Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 116, 8.2 vāryamāṇastayā devyā visphurantyā yathābalam //
MBh, 1, 129, 18.20 pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam /
MBh, 2, 71, 34.2 ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam //
MBh, 3, 33, 50.2 yunakti medhayā dhīro yathāśakti yathābalam //
MBh, 3, 106, 38.2 na cāvatārayāmāsa ceṣṭamāno yathābalam //
MBh, 5, 91, 11.2 avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
MBh, 5, 161, 5.1 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat /
MBh, 5, 196, 16.1 tatra te pṛthivīpālā yathotsāhaṃ yathābalam /
MBh, 7, 17, 29.2 bhavema sahitāḥ sarve nivartadhvaṃ yathābalam //
MBh, 7, 101, 58.1 yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ /
MBh, 7, 110, 27.1 yat tu kutsayase yodhān yudhyamānān yathābalam /
MBh, 8, 50, 21.2 śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam //
MBh, 8, 62, 14.2 tam udvaha mahābāho yathāśakti yathābalam /
MBh, 12, 89, 2.2 yathādeśaṃ yathākālam api caiva yathābalam /
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 210, 29.2 te yānti paramāṃl lokān viśudhyanto yathābalam //
MBh, 12, 218, 20.2 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam /
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 255, 24.2 satāṃ vartmānuvartante yathābalam ahiṃsayā //
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo vā yathābalam upāsyate //
MBh, 13, 40, 22.2 putra prārthayate nityaṃ tāṃ rakṣasva yathābalam //
MBh, 14, 69, 3.3 vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam //
MBh, 14, 91, 23.2 vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam //
MBh, 15, 5, 15.2 prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam /