṣāṇo yad ajātaśatroḥ //
BhāgPur, 3, 1, 11.2 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi //
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 2, 22.1 tat tasya kaiṃkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam /
BhāgPur, 3, 4, 12.1 sa eṣa sādho caramo bhavānām āsāditas te madanugraho yat /
BhāgPur, 3, 4, 12.2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 4, 18.2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema //
BhāgPur, 3, 4, 25.3 vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti //
BhāgPur, 3, 4, 28.3 sa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṃ tryadhīśaḥ //
BhāgPur, 3, 4, 31.1 noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ /
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 5, 40.1 mārganti yat te mukhapadmanīḍaiś chandaḥsuparṇair ṛṣayo vivikte /
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 5, 43.1 yat sānubandhe 'sati dehagehe mamāham ity ūḍhadurāgrahāṇām /
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 7, 9.2 seyaṃ bhagavato māyā yan nayena virudhyate /
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 8, 1.2 satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ /
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
BhāgPur, 3, 9, 35.2 yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te //
BhāgPur, 3, 9, 36.2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ //
BhāgPur, 3, 9, 39.2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan //
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 10, 5.1 tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ /
BhāgPur, 3, 10, 7.1 tad vilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam /
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 52.1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
BhāgPur, 3, 13, 9.3 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam //
BhāgPur, 3, 13, 13.2 teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam //
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 14, 5.3 yat tvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm //
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 15, 3.2 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 16, 2.3 kadarthīkṛtya māṃ yad vo bahv akrātām atikramam //
BhāgPur, 3, 16, 4.2 tad dhīty ātmakṛtaṃ manye yat svapuṃbhir asatkṛtāḥ //
BhāgPur, 3, 16, 5.1 yan nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 3, 17, 28.2 vijitya loke 'khiladaityadānavān yad rājasūyena purāyajat prabho //
BhāgPur, 3, 22, 5.2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ //
BhāgPur, 3, 22, 34.2 yad ābhraṃśayituṃ bhogā na śekur bhagavatparam //
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 24, 12.3 yan me saṃjagṛhe vākyaṃ bhavān mānada mānayan //
BhāgPur, 3, 24, 43.1 mano brahmaṇi yuñjāno yat tat sadasataḥ param /
BhāgPur, 3, 26, 27.2 yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ //
BhāgPur, 3, 27, 29.2 yad gatvā na nivarteta yogī liṅgād vinirgame //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 3, 29, 2.1 yathā sāṃkhyeṣu kathitaṃ yanmūlaṃ tat pracakṣate /
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
BhāgPur, 3, 30, 3.1 yad adhruvasya dehasya sānubandhasya durmatiḥ /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 4, 2, 11.1 eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt /
BhāgPur, 4, 2, 30.1 brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha /
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 4, 30.2 yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ //
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 4, 8, 8.2 suruciḥ preyasī patyur netarā yatsuto dhruvaḥ //
BhāgPur, 4, 8, 11.2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ //
BhāgPur, 4, 8, 18.1 satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ /
BhāgPur, 4, 8, 28.2 puṃso moham ṛte bhinnā yalloke nijakarmabhiḥ //
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 9, 21.3 caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 4, 12, 43.2 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam //
BhāgPur, 4, 13, 21.3 rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau //
BhāgPur, 4, 13, 23.2 yadasau lokapālānāṃ bibhartyojaḥ svatejasā //
BhāgPur, 4, 13, 28.2 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ //
BhāgPur, 4, 13, 31.3 astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ //
BhāgPur, 4, 13, 33.2 yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ //
BhāgPur, 4, 13, 45.2 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ //
BhāgPur, 4, 13, 46.2 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ //
BhāgPur, 4, 14, 33.2 prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ //
BhāgPur, 4, 16, 15.1 rañjayiṣyati yallokamayamātmaviceṣṭitaiḥ /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 4, 21, 46.2 brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ //
BhāgPur, 4, 22, 11.2 yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ //
BhāgPur, 4, 22, 12.1 svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ /
BhāgPur, 4, 22, 19.2 yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 8, 7, 43.2 yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam //
BhāgPur, 10, 1, 15.3 vāsudevakathāyāṃ te yaj jātā naiṣṭhikī ratiḥ //
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 5, 46.2 putratām agamad yad vāṃ bhagavān īśvaro hariḥ //
BhāgPur, 11, 6, 8.2 naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ //
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
BhāgPur, 11, 6, 42.4 vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ //
BhāgPur, 11, 7, 20.2 yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate //
BhāgPur, 11, 8, 37.2 nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ //
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
BhāgPur, 11, 14, 17.2 kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama //
BhāgPur, 11, 17, 3.2 yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava //
Bhāratamañjarī
BhāMañj, 1, 30.1 jalapravāhavivare dattvātmānaṃ rarakṣa yat /
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 153.1 vṛddhiṃ yadyāti sahasā mūḍhānāṃ viddhi tadgatam /
BhāMañj, 5, 186.1 janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe /
BhāMañj, 5, 224.1 haniṣyāmi raṇe pārthāngiraṃ karṇo bravīti yat /
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 6, 13.2 dṛśyante durnimittāni kṣayakarṇejapāni yat //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 7, 107.2 jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat //
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 8, 30.2 etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ //
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 35.2 nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi //
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
BhāMañj, 13, 9.1 idaṃ dahati me ceto yatkarṇo vinipātitaḥ /
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
BhāMañj, 13, 365.2 prajā viraktatāṃ yānti yatkubharturivābalāḥ //
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 717.2 yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 763.2 mune yadujjvalācāro nātmānaṃ bahu manyase //
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
Garuḍapurāṇa
GarPur, 1, 88, 22.1 prakṣālayāmīti bhavānyadetanmanyate varam /
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 114, 5.1 yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
GarPur, 1, 114, 62.2 yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ //
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 147, 64.2 doṣo raktādimārgeṣu śanairalpaścireṇa yat //
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 166, 13.1 majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām /
Gītagovinda
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Hitopadeśa
Hitop, 1, 19.2 yad atra mārātmake viśvāsaḥ kṛtaḥ /
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 1, 93.3 yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti /
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 133.4 yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ //
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 43.2 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 3, 17.2 yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam /
Hitop, 3, 25.2 yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 2, 42.1 dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
KSS, 3, 2, 79.1 tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
KSS, 3, 4, 173.2 yadasyāmākṛtau śastraṃ vyāpārayitumicchasi //
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 5, 104.2 yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ //
KSS, 3, 5, 106.2 pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī //
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 3, 6, 119.2 yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām //
KSS, 3, 6, 214.1 pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
KSS, 4, 1, 25.1 svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 3, 67.1 tasmai sa rājyam api yatprītaḥ priyanivedine /
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 6, 1, 18.2 yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi //
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
Kālikāpurāṇa
KālPur, 52, 5.1 yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 6.1 yanna prāṇā balaṃ cānnamannaṃ sarvārthasādhanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.2 ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ //
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate //
KAM, 1, 60.1 yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api /
KAM, 1, 62.1 avaśenāpi yannāmni kīrtite sarvapātakaiḥ /
Mukundamālā
MukMā, 1, 13.2 tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
Mātṛkābhedatantra
MBhT, 14, 11.3 yatkṛte divyavīrasya mahāmuktir bhaviṣyati //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 10.2 sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 3.0 ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
Narmamālā
KṣNarm, 2, 121.2 āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasahṛdayatantra
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
Rasamañjarī
RMañj, 9, 6.2 kaṭyāmupari yad baddhvā śukrastambhaḥ prajāyate //
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
Rasaratnasamuccaya
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
Rasaratnākara
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
Rasendracintāmaṇi
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
Rasendracūḍāmaṇi
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 155.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /
RCūM, 10, 122.2 yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //
RCūM, 14, 65.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.1 so 'vyānmām aravindanābha udayad yannābhipadmālayā padmā padmavimīlamīlanavidhiprācīṇyavannetrayoḥ /
Rasārṇava
RArṇ, 16, 40.1 yadvā vimalavaikrāntavaṅganāgāni rītikā /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
Rājanighaṇṭu
RājNigh, Kar., 207.1 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
RājNigh, 13, 142.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Sattvādivarga, 108.1 saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 2.1 yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
Skandapurāṇa
SkPur, 5, 57.1 saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
Tantrasāra
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
Tantrāloka
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 285.2 saptatriṃśatsu sampūrṇabodho yadbhairavo bhavet //
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
TĀ, 3, 84.2 yadaikyāpattimāsādya tadicchā kṛtinī bhavet //
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 145.1 visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 5, 85.2 yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ //
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 7, 65.2 prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ //
TĀ, 8, 114.2 lokālokasya parato yadgarbhe nikhilaiva bhūḥ //
TĀ, 8, 218.1 tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ /
TĀ, 8, 250.2 yattatsāyujyam āpannaḥ sa tena saha modate //
TĀ, 8, 283.2 puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā //
TĀ, 16, 76.1 samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ /
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 16, 95.1 parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte /
TĀ, 16, 250.1 vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ /
TĀ, 17, 102.2 tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ //
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 35.1 yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati /
Ānandakanda
ĀK, 1, 15, 609.1 karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 17, 74.1 yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ /
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 20, 179.2 yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
Āryāsaptaśatī
Āsapt, 1, 17.2 sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati //
Āsapt, 1, 31.2 bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati //
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āsapt, 2, 17.2 sa guṇo gīter yad asau vanecaraṃ hariṇam api harati //
Āsapt, 2, 70.1 asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim /
Āsapt, 2, 79.2 tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi //
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 409.2 rakṣaka jayasi yad ekaḥ śūnye surasadasi sukham asmi //
Āsapt, 2, 413.2 moghas tvayi janavādo yad oṣadhiprasthaduhiteti //
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /
Āsapt, 2, 464.1 yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti /
Āsapt, 2, 504.2 antaḥsalilā sarid iva yan nivasasi bahir adṛśyāpi //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad vā guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 3, 9.1, 4.0 ābhāsayati yat tasmād ātmā nartaka ucyate //
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
Śukasaptati
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 4, 6.10 govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān yadanena caureṇa mama bhāryā gṛhītā /
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.17 yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /
Śāktavijñāna
ŚāktaVij, 1, 24.1 yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Bhāvaprakāśa
BhPr, 6, 8, 164.1 dhanārthino janāḥ sarve ramante'sminnatīva yat /
Dhanurveda
DhanV, 1, 135.1 karkaśe na tu cāpena yat kṛṣyeddhīnamuṣṭinā /
Gheraṇḍasaṃhitā
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 yadvā saptadinam auṣadhabāhulyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
Haribhaktivilāsa
HBhVil, 1, 170.12 kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam /
HBhVil, 1, 233.1 tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 90.1 prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 350.3 yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan //
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṃsadūta
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Janmamaraṇavicāra
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
KaṭhĀ, 2, 1, 52.0 yat pūtīkānāṃ saṃbharatīndrasyaivaujo vīryaṃ saṃbharati //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
KaṭhĀ, 2, 5-7, 9.0 yad bhavān iti tad bhavasya bhavatvam //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 75.0 ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 137.0 yat prāśnīyāt prākārukas syāt //
KaṭhĀ, 2, 5-7, 138.0 yan na prāśnīyād ahavis syāt //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 4, 125.0 yad ita ūrdhvaṃ samidha ādadhāty amuṣmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 126.0 yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 133.0 yat kanyām abhivyāharaty abhiprekṣate prajām evātman dhatte //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //
KaṭhĀ, 3, 4, 154.0 yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ //
KaṭhĀ, 3, 4, 155.0 yad dhanur ghṛṅṅ akarot tasmād gharmaḥ //
KaṭhĀ, 3, 4, 156.0 yat pravṛjyate tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 162.0 yat prāvṛñjata tasmāt pravargyāṇi tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 169.0 yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 348.0 yad āṅgirasam bhavaty ārūḍhavat sa svargo lokas svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
Kokilasaṃdeśa
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
KokSam, 1, 70.2 dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit //
KokSam, 2, 12.2 eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti //
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Mugdhāvabodhinī
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 7, 16.2 rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
Rasakāmadhenu
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 2, 19.1 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 86.1, 1.0 uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
Rasasaṃketakalikā
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
Rasārṇavakalpa
RAK, 1, 140.2 divyauṣadhyā ca yaddevi rasendro mūrchito bhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 30.1 yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 73.2 yadidānīṃ tvaṃ śāriputra yāvat traitīyakamapi tathāgatamadhyeṣase //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 53.1 tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti //
SDhPS, 3, 112.1 yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam //
SDhPS, 3, 117.1 yannūnamahametān saṃcodayeyam //
SDhPS, 3, 126.1 yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 4, 5.2 yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñino vayaṃ ca jarājīrṇāḥ //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 111.1 vayaṃ kṛcchraṃ jīvāmo yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣam āpadyāmaḥ //
SDhPS, 9, 28.2 yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti //
SDhPS, 11, 95.1 yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti //
SDhPS, 11, 223.1 ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 12, 27.2 kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate 'dhvani saṃprakāśanatāyai /
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 53.1 tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 17, 17.1 yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyam anuśāsayeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 44.3 nidhanaṃ yānti tatrasthā yad budhyer annasūrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 92, 13.1 avāhyavāhite yatsyād adohyādohane yathā /
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 98, 7.3 bharttar yallabdhasaukhyāsmi tena kliśyāmyahaṃ bhṛśam //
SkPur (Rkh), Revākhaṇḍa, 142, 48.2 yanmayā pāpaniṣṭhena mandabhāgyena keśava /
SkPur (Rkh), Revākhaṇḍa, 192, 75.1 jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 220, 53.1 api dvādaśayātrāsu somanāthe yadarcite /
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
Sātvatatantra
SātT, 1, 34.2 ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ //
SātT, 1, 35.1 virāḍdehe yad avasad bhagavān purasaṃjñake /
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
SātT, 2, 69.1 pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ /
SātT, 4, 40.2 kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ //
SātT, 7, 17.2 asaṅgarahito bhogaḥ kriyate puruṣeṇa yat /
Yogaratnākara
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 17, 19.1 imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe /
ŚāṅkhŚS, 2, 4, 8.0 tvam agne vratapā yad vo vayam //
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 9.1 tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ /
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 2, 33.0 tad yat punaḥ punaḥ pariplavate tasmāt pāriplavam //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 4, 3.0 yad asyā aṃhubhedyā ity udgātā parivṛktām //
ŚāṅkhŚS, 16, 4, 4.1 yaddhariṇo yavam atti na puṣṭaṃ bahu manyate /
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /
ŚāṅkhŚS, 16, 4, 6.3 yaddevāso lalāmagum /
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 24, 10.0 tad yad ekaviṃśastomānāṃ varṣiṣṭhas tasmād iyam āsāṃ varṣiṣṭhā //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //