Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa

Vasiṣṭhadharmasūtra
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
Arthaśāstra
ArthaŚ, 2, 10, 45.1 dṛṣṭvā lekhaṃ yathātattvaṃ tataḥ pratyanubhāṣya ca /
Mahābhārata
MBh, 1, 13, 1.4 nikhilena yathātattvaṃ saute sarvam aśeṣataḥ //
MBh, 1, 65, 18.5 śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ //
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 61, 30.1 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara /
MBh, 3, 72, 2.2 pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvam anindite //
MBh, 3, 80, 34.2 phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 3, 183, 21.1 sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ /
MBh, 3, 283, 4.2 nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam //
MBh, 3, 286, 18.1 yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayorniśi /
MBh, 4, 38, 35.1 nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe /
MBh, 5, 145, 9.2 uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana //
MBh, 5, 176, 22.2 asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada //
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 5, 192, 1.2 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, 61, 11.2 pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 6, 61, 23.1 śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 64, 10.2 keśavasya yathātattvaṃ suprīto bhava keśave //
MBh, 6, 64, 13.1 narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 52, 23.2 mamārjunasya ca vibho yathātattvaṃ pracakṣva me //
MBh, 7, 74, 37.1 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā /
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 59, 11.2 śrotuṃ tanme yathātattvaṃ prabrūhi vadatāṃ vara //
MBh, 12, 202, 2.2 tanme sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha //
MBh, 12, 203, 6.2 etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi //
MBh, 12, 239, 8.3 śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat //
MBh, 12, 303, 1.3 guṇavāṃścāpyaguṇavān yathātattvaṃ nibodha me //
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 331, 18.2 tad etanme yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 49, 6.3 etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi //
MBh, 13, 110, 1.3 guṇāścaiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 13, 116, 7.3 taṃ me śṛṇu yathātattvaṃ yaścāsya vidhir uttamaḥ //
Rāmāyaṇa
Rām, Ay, 66, 29.1 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt /
Rām, Ay, 66, 34.1 tathā pṛṣṭā yathātattvam ākhyātum upacakrame /
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ār, 47, 36.1 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ki, 51, 3.2 ārjavena yathātattvam ākhyātum upacakrame //
Rām, Ki, 58, 12.2 anumānya yathātattvam idaṃ vacanam abravīt //
Rām, Su, 33, 5.2 tato rāmaṃ yathātattvam ākhyātum upacakrame //
Rām, Yu, 12, 16.2 svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam //
Rām, Yu, 16, 8.2 etajjñātvā yathātattvaṃ śīghram āgantum arhathaḥ //
Rām, Yu, 93, 23.1 ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana /
Rām, Utt, 27, 12.1 tad ākhyāhi yathātattvaṃ devadeva mama svayam /
Rām, Utt, 35, 13.2 vistareṇa yathātattvaṃ kathayāmarapūjita //
Harivaṃśa
HV, 9, 27.1 tatas tad raivato jñātvā yathātattvam ariṃdama /
HV, 11, 16.2 atra te vartayiṣyāmi yathātattvam ariṃdama /
Kūrmapurāṇa
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
Liṅgapurāṇa
LiPur, 2, 14, 2.3 kathayāmi yathātattvaṃ padmayoneḥ sutottama //
Matsyapurāṇa
MPur, 47, 212.1 jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā /
MPur, 114, 59.3 ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā //
MPur, 126, 29.1 yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam /
Nāṭyaśāstra
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
Bhāratamañjarī
BhāMañj, 13, 909.1 devi śaṃsa yathātattvam ihāgamanakāraṇam /
Kathāsaritsāgara
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 2, 3, 50.2 ityuktaḥ sa tayā rājā yathātattvamavarṇayat //
KSS, 3, 6, 211.2 pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat //
Skandapurāṇa
SkPur, 1, 27.4 tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ //
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //