Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 3, 43.0 yatra skandet tad apo ninayet //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 8, 2, 22.0 vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam //
KS, 8, 2, 60.0 sa yatrātiṣṭhat tad aśvatthas samabhavat //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 12, 25.0 yatra dīpyamānaṃ parāpaśyet tata āharet //
KS, 10, 11, 4.0 te yatrāvasaṃs tad garmutaṃ śakno jātām avindatām //
KS, 10, 11, 21.0 te yatrāvasaṃs tad garmutam śakno jātām avindat //
KS, 12, 1, 38.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 1, 38.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 19.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 19.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 45.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 45.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
KS, 19, 2, 2.0 sa yatra yatrāgacchat taṃ prajāpatir anvapaśyat //
KS, 19, 2, 2.0 sa yatra yatrāgacchat taṃ prajāpatir anvapaśyat //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //