Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 4.2 sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ //
NāSmṛ, 1, 1, 33.1 yatra vipratipattiḥ syād dharmaśāstrārthaśāstrayoḥ /
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 76.1 nirbhogo yatra dṛśyeta na dṛśyetāgamaḥ kvacit /
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 111.1 rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām /
NāSmṛ, 2, 1, 118.1 mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ /
NāSmṛ, 2, 1, 138.2 bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //
NāSmṛ, 2, 1, 142.2 vacanaṃ yatra bhidyate te syur bhedād asākṣiṇaḥ //
NāSmṛ, 2, 1, 210.1 smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate /
NāSmṛ, 2, 1, 212.2 yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate //
NāSmṛ, 2, 1, 213.1 ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 2, 1.1 svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ /
NāSmṛ, 2, 3, 1.1 vaṇikprabhṛtayo yatra karma sambhūya kurvate /
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 11, 25.1 utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ /
NāSmṛ, 2, 12, 1.1 vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate /
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
NāSmṛ, 2, 12, 116.2 cāṇḍālo jāyate śūdrād brāhmaṇī yatra muhyati //
NāSmṛ, 2, 13, 1.1 vibhāgo 'rthasya pitryasya putrair yatra prakalpyate /
NāSmṛ, 2, 14, 22.1 grāme vraje vivīte vā yatra saṃnipatet padam /
NāSmṛ, 2, 14, 24.1 same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ /