Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 16.0 yathā kumāro jātaḥ stanam abhipadyeta tathā tiryaṅ visarpati //
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 13, 9.0 atha yat somāhutiṃ juhoti yathā jitvā prajayet tādṛk tat //
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 38, 15.0 yathā sāvasān kṛtvā prārjayet tādṛk tat //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 45, 22.0 pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 54, 14.0 atha yathonnītam unnīya samidham ādāya prāk preyāt //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 66, 7.0 dvau stomau prātassavanaṃ vahato yathā cakṣuś ca prāṇaś ca tathā tat //
JB, 1, 66, 8.0 dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat //
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 134, 2.0 yathā syād evaṃ bhrātṛvyavān //
JB, 1, 139, 18.0 yad ṛcam upaspṛśed yathā vayo 'ntarikṣeṇa patad vṛkṣam ṛcchet tādṛk tat //
JB, 1, 139, 20.0 yat pade antarāvānyād yathā kartaṃ patet tādṛk tat //
JB, 1, 139, 22.0 sa yathākramaṇād ākramaṇam ākramyodanyāt tādṛk tat //
JB, 1, 141, 2.0 sa yathā vraje gā anupādya argaḍenāpihanyāt tādṛk tat //
JB, 1, 144, 2.0 tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam //
JB, 1, 144, 2.0 tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 154, 16.0 te tasyaitāṃ nitatām iḍām antata upayanti prajānāṃ yathāyatanād anudghātāya //
JB, 1, 154, 17.0 tasmāt prajā yathāyatanād anuddhatāḥ //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 181, 13.0 yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 16.0 sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 215, 16.0 tasya vā etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 242, 26.0 yathā catuṣpadī pratitiṣṭhet tathā //
JB, 1, 244, 2.0 yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanam //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 246, 7.0 tad viyajanaṃ hāsa yathā śailana iyeṣa //
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 3.0 yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat //
JB, 1, 275, 3.0 yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 10.0 sa yathā vācā brūyāt prehi jayābhikrāma māpakramīr iti tādṛk tat //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 300, 26.0 yathā pumāṃsau vā saha śayīyātāṃ striyau vā //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 7.0 sa yathāśiṣṭhau vahiṣṭhau vṛtvopayuñjīta tādṛk tat //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 333, 10.0 yathā jaratkośo vā syād aśvataro vā vicchidvahāḥ //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 340, 28.0 tāṃ yad āvir gāyati yathā tamasi jyotir dadhyāt tādṛk tat //
JB, 1, 341, 11.0 sa yathā kṣatraṃ viḍvad rājaputravat syāt tādṛk tat //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 1, 346, 18.0 tad yathā prathamenaivaṃ hy arvāṅ ity abhihvayet tādṛk tat //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 26.0 tathā no 'nuśādhi yathedaṃ vijānīyāmeti //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //