Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
Mahābhārata
MBh, 1, 7, 24.1 devarṣayaśca muditāstato jagmur yathāgatam /
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 43, 22.2 samīpe te na vatsyāmi gamiṣyāmi yathāgatam //
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 69, 27.6 asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam //
MBh, 1, 77, 25.2 anyonyam abhisaṃpūjya jagmatustau yathāgatam //
MBh, 1, 99, 11.7 kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam /
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 114, 63.10 ityuktvā devatāḥ sarvā viprajagmur yathāgatam //
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 139, 28.8 yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase //
MBh, 1, 154, 25.9 jagmatur droṇapāñcālyau yathāgatam ariṃdamau /
MBh, 1, 192, 7.59 saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam /
MBh, 1, 192, 7.206 tataḥ prayātā rājānaḥ sarva eva yathāgatam /
MBh, 1, 192, 8.2 yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān //
MBh, 1, 212, 1.313 āmantrya yādavān sarve viprajagmur yathāgatam /
MBh, 2, 11, 35.2 praṇamya śirasā tasmai pratiyānti yathāgatam //
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 39, 28.2 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ /
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 54, 33.2 damayantyāḥ pramuditāḥ pratijagmur yathāgatam //
MBh, 3, 103, 18.2 prajāḥ sarvā mahārāja viprajagmur yathāgatam //
MBh, 3, 105, 6.2 gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam //
MBh, 3, 105, 8.2 pitāmaham anujñāpya viprajagmur yathāgatam //
MBh, 3, 116, 27.2 ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 190, 42.1 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat //
MBh, 3, 246, 17.2 athānulilipe 'ṅgāni jagāma ca yathāgatam //
MBh, 3, 275, 4.1 pūjayitvā yathā rāmaṃ pratijagmur yathāgatam /
MBh, 3, 275, 58.2 yathāgatena mārgeṇa prayayau svapuraṃ prati //
MBh, 3, 281, 106.2 yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya //
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 111, 18.1 anujñātaśca śāṇḍilyā yathāgatam upāgamat /
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 5, 187, 11.2 yathāgataṃ yayau rāmo mām upāmantrya bhārata //
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 8, 23, 23.2 tam ahaṃ samare hatvā gamiṣyāmi yathāgatam //
MBh, 8, 23, 39.2 āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam //
MBh, 8, 24, 124.1 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam /
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 9, 35, 47.1 tatheti coktvā vibudhā jagmū rājan yathāgatam /
MBh, 9, 46, 19.3 punar yathāgataṃ jagmuḥ sarvabhakṣaśca so 'bhavat //
MBh, 9, 57, 59.2 narasiṃhau praśaṃsantau viprajagmur yathāgatam //
MBh, 9, 63, 43.2 dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam //
MBh, 10, 17, 19.1 vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam /
MBh, 12, 3, 16.2 svasti te bhṛguśārdūla gamiṣyāmi yathāgatam //
MBh, 12, 15, 22.1 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ /
MBh, 12, 117, 8.1 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam /
MBh, 12, 273, 40.3 brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam //
MBh, 12, 323, 48.1 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt /
MBh, 12, 326, 13.2 tāstvaṃ bhajasva satataṃ sādhayasva yathāgatam //
MBh, 12, 329, 21.4 saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti //
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 31, 15.1 tam apyājau vinirjitya pratijagmur yathāgatam /
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 41, 22.2 mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam //
MBh, 13, 54, 36.1 anujānīhi māṃ rājan gamiṣyāmi yathāgatam /
MBh, 13, 67, 24.2 kṛtvā ca saṃvidaṃ tena visasarja yathāgatam //
MBh, 13, 134, 57.1 tato yayur bhūtagaṇāḥ saritaśca yathāgatam /
MBh, 13, 142, 14.3 tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam //
MBh, 15, 41, 11.2 āmantryānyonyam āśliṣya tato jagmur yathāgatam //
MBh, 16, 9, 35.1 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam /
MBh, 18, 5, 11.1 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam /
MBh, 18, 5, 28.2 pūjitāś cāpi te rājñā tato jagmur yathāgatam //
Rāmāyaṇa
Rām, Bā, 11, 20.2 anujñātās tataḥ sarve punar jagmur yathāgatam //
Rām, Bā, 17, 1.2 pratigṛhya surā bhāgān pratijagmur yathāgatam //
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 47, 21.2 suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam //
Rām, Bā, 59, 33.2 jagmur yathāgataṃ sarve yajñasyānte narottama //
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Ay, 85, 76.1 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam /
Rām, Ār, 3, 7.1 utsṛjya pramadām enām anapekṣau yathāgatam /
Rām, Ār, 17, 22.2 yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Yu, 40, 56.2 abhyanujñātum icchāmi gamiṣyāmi yathāgatam //
Rām, Yu, 100, 3.2 kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 36, 25.2 yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ //
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 79, 4.2 kathayāmāsa kākutsthastasya rājño yathāgatam //
Rām, Utt, 79, 21.1 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam /
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 20, 406.2 kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam //
Kūrmapurāṇa
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 2, 33, 153.2 samāśvāsya munīn sūtaṃ jagāma ca yathāgatam //
Liṅgapurāṇa
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 80, 58.2 yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā //
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 20, 6.1 jagmur yathāgataṃ devā munayaśca tapodhanāḥ /
Matsyapurāṇa
MPur, 4, 21.2 śokapramodābhiyuto jagāma sa yathāgatam //
MPur, 31, 25.2 anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam //
MPur, 47, 180.2 lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam //
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 143, 36.2 vasor vākyam anādṛtya jagmuste vai yathāgatam //
MPur, 158, 30.2 nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam //
Sūryasiddhānta
SūrSiddh, 2, 58.2 digbhede viyutā spaṣṭā bhāskarasya yathāgatā //
Tantrākhyāyikā
TAkhy, 1, 246.1 śvagaṇaś ca yathāgataṃ prāyāt //
Viṣṇupurāṇa
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 6, 2, 38.3 yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 37.1 ākarṇyātmajam āyāntaṃ saṃparetya yathāgatam /
BhāgPur, 11, 9, 32.3 vanditaḥ svarcito rājñā yayau prīto yathāgatam //
Bhāratamañjarī
BhāMañj, 1, 1098.1 tato yathāgate yāte kṛṣṇe lāṅgalinā saha /
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 13, 667.2 ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam //
Kathāsaritsāgara
KSS, 1, 5, 54.1 ityuktvāntarhite tasminyathāgatamagāmaham /
KSS, 1, 8, 16.1 tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
KSS, 2, 4, 105.2 sābhūdvīkṣyātha sa yayau rājaputro yathāgatam //
KSS, 4, 1, 83.2 yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ //
Skandapurāṇa
SkPur, 10, 38.3 virarāma mahātejā jagāma ca yathāgatam //
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 4, 53.1 tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam /
Rasasaṃketakalikā
RSK, 4, 1.2 śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 53.1 etacchrutvā yayurdevā yathāgatamarindama /
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 150, 32.2 visarjitāḥ punarjagmur yathāgatam arindama //
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /