Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 11.2 ekaikam apy anarthāya kim u yatra catuṣṭayam //
Hitop, 0, 21.2 varam ekaḥ kulālambī yatra viśrūyate pitā //
Hitop, 1, 6.9 yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave //
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 144.3 vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
Hitop, 2, 135.3 vaktā śrotā ca yatrāsti ramante tatra sampadaḥ //
Hitop, 3, 56.3 yo yatra kuśalaḥ kārye taṃ tatra viniyojayet /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 102.36 vīravaro brūte yatrāpāyaḥ sambhavati tatropāyo 'py asti /
Hitop, 3, 150.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /
Hitop, 4, 125.1 ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ /
Hitop, 4, 127.2 yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭapuruṣaḥ smṛtaḥ //
Hitop, 4, 128.1 yatra bhūmyekadeśena paṇena ripur ūrjitaḥ /
Hitop, 4, 132.1 paricchinnaṃ phalaṃ yatra pratiskandhena dīyate /