Occurrences

Baudhāyanaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo vā yathānyāyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 16.0 yathānyāyam itare //
Carakasaṃhitā
Ca, Sū., 14, 5.2 namayanti yathānyāyaṃ kiṃ punarjīvato narān //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 18, 47.2 jñānapūrvaṃ yathānyāyaṃ sa karmasu na muhyati //
Mahābhārata
MBh, 1, 2, 1.3 etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam //
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 43, 11.2 bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim //
MBh, 1, 53, 13.2 dattvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitam /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 68, 15.1 pūjayitvā yathānyāyam abravīt taṃ śakuntalā /
MBh, 1, 69, 44.8 dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ //
MBh, 1, 76, 27.8 dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt /
MBh, 1, 99, 39.1 saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ /
MBh, 1, 116, 30.72 aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ /
MBh, 1, 117, 18.2 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho /
MBh, 1, 119, 1.4 purohitasahāyāste yathānyāyam akurvata /
MBh, 1, 122, 23.2 arhaṇīyena kāmaiśca yathānyāyam apūjayat /
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 143, 36.7 abhivādya yathānyāyam abravīcca prabhāṣya tān /
MBh, 1, 145, 32.2 varayitvā yathānyāyaṃ mantravat pariṇīya ca //
MBh, 1, 155, 10.2 arhayitvā yathānyāyam upayājam uvāca saḥ //
MBh, 1, 191, 8.2 pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ //
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 198, 9.3 cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam //
MBh, 1, 199, 28.2 svasti vācya yathānyāyam indraprasthaṃ bhavatviti /
MBh, 1, 222, 4.2 cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān //
MBh, 2, 2, 8.1 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ /
MBh, 2, 4, 34.1 gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ /
MBh, 2, 6, 2.2 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā //
MBh, 2, 35, 29.2 duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati //
MBh, 2, 40, 15.1 abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃśca tān /
MBh, 2, 44, 22.3 nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum //
MBh, 2, 52, 23.2 samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha //
MBh, 3, 11, 5.2 anuśāstā yathānyāyaṃ śamāyāsya kulasya te //
MBh, 3, 37, 21.1 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ /
MBh, 3, 43, 21.1 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi /
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 72, 7.2 tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati //
MBh, 3, 83, 45.1 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca /
MBh, 3, 89, 3.1 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 89, 13.2 vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi //
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 96, 14.1 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ /
MBh, 3, 156, 3.2 yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam //
MBh, 3, 156, 8.2 yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase //
MBh, 3, 172, 4.1 yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 206, 30.2 mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ //
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 241, 25.2 āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam //
MBh, 3, 241, 31.2 pravartatāṃ yathānyāyaṃ sarvato hyanivāritaḥ //
MBh, 3, 242, 7.3 nimantraya yathānyāyaṃ viprāṃstasmin mahāvane //
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 16, 2.1 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā /
MBh, 4, 24, 15.1 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ /
MBh, 5, 64, 9.1 yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 87, 19.2 upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ //
MBh, 5, 87, 22.1 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi /
MBh, 5, 93, 38.2 tān pālaya yathānyāyaṃ putrāṃśca bharatarṣabha //
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 155, 20.1 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ /
MBh, 5, 175, 8.1 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ /
MBh, 5, 176, 6.2 vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā //
MBh, 5, 178, 30.1 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase /
MBh, 5, 193, 38.2 śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām //
MBh, 6, 12, 8.2 śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana //
MBh, 6, 61, 15.1 yudhyanti te yathānyāyaṃ śaktimantaśca saṃyuge /
MBh, 6, 72, 9.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 6, 76, 2.1 viśramya ca yathānyāyaṃ pūjayitvā parasparam /
MBh, 7, 16, 1.3 yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ //
MBh, 7, 74, 40.3 tvam apyatra yathānyāyaṃ kuru kāryam anantaram //
MBh, 7, 75, 15.2 upāvṛtya yathānyāyaṃ pāyayāmāsa vāri saḥ //
MBh, 7, 85, 101.1 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ /
MBh, 7, 89, 1.3 vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya //
MBh, 7, 89, 6.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 8, 1, 28.1 sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim /
MBh, 8, 31, 6.2 pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ //
MBh, 9, 4, 40.2 tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ //
MBh, 9, 48, 9.2 upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān //
MBh, 10, 1, 23.2 upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho //
MBh, 12, 1, 7.2 paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram //
MBh, 12, 8, 25.1 avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā /
MBh, 12, 30, 28.2 pūjyamāno yathānyāyaṃ tejasā svena bhārata //
MBh, 12, 122, 53.2 bhūmipālo yathānyāyaṃ vartetānena dharmavit //
MBh, 12, 124, 31.1 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām /
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 12, 133, 12.2 pālayāsmān yathānyāyaṃ yathā mātā yathā pitā //
MBh, 12, 136, 210.2 kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam //
MBh, 12, 141, 4.2 pūjitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 262, 35.2 tad yathāvad yathānyāyaṃ bhagavān prabravītu me //
MBh, 12, 266, 1.3 tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata //
MBh, 12, 290, 1.3 yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā //
MBh, 12, 290, 80.2 yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ /
MBh, 12, 290, 84.1 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho /
MBh, 12, 312, 30.1 pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ /
MBh, 12, 312, 44.2 madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ //
MBh, 12, 313, 17.2 anasūyur yathānyāyam āhitāgnistathaiva ca //
MBh, 12, 313, 19.1 sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit /
MBh, 12, 319, 14.1 yathāśakti yathānyāyaṃ pūjayāṃcakrire tadā /
MBh, 12, 333, 1.3 daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param //
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 345, 2.2 paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ //
MBh, 13, 20, 26.2 arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara //
MBh, 13, 44, 54.2 parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ //
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 65, 5.3 niśamya ca yathānyāyaṃ prayaccha kurusattama //
MBh, 13, 65, 59.1 arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet /
MBh, 13, 90, 27.2 adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ //
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 102, 9.2 sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama //
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 112, 8.2 upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ //
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 131, 27.1 śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi /
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 14, 16, 24.3 pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ //
MBh, 14, 51, 33.1 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ /
MBh, 14, 63, 4.2 pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ //
MBh, 14, 63, 9.2 kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan //
MBh, 14, 64, 2.3 girīśasya yathānyāyam upahāram upāharat //
MBh, 14, 65, 6.2 pratyagṛhṇād yathānyāyaṃ viduraśca mahāmanāḥ //
MBh, 14, 70, 2.1 te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 14, 70, 5.1 te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam /
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 71, 21.1 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ /
MBh, 14, 84, 5.1 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ /
MBh, 14, 90, 1.2 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam /
MBh, 14, 90, 2.3 subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ //
MBh, 14, 91, 4.2 upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā //
MBh, 14, 92, 11.2 yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam //
MBh, 15, 1, 18.2 upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ //
MBh, 15, 10, 2.2 praṇayeyur yathānyāyaṃ puruṣāste yudhiṣṭhira //
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 24, 17.1 prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ /
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
MBh, 18, 1, 18.1 samāgaccha yathānyāyaṃ rājñā duryodhanena vai /
Manusmṛti
ManuS, 1, 1.2 pratipūjya yathānyāyam idaṃ vacanam abruvan //
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 190.1 ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ /
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 7, 2.2 sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam //
Rāmāyaṇa
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 13, 3.2 yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ //
Rām, Bā, 13, 22.1 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ /
Rām, Bā, 13, 30.2 yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ //
Rām, Bā, 14, 5.1 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ /
Rām, Bā, 29, 9.1 mantravac ca yathānyāyaṃ yajño 'sau sampravartate /
Rām, Bā, 32, 26.2 yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata //
Rām, Bā, 34, 8.1 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ /
Rām, Bā, 40, 10.2 yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame //
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 49, 9.2 yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān //
Rām, Bā, 49, 12.1 āsaneṣu yathānyāyam upaviṣṭān samantataḥ /
Rām, Bā, 51, 3.2 yathānyāyaṃ munivaraḥ phalamūlam upāharat //
Rām, Ay, 1, 20.2 yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ //
Rām, Ay, 52, 15.2 sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu //
Rām, Ay, 76, 2.1 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā /
Rām, Ār, 1, 22.2 nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram //
Rām, Ār, 11, 15.2 prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam //
Rām, Ār, 32, 4.2 tato rāmaṃ yathānyāyam ākhyātum upacakrame //
Rām, Ār, 49, 1.1 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā /
Rām, Ki, 4, 22.2 pratipūjya yathānyāyam idaṃ provāca rāghavam //
Rām, Yu, 11, 35.2 parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ //
Rām, Yu, 12, 11.2 arcitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
Rām, Yu, 48, 76.2 draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam //
Rām, Yu, 72, 6.2 vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ //
Rām, Yu, 83, 8.1 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ /
Rām, Utt, 23, 13.1 arcitastair yathānyāyaṃ saṃvatsarasukhoṣitaḥ /
Rām, Utt, 25, 48.2 dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ //
Rām, Utt, 68, 14.1 upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha /
Agnipurāṇa
AgniPur, 248, 18.2 dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ //
AgniPur, 250, 7.1 vijitvā tu yathānyāyaṃ tato bandhaṃ samācaret /
Harivaṃśa
HV, 8, 30.1 tvaṣṭā tu taṃ yathānyāyam arcayitvā vibhāvasum /
Kātyāyanasmṛti
KātySmṛ, 1, 164.2 taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ //
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
Kāvyālaṃkāra
KāvyAl, 5, 1.2 samāsena yathānyāyaṃ tanmātrārthapratītaye //
Kūrmapurāṇa
KūPur, 1, 2, 41.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām //
KūPur, 1, 32, 9.2 pūjayitvā yathānyāyamidaṃ vacanamabruvan //
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
KūPur, 2, 1, 53.1 tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
KūPur, 2, 22, 38.2 udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā //
KūPur, 2, 23, 77.1 āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
KūPur, 2, 23, 78.2 dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ //
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
Liṅgapurāṇa
LiPur, 1, 1, 4.2 śukreśvare yathānyāyaṃ naimiṣaṃ prayayau muniḥ //
LiPur, 1, 1, 24.2 praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham //
LiPur, 1, 26, 9.1 munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ /
LiPur, 1, 26, 35.1 śodhya bhasma yathānyāyaṃ praṇavenāgnihotrajam /
LiPur, 1, 27, 2.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca /
LiPur, 1, 27, 13.2 cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake //
LiPur, 1, 27, 14.2 karpūraṃ ca yathānyāyaṃ puṣpāṇi vividhāni ca //
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 31, 11.2 liṅgaṃ kṛtvā yathānyāyaṃ sarvalakṣaṇasaṃyutam //
LiPur, 1, 31, 17.1 pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam /
LiPur, 1, 71, 55.3 rudramiṣṭvā yathānyāyaṃ jeṣyāmo daityasattamān //
LiPur, 1, 76, 14.2 pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 64.1 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate //
LiPur, 1, 77, 33.1 ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet /
LiPur, 1, 77, 95.1 sāṅgān vedān yathānyāyam adhītya vidhipūrvakam /
LiPur, 1, 77, 95.2 iṣṭvā yajñairyathānyāyaṃ jyotiṣṭomādibhiḥ kramāt //
LiPur, 1, 79, 11.1 dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram /
LiPur, 1, 79, 35.2 vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca //
LiPur, 1, 81, 11.2 tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ //
LiPur, 1, 83, 33.2 snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline //
LiPur, 1, 83, 45.2 gāṃ ca dattvā yathānyāyam aiśānaṃ lokamāpnuyāt //
LiPur, 1, 83, 49.2 yavānnena yathānyāyamājyakṣīrādibhiḥ samam //
LiPur, 1, 84, 8.1 pratiṣṭhāpya yathānyāyaṃ dattvā rudrālaye punaḥ /
LiPur, 1, 84, 25.1 alaṃkṛtya yathānyāyaṃ śivāya vinivedayet /
LiPur, 1, 84, 37.1 pratiṣṭhāpya yathānyāyaṃ brāhmaṇān bhojayettataḥ /
LiPur, 1, 84, 56.2 dakṣiṇe ca yathānyāyaṃ brahmāṇaṃ ca caturmukham //
LiPur, 1, 89, 122.1 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān /
LiPur, 1, 92, 2.2 vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 97, 43.1 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 2, 1, 6.2 śṛṇu bhūpa yathānyāyaṃ puṇyaṃ nārāyaṇātmakam /
LiPur, 2, 1, 40.2 pratyudgamya yathānyāyaṃ svāgatenābhyapūjayat //
LiPur, 2, 3, 12.1 praṇipatya yathānyāyaṃ svāgatenābhyapūjayat /
LiPur, 2, 3, 31.1 abhyarcya ca yathānyāyaṃ ghṛtadadhyuttaraṃ bahu /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 3, 82.1 śikṣayasva yathānyāyam ityuktvāntaradhīyata /
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
LiPur, 2, 4, 14.1 viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate /
LiPur, 2, 5, 110.1 parvato'pi yathānyāyaṃ vānaratvaṃ kathaṃ mama /
LiPur, 2, 8, 21.1 tenādhītaṃ yathānyāyaṃ dhaundhumūkena suvratāḥ /
LiPur, 2, 21, 38.1 aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
LiPur, 2, 21, 54.1 sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
LiPur, 2, 25, 26.1 rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 27, 30.2 mantrairetairyathānyāyaṃ pūjayetparimaṇḍalam //
LiPur, 2, 27, 33.1 mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitāḥ /
LiPur, 2, 27, 41.1 tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā /
LiPur, 2, 29, 7.1 īśānādyairyathānyāyaṃ pañcabhiḥ paripūjayet /
LiPur, 2, 38, 7.1 japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 44, 6.2 tānuddiśya yathānyāyaṃ viprebhyo dāpayeddhanam //
LiPur, 2, 54, 28.2 hutvā liṅge yathānyāyaṃ bhaktyā devaṃ yajāmahe //
Matsyapurāṇa
MPur, 163, 16.1 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham /
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.2 tatra snātvā yathānyāyaṃ kṛtvā karma japādikam //
NarasiṃPur, 1, 13.2 tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 65.1 abhimantrya yathānyāyaṃ stambhānutthāpayecchuciḥ /
NāṭŚ, 3, 15.1 evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
NāṭŚ, 3, 18.2 ācamya tu yathānyāyaṃ devatā vai niveśayet //
NāṭŚ, 3, 34.1 sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ /
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
Suśrutasaṃhitā
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Cik., 19, 5.1 svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam /
Su, Cik., 20, 34.1 yathānyāyaṃ yathābhyāsaṃ lālāṭyādisirāvyadhaḥ /
Su, Utt., 9, 3.2 svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet //
Su, Utt., 47, 69.2 śākhāśrayā yathānyāyaṃ rohiṇīrvyadhayet sirāḥ //
Su, Utt., 51, 30.2 sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati //
Viṣṇupurāṇa
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 22, 41.3 mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 3, 11, 28.2 tatharṣīṇāṃ yathānyāyaṃ sakṛccāpi prajāpateḥ //
ViPur, 3, 11, 99.2 upatiṣṭhedyathānyāyaṃ samyagācamya pārthiva //
ViPur, 3, 18, 60.1 samāgamya yathānyāyaṃ dampatī tau yathāvidhi /
ViPur, 3, 18, 92.1 rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām /
ViPur, 5, 18, 4.2 bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ //
ViPur, 6, 2, 9.1 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam /
ViPur, 6, 6, 33.1 sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat /
Viṣṇusmṛti
ViSmṛ, 73, 32.2 pūjayitvā yathānyāyam anuvrajyābhivādya ca //
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
Garuḍapurāṇa
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 207.2 pūjayitvā yathānyāyamīśāne lavanaṃ caret //
Skandapurāṇa
SkPur, 20, 40.1 tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
Haribhaktivilāsa
HBhVil, 2, 214.1 evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.2 śṛṇu vatsa yathānyāyamasyā vakṣyāmi saṃbhavam /
SkPur (Rkh), Revākhaṇḍa, 21, 65.1 snātvā dattvā yathānyāyaṃ tatrāpi sukṛtī bhavet /
SkPur (Rkh), Revākhaṇḍa, 28, 3.2 dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 56, 47.1 śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 91.1 arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau //
SkPur (Rkh), Revākhaṇḍa, 106, 5.1 bhojayitvā yathānyāyaṃ pradakṣiṇamudāharet /
SkPur (Rkh), Revākhaṇḍa, 131, 7.1 evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā /
SkPur (Rkh), Revākhaṇḍa, 136, 18.1 pūjayitvā yathānyāyaṃ gatapāpā vimatsarā /
SkPur (Rkh), Revākhaṇḍa, 142, 24.2 bhīṣmakeṇa yathānyāyaṃ pūjitau tau yadūttamau //
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 64.2 uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 148, 19.2 pūjayitvā yathānyāyaṃ vācayetpāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 148, 25.1 upabhujya yathānyāyaṃ divyānbhogānanuttamān /
SkPur (Rkh), Revākhaṇḍa, 150, 12.2 kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam //
SkPur (Rkh), Revākhaṇḍa, 155, 34.2 preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 31.1 pūjitaḥ sa yathānyāyaṃ dānasanmānagauravaiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 182, 1.3 abhinandya yathānyāyam uvāca vacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 209, 27.3 mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 218, 3.1 etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 33.1 sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha /