Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //