Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
Vasiṣṭhadharmasūtra
VasDhS, 28, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
Buddhacarita
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
Carakasaṃhitā
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Lalitavistara
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
Mahābhārata
MBh, 1, 17, 9.1 vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ /
MBh, 1, 18, 1.3 yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ //
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 24, 7.4 jānantyapyatulaṃ vīryam āśīrvādasamanvitam /
MBh, 1, 25, 14.2 bhinnānām atulo nāśaḥ kṣipram eva pravartate //
MBh, 1, 25, 29.2 anyān atularūpāṅgān upacakrāma khecaraḥ //
MBh, 1, 26, 39.5 atulaṃ hi balaṃ tasya bṛhaspatir uvāca me //
MBh, 1, 28, 4.2 muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi //
MBh, 1, 45, 8.1 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ /
MBh, 1, 53, 16.2 kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam //
MBh, 1, 69, 29.8 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ /
MBh, 1, 76, 33.2 anayā saha saṃprītim atulāṃ samavāpsyasi //
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 96, 1.4 tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule //
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 139, 26.2 atulām āpnuhi prītiṃ tatra tatra mayā saha /
MBh, 1, 146, 31.2 tvacchuśrūṣaṇasambhūtā kīrtiścāpyatulā mama /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 218, 18.3 prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat //
MBh, 1, 218, 23.2 utpetur nādam atulam utsṛjanto raṇārthiṇaḥ //
MBh, 2, 16, 13.1 rūpavān vīryasampannaḥ śrīmān atulavikramaḥ /
MBh, 2, 20, 14.2 nāviśet svargam atulaṃ raṇānantaram avyayam //
MBh, 3, 12, 14.2 pañcānām indriyāṇāṃ tu śokavega ivātulaḥ //
MBh, 3, 23, 30.2 abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam //
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 196, 10.1 saṃśayaṃ paramaṃ prāpya vedanām atulām api /
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 4, 5, 15.5 āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān /
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, 55, 32.2 bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā //
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 122, 41.2 tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 151, 14.1 tasyāpyatulanirghoṣo bahutoraṇacitritaḥ /
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 49, 43.2 prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām //
MBh, 12, 25, 8.2 saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi //
MBh, 12, 72, 18.2 janayatyatulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira //
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 226, 20.2 brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute //
MBh, 12, 272, 1.3 yasya vijñānam atulaṃ viṣṇor bhaktiśca tādṛśī //
MBh, 12, 273, 57.2 praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate //
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 13, 109, 24.2 aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate //
MBh, 13, 119, 11.2 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ /
MBh, 13, 125, 9.2 viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 78, 20.1 tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam /
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
Rāmāyaṇa
Rām, Bā, 5, 11.1 sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām /
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 21, 15.3 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi //
Rām, Bā, 23, 9.1 tasyāyam atulaḥ śabdo jāhnavīm abhivartate /
Rām, Bā, 62, 20.1 brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ /
Rām, Ay, 2, 23.1 tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
Rām, Ay, 3, 2.1 aho 'smi paramaprītaḥ prabhāvaś cātulo mama /
Rām, Ay, 11, 6.2 akīrtir atulā loke dhruvaṃ paribhavaś ca me //
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 32, 18.2 sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute //
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 21, 2.1 tavāpamānaprabhavaḥ krodho 'yam atulo mama /
Rām, Ār, 22, 25.2 praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā //
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 69, 21.2 āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi //
Rām, Ār, 70, 10.1 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
Rām, Ār, 70, 20.2 dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ //
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 44.2 praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ //
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 21.2 adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām //
Rām, Ki, 62, 9.2 praharṣam atulaṃ lebhe vānarāṃścedam abravīt //
Rām, Su, 15, 31.1 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm /
Rām, Su, 33, 77.1 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī /
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Yu, 27, 16.2 laṅkāyām atulāṃ guptiṃ kārayāmāsa rākṣasaḥ //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 61, 31.1 tayoḥ śikharayor madhye pradīptam atulaprabham /
Rām, Yu, 99, 20.1 vimānenānurūpeṇa yā yāmyatulayā śriyā /
Rām, Utt, 9, 35.2 amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā //
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 35, 2.1 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca /
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 45, 8.2 praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 66, 1.2 praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt //
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Rām, Utt, 83, 3.2 praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt //
Saundarānanda
SaundĀ, 3, 8.2 harṣamatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe //
SaundĀ, 3, 13.1 abhidhāya ca triparivartamatulamanivartyamuttamam /
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
Harivaṃśa
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
Kirātārjunīya
Kir, 12, 39.2 sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //
Kir, 18, 33.1 avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
Kūrmapurāṇa
KūPur, 1, 9, 37.2 praharṣamatulaṃ gatvā punarviṣṇumabhāṣata //
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 2, 31, 61.1 dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
KūPur, 2, 31, 74.2 śrīmat pavitramatulaṃ jaṭājūṭavirājitam //
KūPur, 2, 34, 33.1 anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
KūPur, 2, 34, 76.1 etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
Liṅgapurāṇa
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 36, 26.3 sasmāra ca maheśasya prabhāvamatulaṃ hariḥ //
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 69, 82.1 svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ /
LiPur, 1, 72, 183.2 dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet //
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
LiPur, 2, 6, 17.1 alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 48, 28.1 athavā viṣṇumatulaṃ sūktena puruṣeṇa vā /
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
Matsyapurāṇa
MPur, 30, 35.2 anayā saha samprītimatulāṃ samavāpnuhi //
MPur, 131, 27.1 praviśya ruṣitāste ca purāṇyatulavikramāḥ /
MPur, 138, 7.2 pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam //
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 153, 119.3 cakāra rūpamatulaṃ candrādityapathānugam /
MPur, 154, 122.1 mahāsane munivaro niṣasādātuladyutiḥ /
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
MPur, 156, 32.2 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam /
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
Viṣṇupurāṇa
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 16, 5.1 tasya prabhāvam atulaṃ viṣṇor bhaktimato mune /
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 18, 95.1 svargākṣayatvamatulaṃ dāmpatyamatidurlabham /
ViPur, 4, 1, 71.2 sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 13, 90.1 śatadhanur apy atulavegāṃ śatayojanavāhinīṃ vaḍavām āruhyāpakrāntaḥ //
ViPur, 4, 24, 139.1 dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ /
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
ViPur, 5, 29, 31.1 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ /
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Bhāratamañjarī
BhāMañj, 7, 177.1 jagrāha satyaśravasaṃ rājānamatulaujasam /
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
Kathāsaritsāgara
KSS, 3, 6, 92.2 putrau śākhaviśākhākhyāvubhāvatulatejasau //
Kṛṣiparāśara
KṛṣiPar, 1, 53.2 astaṃgate dinakare tu tadardhaśasyaṃ aiśvaryabhogamatulaṃ khalu cārdharātre //
Rasaratnasamuccaya
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
Rasendracintāmaṇi
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
Rājanighaṇṭu
RājNigh, Gr., 2.1 āyuḥśrutīnām atulopakārakaṃ dhanvantarigranthamatānusārakam /
RājNigh, 13, 195.1 māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /
Skandapurāṇa
SkPur, 14, 1.3 praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ /
SkPur, 25, 52.2 diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge //
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Gorakṣaśataka
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Caturthopadeśaḥ, 46.2 pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 15, 29.1 iti saṃhāramatulaṃ dṛṣṭavānrājasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 34, 2.2 etadāścaryamatulaṃ śrutvā tava mukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 60, 65.1 āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 61.2 āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 90, 3.3 viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam //
SkPur (Rkh), Revākhaṇḍa, 133, 7.2 tapaste cakruratulaṃ mārutāhāratatparāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 175, 16.1 rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām /
SkPur (Rkh), Revākhaṇḍa, 180, 10.1 etadāścaryamatulaṃ sarvaṃ kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 209, 174.3 tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 3.2 vinodamatulaṃ dṛṣṭvā revārṇavasamāgame //
SkPur (Rkh), Revākhaṇḍa, 224, 5.2 tena tatpuṇyamatulaṃ sarvatīrtheṣu cottamam //
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //