Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.1 yathā vivṛtagātro 'pi śirasi prāvṛto naraḥ /
PABh zu PāśupSūtra, 1, 1, 43.8 yathā vaiṣṇavaṃ mānasam iti /
PABh zu PāśupSūtra, 1, 1, 47.5 yathā prasthena mito vrīhiḥ prasthaḥ /
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 6, 1.0 atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti //
PABh zu PāśupSūtra, 1, 7, 14.0 yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 114.1 yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 142.0 tadyathā krayāvakrayasaṃvyavahārā rājakulasaṃvyavahāraśceti //
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 234.1 liṅgakartrī yathā mātā śāstrakartā yathā pitā /
PABh zu PāśupSūtra, 1, 9, 234.1 liṅgakartrī yathā mātā śāstrakartā yathā pitā /
PABh zu PāśupSūtra, 1, 9, 240.0 tad yathā gātraśaucaṃ bhāvaśaucam ātmaśaucaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
PABh zu PāśupSūtra, 1, 11, 1.2 avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam /
PABh zu PāśupSūtra, 1, 16, 13.0 tataḥ śanaiḥ śanair moktavyā nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati //
PABh zu PāśupSūtra, 1, 20, 14.0 yathā pravartate //
PABh zu PāśupSūtra, 1, 40, 26.0 yathā agne vratapate vrataṃ cariṣyāmi iti //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 12, 11.0 yathā caikā caritavyā yogaprāpikā iti vyākhyāsyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 12.0 yathāyatane loke ca //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 3, 6.0 yathā śaradaṃ kuraraḥ sūcayati //
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
PABh zu PāśupSūtra, 4, 7.1, 18.0 tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti //
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
PABh zu PāśupSūtra, 4, 16, 2.0 yathāyaṃ puruṣaḥ //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 22, 6.0 yathā grāmāya tattvaṃ jñātumicchati tathā puruṣāya tattvaṃ jñātumicchati //
PABh zu PāśupSūtra, 5, 5, 2.0 yathā maitra ādityaḥ //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 9.1, 9.0 yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 9.1, 13.0 āha tat kathaṃ jñeyaṃ yathā jitānīndriyāṇi //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham //
PABh zu PāśupSūtra, 5, 17, 10.0 yathā itiśabdaḥ samānārthe //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 31, 1.0 atra yathā iti samānārthe amlādiṣu jitendriyatvāt //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
PABh zu PāśupSūtra, 5, 34, 46.0 parapīḍāyāṃ ca yathoktaḥ //
PABh zu PāśupSūtra, 5, 34, 47.3 kleśayanti yathā ghorās tathāhi viṣayā naram //
PABh zu PāśupSūtra, 5, 34, 59.0 matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 37, 12.0 yathā jetavyāni kramaśaśca //
PABh zu PāśupSūtra, 5, 39, 24.0 tadyathā garbhajanmājñānajarāmaraṇam iti //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
PABh zu PāśupSūtra, 5, 40, 7.0 atra yathā nityo duḥkhāntastathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //