Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 19, 9.2 eno gacchati kartāraṃ yatra nindyo ha nindyate //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 18, 15.1 atha yatropaniṣadam ācāryā bruvate tatrodāharanti /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //