Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Sarvāṅgasundarā
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.1 stute grahopasthānakalaśopasthānāntaṃ kṛtvā sadaḥ praviśaty apareṇa dvāreṇa paścārdhena vihārasya dvārye saṃmṛśya yathāpūrve /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
Mahābhārata
MBh, 1, 7, 24.2 ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire //
MBh, 1, 36, 5.4 uktaṃ nāma yathāpūrvaṃ sarvaṃ tacchrutavān aham /
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 100, 14.2 ṛṣim āvāhayat satyā yathāpūrvam aninditā //
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 138, 4.2 tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame //
Manusmṛti
ManuS, 11, 188.2 sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret //
Daśakumāracarita
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Kūrmapurāṇa
KūPur, 1, 44, 38.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
Liṅgapurāṇa
LiPur, 1, 9, 38.1 bhasmībhūtavinirmāṇaṃ yathāpūrvaṃ sakāmataḥ /
Matsyapurāṇa
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
Suśrutasaṃhitā
Su, Śār., 8, 25.3 avagāḍhaṃ yathāpūrvaṃ nirharedduṣṭaśoṇitam //
Viṣṇupurāṇa
ViPur, 2, 2, 41.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
ViPur, 5, 21, 30.1 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 43.2 prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate //
BhāgPur, 3, 32, 14.2 jāte guṇavyatikare yathāpūrvaṃ prajāyate //
Garuḍapurāṇa
GarPur, 1, 164, 35.2 yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu //
Rasaratnākara
RRĀ, Ras.kh., 3, 157.2 mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā //
RRĀ, V.kh., 14, 71.2 yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
Skandapurāṇa
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 48.2 śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa //