Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
VasDhS, 6, 5.2 dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ //
VasDhS, 6, 13.2 yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca //
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 8, 15.1 yathā nadīnadāḥ sarve samudre yānti saṃsthitim /
VasDhS, 8, 16.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
VasDhS, 17, 73.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 19, 45.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 26, 18.1 yathānnaṃ madhusaṃyuktaṃ madhu vānnena saṃyutam /
VasDhS, 27, 2.1 yathā jātabalo vahnir dahaty ārdrān api drumān /