Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe vā yathākāmo yatkāmo vā yajate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
Chāndogyopaniṣad
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
Gopathabrāhmaṇa
GB, 1, 3, 21, 11.0 nānnasya yathākāmam upayuñjīta //
Kauśikasūtra
KauśS, 1, 2, 12.0 ata ūrdhvaṃ yathākāmam //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 9, 1, 24.1 ata ūrdhvaṃ yathākāmam //
KauśS, 13, 44, 5.1 atha yathākāmaṃ prāśnīyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 62, 4.0 yathākāmaṃ majjukā //
Taittirīyasaṃhitā
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 16.0 yathākāmam uttareṣām avadyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 15.0 yathākāmaṃ vipratiṣṭhante //
Ṛgveda
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
Carakasaṃhitā
Ca, Cik., 2, 21.2 dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ //
Mahābhārata
MBh, 1, 59, 4.2 jajñire rājaśārdūla yathākāmaṃ divaukasaḥ //
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 76, 2.2 tam eva deśaṃ samprāptā yathākāmaṃ cacāra sā /
MBh, 1, 76, 34.6 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi //
MBh, 1, 77, 25.1 samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca /
MBh, 1, 78, 22.4 ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha /
MBh, 1, 80, 2.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MBh, 1, 92, 43.1 ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 105, 7.51 kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham /
MBh, 1, 136, 6.1 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata /
MBh, 1, 143, 19.1 ahaḥsu viharānena yathākāmaṃ manojavā /
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 148, 5.12 paryāyeṇa yathākāmam iha māṃsodanaṃ prabho /
MBh, 1, 158, 21.2 na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam //
MBh, 1, 166, 24.3 tato rājā parikramya yathākāmaṃ yathāsukham /
MBh, 1, 174, 5.2 ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire //
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.355 svasti yāhi yathākāmaṃ kurūn kauravanandana /
MBh, 1, 212, 1.359 yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca /
MBh, 1, 213, 13.2 vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ /
MBh, 2, 5, 41.2 anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ //
MBh, 2, 11, 59.1 bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ /
MBh, 3, 29, 11.1 ādadīrannadhikṛtā yathākāmam acetasaḥ /
MBh, 3, 29, 14.2 dārāś cāsya pravartante yathākāmam acetasaḥ //
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā //
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 74, 23.1 svairavṛttā yathākāmam anurūpam ivātmanaḥ /
MBh, 3, 95, 18.2 upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā //
MBh, 3, 95, 23.2 etat tu me yathākāmaṃ saṃpādayitum arhasi //
MBh, 3, 104, 1.3 gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam //
MBh, 3, 115, 18.2 yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā //
MBh, 3, 122, 16.2 sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu //
MBh, 3, 125, 15.2 sarvāṇyanuparikramya yathākāmam upaspṛśa //
MBh, 3, 156, 31.2 uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca /
MBh, 3, 164, 6.2 agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ //
MBh, 3, 177, 13.2 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ /
MBh, 3, 185, 33.2 jagmatuśca yathākāmam anujñāpya parasparam //
MBh, 3, 197, 41.3 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama //
MBh, 3, 200, 48.2 virajyati yathākāmaṃ na ca dharmaṃ vimuñcati //
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ //
MBh, 3, 287, 8.1 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca /
MBh, 3, 296, 18.2 praśnān uktvā yathākāmaṃ tataḥ piba harasva ca //
MBh, 4, 1, 22.8 deviṣyāmi yathākāmaṃ sa vihāro bhaviṣyati /
MBh, 4, 4, 44.2 atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha //
MBh, 4, 12, 4.2 akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān //
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 4, 16, 16.1 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam /
MBh, 4, 21, 39.1 kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat /
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 4, 32, 37.3 kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham //
MBh, 5, 102, 28.2 kṛtadāro yathākāmaṃ jagāma ca gṛhān prati //
MBh, 5, 153, 23.2 bhaviṣyāmi yathākāmaṃ tanme śrotum ihārhasi //
MBh, 5, 155, 33.2 yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā //
MBh, 5, 187, 24.2 vyacarat kāśikanyā sā yathākāmavicāriṇī //
MBh, 5, 192, 16.2 arcayasva yathākāmaṃ daivatāni viśāṃ pate //
MBh, 5, 193, 51.3 gacchedānīṃ yathākāmaṃ cara lokān yathāsukham //
MBh, 6, 4, 14.3 abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam //
MBh, 7, 122, 82.2 dāruko 'pi yathākāmaṃ prayayau keśavāntikam //
MBh, 9, 57, 58.1 yayur devā yathākāmaṃ gandharvāpsarasastathā /
MBh, 10, 1, 42.2 pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ //
MBh, 10, 3, 24.1 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam /
MBh, 12, 31, 22.2 sṛñjayaśca yathākāmaṃ praviveśa svamandiram //
MBh, 12, 68, 11.2 vihareyur yathākāmam abhisṛtya punaḥ punaḥ //
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 87, 32.2 rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ //
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 112, 6.2 cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ //
MBh, 12, 129, 14.1 apakramitum icched vā yathākāmaṃ tu sāntvayet /
MBh, 12, 171, 29.2 sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham //
MBh, 12, 221, 5.2 vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ //
MBh, 12, 278, 36.3 gacchatveṣa yathākāmam iti rājan punaḥ punaḥ //
MBh, 12, 306, 25.2 pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam //
MBh, 12, 318, 9.1 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt /
MBh, 13, 14, 195.1 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi /
MBh, 13, 20, 14.1 bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama /
MBh, 13, 30, 13.1 yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ /
MBh, 13, 40, 9.1 tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ /
MBh, 13, 41, 28.2 kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam //
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
MBh, 13, 95, 50.2 yathākāmam upādāya samuttasthur mudānvitāḥ //
MBh, 13, 110, 133.2 svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi //
MBh, 13, 141, 18.2 pibantvanye yathākāmaṃ nāhaṃ pātum ihotsahe //
MBh, 14, 7, 19.2 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam /
MBh, 14, 8, 2.2 guhāsu śailarājasya yathākāmaṃ yathāsukham //
MBh, 14, 19, 48.2 agacchata yathākāmaṃ brāhmaṇaśchinnasaṃśayaḥ //
MBh, 14, 57, 10.2 brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ /
MBh, 14, 71, 12.3 cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām //
MBh, 14, 77, 45.2 vicacāra yathākāmaṃ karma pārthasya vardhayan //
MBh, 14, 82, 31.1 yathākāmaṃ prayātyeṣa yajñiyaśca turaṃgamaḥ /
MBh, 14, 84, 18.2 vicacāra yathākāmaṃ kaunteyānugatastadā //
MBh, 14, 93, 18.2 gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ //
MBh, 14, 93, 80.2 ārohata yathākāmaṃ dharmo 'smi dvija paśya mām //
MBh, 15, 27, 16.2 viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ //
MBh, 15, 44, 3.2 pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā //
MBh, 15, 47, 3.2 samutsṛjya yathākāmaṃ jagmur bharatasattama //
Rāmāyaṇa
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Ay, 90, 15.1 bhajanty ete yathākāmam aśvān āruhya śīghragān /
Rām, Ār, 11, 28.2 pūjayitvā yathākāmaṃ punar eva tato 'bravīt //
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Su, 18, 6.2 kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām //
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 61, 9.2 prakṛṣṭāśca yathākāmaṃ devamārgaṃ ca darśitāḥ //
Rām, Su, 62, 14.1 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ /
Rām, Yu, 16, 19.2 tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ //
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Utt, 21, 16.1 tataste rāvaṇāmātyā yathākāmaṃ yathābalam /
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 68, 13.1 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca /
Rām, Utt, 71, 15.2 visphurantīṃ yathākāmaṃ maithunāyopacakrame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
AHS, Cikitsitasthāna, 4, 45.1 upayuktaṃ yathākāmaṃ cūrṇaṃ dviguṇaśarkaram /
AHS, Cikitsitasthāna, 7, 60.2 yathākāmaṃ bhaṭāvāptiparihṛṣṭāpsarogaṇe //
AHS, Utt., 3, 42.1 itarau tu yathākāmaṃ ratibalyādidānataḥ /
AHS, Utt., 13, 17.1 saṃyojitā yathākāmaṃ timiraghnī varā varā /
Bhallaṭaśataka
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Bodhicaryāvatāra
BoCA, 5, 70.2 yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 196.2 yathākāmam upābhuṅkta karī kamālinīm iva //
Harivaṃśa
HV, 15, 40.2 pradāsyāmi yathākāmam ahaṃ vai ratnabhāg bhuvi //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 206.1 piban madhu yathākāmaṃ bhramaraḥ phullapaṅkaje /
Kūrmapurāṇa
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 22, 55.2 annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam //
Liṅgapurāṇa
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 9, 44.2 yathākāmopalabdhiś ca yathākāmavinirgamaḥ //
LiPur, 1, 9, 44.2 yathākāmopalabdhiś ca yathākāmavinirgamaḥ //
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 107, 5.1 pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 3, 89.2 cacāra ca yathākāmaṃ sarvalokeṣu nāradaḥ //
Matsyapurāṇa
MPur, 30, 2.2 tameva deśaṃ samprāptā yathākāmaṃ cacāra sā //
MPur, 31, 25.1 sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca /
MPur, 34, 3.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham /
MPur, 34, 12.1 yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama /
MPur, 70, 57.2 tarpayeta yathākāmaṃ proṣite'nyaṃ samācaret //
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 100, 31.1 yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ /
MPur, 120, 45.1 kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam /
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
Nāradasmṛti
NāSmṛ, 2, 1, 24.2 sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 12, 39.1 yāta devā yathākāmaṃ svasthānaṃ vigatajvarāḥ /
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 6, 2, 30.2 tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam //
Viṣṇusmṛti
ViSmṛ, 9, 2.1 rājadrohasāhaseṣu yathākāmam //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 13.2 tato 'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 22, 58.1 varṣati sma yathākāmaṃ parjanya iva tarpayan /
BhāgPur, 11, 19, 35.2 puṃsām upāsitās tāta yathākāmaṃ duhanti hi //
Bhāratamañjarī
BhāMañj, 5, 149.2 ye nṛtyante yathākāmaṃ yantraputrakavatsadā //
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //
Kathāsaritsāgara
KSS, 1, 3, 34.2 tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ //
KSS, 3, 2, 29.2 padmāvatī yathākāmam upacārair upācarat //
KSS, 3, 3, 146.1 dattaśāpo yathākāmaṃ tapase sa muniryayau /
KSS, 6, 1, 125.2 ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 25.2 yathākāmaṃ sa gokarṇe sthitavān munisattamaḥ //
GokPurS, 3, 66.1 ity uktvā sanako yogī yathākāmaṃ jagāma ha /
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //
GokPurS, 6, 30.2 mārkaṇḍeyo 'pi bhagavān yathākāmaṃ jagāma ha //
GokPurS, 7, 42.2 icchāvāsaṃ bhūtale ca yathākāmaṃ jagāma ha //
GokPurS, 7, 47.1 ity uktvā sa yathākāmaṃ jagāma svāśramaṃ prati /
GokPurS, 9, 4.2 sanatkumāro nṛpate yathākāmaṃ jagāma ha //
GokPurS, 9, 58.2 kṛtakṛtyatvam āpanno yathākāmam uvāsa ha //
GokPurS, 10, 15.1 satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha /
GokPurS, 10, 25.1 tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ /
GokPurS, 10, 78.2 siddhiṃ prāpya mahādevād yathākāmam atiṣṭhata //
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 89.2 bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 70.2 ehi vipra yathākāmaṃ bālārthe piba me stanam //
SkPur (Rkh), Revākhaṇḍa, 28, 4.2 yathāyogyaṃ yathākāmam āgataḥ kṣobhya tatpuram //
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 55, 34.1 krīḍitvā sa yathākāmaṃ svecchayā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 109, 16.1 krīḍayitvā yathākāmaṃ devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 22.2 krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 4.1 krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 15.1 varayasva yathākāmaṃ yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /