Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 6, 4, 12.0 tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 8, 15.0 samedhante tāṃ samāṃ prajā yatraivaṃ vidvān saubhareṇodgāyati //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //