Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Yogasūtrabhāṣya
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.3 alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Carakasaṃhitā
Ca, Nid., 2, 3.1 pittaṃ yathābhūtaṃ lohitapittamiti saṃjñāṃ labhate tad vyākhyāsyāmaḥ //
Mahābhārata
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 5, 156, 13.2 yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava //
MBh, 7, 10, 51.2 apāraṇīye duścintye yathābhūtaṃ pracakṣva me //
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
Rāmāyaṇa
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Bodhicaryāvatāra
BoCA, 8, 7.1 na paśyati yathābhūtaṃ saṃvegādavahīyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 85.2 paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 15, 31.2 dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //