Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa

Mahābhārata
MBh, 1, 146, 31.2 tvacchuśrūṣaṇasambhūtā kīrtiścāpyatulā mama /
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
Rāmāyaṇa
Rām, Ay, 2, 23.1 tenāsyehātulā kīrtir yaśas tejaś ca vardhate /
Rām, Ay, 11, 6.2 akīrtir atulā loke dhruvaṃ paribhavaś ca me //
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Su, 58, 8.1 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā /
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Harivaṃśa
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
Kūrmapurāṇa
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
Liṅgapurāṇa
LiPur, 2, 6, 17.1 alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
Viṣṇupurāṇa
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /