Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Harṣacarita
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 11.1 gāyatrītriṣṭubjagatībhir yathākramam //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
Carakasaṃhitā
Ca, Sū., 1, 113.1 yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak /
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 7, 48.1 yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 16, 9.1 viṭpittakaphavātānām āgatānāṃ yathākramam /
Ca, Sū., 17, 114.1 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Śār., 1, 29.2 ākāśasyāpratīghāto dṛṣṭaṃ liṅgaṃ yathākramam //
Ca, Śār., 1, 66.2 paraṃ khādīnyahaṅkārādutpadyante yathākramam //
Ca, Cik., 3, 284.2 vamanaiśca virekaiśca bastibhiśca yathākramam //
Ca, Cik., 3, 346.2 yathākramaṃ yathāpraśnamuktaṃ jvaracikitsitam /
Ca, Cik., 23, 124.2 trayo yathākramaṃ vātapittaśleṣmaprakopaṇāḥ //
Ca, Cik., 23, 126.2 viṣaṃ yathākramaṃ teṣāṃ tasmādvātādikopanam //
Ca, Cik., 1, 3, 61.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
Mahābhārata
MBh, 1, 2, 233.46 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam /
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 57, 68.50 vaivāhikāṃstu saṃbhārān saṃkalpya ca yathākramam /
MBh, 1, 88, 12.12 hayasya yāni cāṅgāni saṃnikṛtya yathākramam /
MBh, 1, 198, 11.1 taiścāpyamitabuddhiḥ sa pūjito 'tha yathākramam /
MBh, 1, 199, 35.15 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 36.12 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 2, 30, 29.2 samānayantu puruṣā yathāyogaṃ yathākramam //
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 68, 1.3 ajinānyuttarīyāṇi jagṛhuśca yathākramam //
MBh, 3, 80, 34.1 ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam /
MBh, 3, 80, 116.1 tato gaccheta dharmajña dīrghasattraṃ yathākramam /
MBh, 3, 81, 40.1 gavāṃbhavanam āsādya tīrthasevī yathākramam /
MBh, 3, 81, 46.1 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam /
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 82, 36.1 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam /
MBh, 3, 241, 25.2 āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam //
MBh, 3, 241, 36.2 saṃdideśa tato rājā vyāpārasthān yathākramam //
MBh, 3, 241, 37.2 yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam //
MBh, 3, 242, 4.2 dīkṣitaścāpi gāndhārir yathāśāstraṃ yathākramam //
MBh, 3, 242, 18.1 te tvarcitā yathāśāstraṃ yathāvarṇaṃ yathākramam /
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 9, 34, 34.1 yathākramaṃ ca bhagavaṃstīrthānām anupūrvaśaḥ /
MBh, 12, 136, 210.2 kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam //
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 205, 16.1 bhāvān sarvān yathāvṛttān saṃvaseta yathākramam /
MBh, 12, 236, 13.1 kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam /
MBh, 12, 285, 37.2 naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam //
MBh, 12, 337, 2.2 prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 12, 339, 7.2 sāṃkhyena vidhinā caiva yogena ca yathākramam //
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 347, 8.1 niyatāhāratā nityaṃ vratacaryā yathākramam /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 123, 3.2 tāni vedaṃ puraskṛtya pravṛttāni yathākramam //
MBh, 13, 154, 2.1 dhārayāmāsa cātmānaṃ dhāraṇāsu yathākramam /
MBh, 14, 71, 11.1 aśvaścotsṛjyatām adya pṛthvyām atha yathākramam /
MBh, 15, 24, 23.2 hutvāgniṃ vidhivat sarve prayayuste yathākramam /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
Manusmṛti
ManuS, 2, 66.2 saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //
ManuS, 3, 2.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam /
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
ManuS, 9, 292.1 saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
ManuS, 10, 74.2 te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam //
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
Rāmāyaṇa
Rām, Bā, 4, 20.2 paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam //
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 32, 22.1 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana /
Rām, Bā, 40, 10.2 yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame //
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Ki, 64, 1.2 svaṃ svaṃ gatau samutsāham āhustatra yathākramam //
Rām, Su, 46, 59.1 yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau /
Saundarānanda
SaundĀ, 1, 29.2 dhārā tāmanatikramya māmanveta yathākramam //
Abhidharmakośa
AbhidhKo, 5, 4.2 yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ //
Amarakośa
AKośa, 2, 13.2 syān nadīmātṛko devamātṛkaśca yathākramam //
AKośa, 2, 463.2 aṃśumānabhinirmuktābhyuditau ca yathākramam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 27.1 yathākramaṃ yathāyogam ata ūrdhvaṃ prayojayet /
AHS, Sū., 16, 22.2 vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam //
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Cikitsitasthāna, 1, 102.1 viriktānāṃ ca saṃsargī maṇḍapūrvā yathākramam /
Bodhicaryāvatāra
BoCA, 3, 23.2 tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam //
Harivaṃśa
HV, 10, 61.1 tato daśasu māseṣu samuttasthur yathākramam /
Harṣacarita
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Kātyāyanasmṛti
KātySmṛ, 1, 513.2 grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam //
KātySmṛ, 1, 562.2 putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam //
KātySmṛ, 1, 786.2 tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam //
Kāvyālaṃkāra
KāvyAl, 2, 67.2 ekarūpatayā śeṣā nirdekṣyante yathākramam //
Kūrmapurāṇa
KūPur, 1, 8, 19.1 atrirvasiṣṭho vahniśca pitaraśca yathākramam /
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
KūPur, 1, 40, 5.2 stuvanti devaṃ vividhaiśchandobhiste yathākramam //
KūPur, 1, 40, 11.2 kambalāśvataraścaiva vahantyenaṃ yathākramam //
KūPur, 1, 43, 38.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
KūPur, 2, 11, 33.1 prasvedakampanotthānajanakatvaṃ yathākramam /
KūPur, 2, 22, 22.2 pādyamācamanīyaṃ ca samprayacched yathākramam //
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 5, 34.2 tāsu dharmaprajāṃ vakṣye yathākramamanuttamam //
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 8, 48.2 prasvedakampanotthānajanakaśca yathākramam //
LiPur, 1, 26, 10.2 dhyātvā svarūpaṃ tattattvam abhivandya yathākramam //
LiPur, 1, 26, 27.2 tathā copapurāṇānāṃ saurādīnāṃ yathākramam //
LiPur, 1, 27, 5.2 sarvatra praṇavenaiva brahmāṇi ca yathākramam //
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
LiPur, 1, 47, 12.1 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ /
LiPur, 1, 49, 33.2 teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam //
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
LiPur, 1, 54, 50.1 mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam /
LiPur, 1, 55, 40.1 dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam /
LiPur, 1, 55, 41.1 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam /
LiPur, 1, 55, 43.1 tāṇḍavaiḥ sarasaiḥ sarvāścopāsante yathākramam /
LiPur, 1, 55, 45.1 sāyudhā dvādaśaivaite rākṣasāśca yathākramam /
LiPur, 1, 57, 33.1 grahanakṣatratārāsu upariṣṭādyathākramam /
LiPur, 1, 58, 16.1 prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam /
LiPur, 1, 61, 39.2 pūrvameva samākhyātā gatisteṣāṃ yathākramam //
LiPur, 1, 63, 1.3 utpattiṃ brūhi sūtādya yathākramamanuttamam //
LiPur, 1, 65, 5.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva yathākramam //
LiPur, 1, 70, 340.2 devyā nāmavikārāṇi ityetāni yathākramam //
LiPur, 1, 84, 23.2 mārgaśīrṣakamāsādikārttikāntaṃ yathākramam //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 85, 77.2 āgneyādiṣu koṇeṣu caturṣvapi yathākramam //
LiPur, 1, 86, 31.2 vāyavyaṃ ca tathā vyaumamānasaṃ ca yathākramam //
LiPur, 1, 86, 75.1 draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam /
LiPur, 1, 86, 80.1 rājñī sudarśanā caiva jitā saumyā yathākramam /
LiPur, 1, 86, 85.1 nāḍyāṃ prāṇe ca vijñāne tvānande ca yathākramam /
LiPur, 1, 92, 179.1 jāgaraṃ kārayedyastu prārthayecca yathākramam /
LiPur, 1, 95, 62.1 siṃhāttato naro bhūtvā jagāma ca yathākramam /
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 98, 24.1 devaṃ nāmnāṃ sahasreṇa bhavādyena yathākramam /
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 2, 1, 50.2 kauśiketyāha saṃprītyā tānsarvāṃśca yathākramam //
LiPur, 2, 7, 17.1 putramekaṃ tathotpādya saṃskāraiśca yathākramam /
LiPur, 2, 18, 51.2 hutvājyena samidbhiśca caruṇā ca yathākramam //
LiPur, 2, 21, 65.2 tattvavarṇakalāyuktaṃ bhuvanena yathākramam //
LiPur, 2, 21, 67.2 saṃhatasya ca saṃyogaṃ vikṣepaṃ ca yathākramam //
LiPur, 2, 21, 78.1 evaṃ dīkṣā prakartavyā pūjā caiva yathākramam /
LiPur, 2, 22, 11.1 pūjayed aṅgamantrāṇi kathayāmi yathākramam /
LiPur, 2, 22, 18.1 sūryo 'hamiti saṃcintya mantrairetairyathākramam /
LiPur, 2, 23, 25.2 nābhau homaṃ tu kartavyaṃ janayitvā yathākramam //
LiPur, 2, 25, 24.1 pṛthagādāya hastābhyāṃ pravāheṇa yathākramam /
LiPur, 2, 26, 23.2 maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam //
LiPur, 2, 27, 21.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
LiPur, 2, 27, 27.1 balā pramathinī devī damanī ca yathākramam /
LiPur, 2, 27, 88.2 māyā vidyeśvarī kālī kālikā ca yathākramam //
LiPur, 2, 28, 57.3 samiddhomaśca caruṇā ghṛtasya ca yathākramam /
LiPur, 2, 28, 68.2 madhye sukhaṃ vijānīyātkesareṣu yathākramam //
LiPur, 2, 28, 95.1 dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam /
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 37, 14.1 yajamānena kartavyaṃ sarvametadyathākramam /
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 50, 36.2 kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam //
LiPur, 2, 52, 11.1 kharasya ca gajasyātha uṣṭrasya ca yathākramam /
LiPur, 2, 54, 5.2 japedvai niyutaṃ samyak samāpya ca yathākramam //
LiPur, 2, 55, 31.2 māheśvarī parā paścātsaiva dhyeyā yathākramam //
Matsyapurāṇa
MPur, 11, 1.2 ādityavaṃśamakhilaṃ vada sūta yathākramam /
MPur, 51, 47.2 ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam /
MPur, 112, 12.1 ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam /
MPur, 124, 51.2 dakṣiṇottaramadhyāni tāni vindyād yathākramam //
MPur, 125, 42.3 saṃvatsarasyāvayavaiḥ kalpitāni yathākramam //
MPur, 126, 1.2 sa ratho'dhiṣṭhito devairmāsi māsi yathākramam /
MPur, 126, 35.1 grīṣme hime ca varṣāsu muñcamānā yathākramam /
MPur, 126, 35.2 dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam //
MPur, 144, 104.1 tadeva ca tadanyāsu punastadvai yathākramam /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 144, 108.1 ete yugasvabhāvā vaḥ parikrāntā yathākramam /
MPur, 173, 21.2 sabalā dānavāścaiva saṃnahyante yathākramam //
MPur, 174, 2.2 sabalāḥ sānugāścaiva saṃnahyanta yathākramam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 10.2 āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam //
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
Nāradasmṛti
NāSmṛ, 2, 1, 67.1 trividhasyāsya dṛṣṭasya pramāṇasya yathākramam /
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 12, 45.1 parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam /
Nāṭyaśāstra
NāṭŚ, 3, 75.1 pūjayitvā tu sarvāṇi daivatāni yathākramam /
NāṭŚ, 6, 5.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam //
Suśrutasaṃhitā
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 37, 29.2 rasakriyāṃ ropaṇārthe vidadhīta yathākramam //
Su, Cik., 1, 55.1 śodhanadravyayuktābhir vartibhistān yathākramam /
Su, Cik., 4, 3.1 āmāśayagate vāte chardayitvā yathākramam /
Su, Cik., 8, 23.1 tataḥ śuddhaṃ viditvā ca ropayettu yathākramam /
Su, Cik., 20, 52.2 pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 46.2 bilvayaṣṭyāhvamadanaphalatailair yathākramam //
Su, Cik., 37, 74.1 aṣṭamo navamaścāsthi majjānaṃ ca yathākramam /
Su, Cik., 38, 89.1 vandhyānāṃ śatapākena śodhitānāṃ yathākramam /
Su, Cik., 40, 49.3 doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam //
Su, Utt., 1, 14.2 yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca //
Su, Utt., 18, 47.1 athavā kāryanirvṛtterupayogo yathākramam /
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 24, 25.1 vātike tu pratiśyāye pibet sarpiryathākramam /
Su, Utt., 40, 178.1 yathādoṣocchrayaṃ tasya viśuddhasya yathākramam /
Su, Utt., 42, 73.1 yathākramaṃ vimiśrāṃśca dvandve sarvāṃśca sarvaje /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 2.2 dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam //
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 8, 8.2 svāhā diśas tathā dīkṣā rohiṇī ca yathākramam //
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 2, 8, 60.1 hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam /
ViPur, 3, 1, 5.3 tānyahaṃ bhavate samyakkathayāmi yathākramam //
ViPur, 3, 8, 21.2 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 29.1, 1.1 yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 30.2 brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam //
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
YāSmṛ, 1, 116.1 vidyākarmavayobandhuvittair mānyā yathākramam /
YāSmṛ, 1, 141.2 duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam //
YāSmṛ, 1, 259.1 aiṇarauravavārāhaśāśair māṃsair yathākramam /
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 323.1 eṣāṃ trirātram abhyāsād ekaikasya yathākramam /
Abhidhānacintāmaṇi
AbhCint, 2, 83.2 varuṇo vāyukuberāvīśānaśca yathākramam //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 11, 10, 11.2 saṃgamya nirased etad vastubuddhiṃ yathākramam //
Garuḍapurāṇa
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 11, 30.1 kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
GarPur, 1, 11, 35.2 vāsudevo balaḥ kāmo hyaniruddho yathākramam //
GarPur, 1, 94, 16.2 brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam //
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 99, 38.1 aiṇarauravavārāhaśāśamāṃsair yathākramam /
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 105, 20.1 majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
GarPur, 1, 164, 5.2 lomatvaksnāyudhamanīrākrāmati yathākramam //
GarPur, 1, 167, 47.2 prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam //
GarPur, 1, 168, 28.1 kaphapittānilāḥ prāyo yathākramamudīritāḥ /
Kālikāpurāṇa
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
Kṛṣiparāśara
KṛṣiPar, 1, 23.3 śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam //
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 311.1 brāhmaṇakṣatriyaviśāṃ bhaikṣyacaryā yathākramam /
Rasaratnasamuccaya
RRS, 6, 1.1 rasaśāstrāṇi sarvāṇi samālocya yathākramam /
Rasaratnākara
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 10, 67.2 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu //
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
RRĀ, V.kh., 12, 64.1 pūrvavat pakvabījena sāraṇādi yathākramam /
Rasendracintāmaṇi
RCint, 8, 224.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
Ratnadīpikā
Ratnadīpikā, 3, 2.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
Rājanighaṇṭu
RājNigh, 2, 30.2 śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam //
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 66.2 lakṣyalakṣaṇavīryādīn kathayāmi yathākramam //
RājNigh, Sattvādivarga, 81.2 ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
Tantrāloka
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
Ānandakanda
ĀK, 1, 4, 173.2 padmarāgādiratnāni jārayecca yathākramam //
ĀK, 1, 4, 422.2 śive vakṣyāmi te bāhyadrutikarma yathākramam //
ĀK, 1, 15, 100.2 sauvīradadhidugdhājyatakrakṣaudrairyathākramam //
ĀK, 1, 15, 142.1 gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 144.2 svādvamlatiktakaṭukatuvarāśca yathākramam //
ĀK, 1, 20, 120.2 adhamo madhyamo devi hyuttamo'pi yathākramam //
ĀK, 1, 23, 6.2 yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.2 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 2.0 śilājatuvidhānaṃ ca yathākramaṃ vātapitte ityādigranthena vaktavyam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 2.0 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati //
Agastīyaratnaparīkṣā
AgRPar, 1, 17.2 anenaiva kramenaiva hīyate ca yathākramam //
Dhanurveda
DhanV, 1, 74.1 padmāsanaṃ prasiddhaṃ tu upaviśya yathākramam /
DhanV, 1, 75.3 matsarī kākatuṇḍī ca yojanīyā yathākramam //
DhanV, 1, 81.2 yojayet triprakāraṃ hi kāryeṣvapi yathākramam //
DhanV, 1, 86.2 calācalaṃ dvayacalaṃ iti bhedā yathākramam //
Gheraṇḍasaṃhitā
GherS, 6, 10.2 sahakṣamavalariyuṃ haṃsaśaktiṃ yathākramam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 74.1 eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam /
GokPurS, 12, 91.2 tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam //
Haribhaktivilāsa
HBhVil, 2, 99.1 tato 'sya garbhadhānādīn vivhāntān yathākramam /
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 92.3 jaṭharānanayor nyasen mātṛkārṇān yathākramam //
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 121.2 vadane hṛdaye liṅge pādayoś ca yathākramam //
HBhVil, 5, 159.1 tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam /
Janmamaraṇavicāra
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
Rasakāmadhenu
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 1, 91.1 bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
Rasataraṅgiṇī
RTar, 4, 31.1 bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam /
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 15.1 taṃ namaskṛtya vakṣyāmi purāṇāni yathākramam /
SkPur (Rkh), Revākhaṇḍa, 1, 53.2 etānyupapurāṇāni mayoktāni yathākramam //
SkPur (Rkh), Revākhaṇḍa, 13, 17.2 narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam //
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 231, 30.3 aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam //
SkPur (Rkh), Revākhaṇḍa, 232, 2.2 prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam //
Yogaratnākara
YRā, Dh., 116.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam /