Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Śyainikaśāstra
Rasaratnasamuccayabodhinī
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
Atharvaveda (Paippalāda)
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 33.1 apūrveṇeṣitā vācas tā vadanti yathāyatham /
AVŚ, 10, 9, 4.2 prītā hy asya ṛtvijaḥ sarve yanti yathāyatham //
Jaiminīyabrāhmaṇa
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 126, 7.0 tāḥ sametya yathāyatham eva punar viparāyanti //
Jaiminīyaśrautasūtra
JaimŚS, 22, 23.0 yathāyathaṃ visṛjyanta udgātāraḥ //
Kauśikasūtra
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 27, 4.2 vāyur mā tasmāt pātu sa hi vettha yathāyatham /
KauśS, 13, 36, 4.5 utāvidvān niṣkṛdayāthosraghnī yathāyatham /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 8.0 yathāyatham uttamau prayājānuyājau yajati //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
Kāṭhakasaṃhitā
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 3, 11, 5, 47.0 devo agniḥ sviṣṭakṛd devān yakṣad yathāyatham //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
Taittirīyasaṃhitā
TS, 1, 3, 4, 5.4 yathāyathaṃ nau vratapate vratinor vratāni //
TS, 2, 2, 11, 3.4 bhāgadheyenaivainān yathāyathaṃ kalpayati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 5, 4, 38.2 te bibhṛto mahase jīvase ca yathāyathaṃ nau tanvau jātavedaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 4, 6, 3, 3.12 tad yathāyathaṃ yajñakratūn vyāvartayati /
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.2 hi vettha yathāyathaṃ svāheti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 14.0 yathāsve yathāyatham //
Carakasaṃhitā
Ca, Vim., 2, 19.2 tasya mātrāvato liṅgaṃ phalaṃ coktaṃ yathāyatham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 12, 38.1 evam atyuccapūtyādīn indriyārthān yathāyatham /
AHS, Sū., 13, 36.1 kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham /
AHS, Sū., 17, 27.2 svedaṃ yathāyathaṃ kuryāt tadauṣadhavibhāgataḥ //
AHS, Sū., 21, 20.2 chāyāśuṣkāṃ vigarbhāṃ tāṃ snehābhyaktāṃ yathāyatham //
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 25, 25.2 dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham //
AHS, Sū., 28, 24.2 suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham //
AHS, Sū., 28, 27.1 tataḥ sthānāntaraṃ prāptam āharet tad yathāyatham /
AHS, Nidānasthāna, 1, 4.2 liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham //
AHS, Nidānasthāna, 10, 36.1 tāsu mehavaśācca syād doṣodreko yathāyatham /
AHS, Nidānasthāna, 13, 44.1 yathottaraṃ ca duḥsādhyās tatra doṣā yathāyatham /
AHS, Cikitsitasthāna, 1, 73.2 odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham //
AHS, Cikitsitasthāna, 1, 152.1 ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham /
AHS, Cikitsitasthāna, 5, 9.1 bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham /
AHS, Cikitsitasthāna, 7, 11.2 yathāyathaṃ prayuñjīta kṛtapānātyayauṣadhaḥ //
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Cikitsitasthāna, 19, 16.1 pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham /
AHS, Utt., 9, 8.2 dvitīye 'hani muktasya pariṣekaṃ yathāyatham //
AHS, Utt., 16, 20.2 timirapratiṣedhaṃ ca vīkṣya yuñjyād yathāyatham //
AHS, Utt., 19, 26.1 arśo'rbudāni vibhajed doṣaliṅgair yathāyatham /
AHS, Utt., 25, 66.2 cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham //
AHS, Utt., 36, 10.1 ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathāyatham /
AHS, Utt., 38, 33.2 yathāyathaṃ vā kāleṣu doṣāṇāṃ vṛddhihetuṣu //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.4 tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca /
ASaṃ, 1, 22, 12.7 tān yathāyathameva vakṣyamāṇān upalakṣayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 88.2 suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham //
Daśakumāracarita
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 4, 99.0 ārūḍhaśca loko yathāyatham uccaiḥsthānāni //
Kirātārjunīya
Kir, 1, 11.1 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
Kir, 8, 2.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ /
Kir, 10, 18.2 yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene //
Saṃvitsiddhi
SaṃSi, 1, 173.1 pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham /
Suśrutasaṃhitā
Su, Śār., 9, 6.3 adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham //
Su, Śār., 9, 8.3 tiryaggāḥ sampravakṣyāmi karma cāsāṃ yathāyatham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
Garuḍapurāṇa
GarPur, 1, 146, 5.2 liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 159, 34.1 piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
GarPur, 1, 163, 2.2 yathottaraṃ ca duḥsādhyastatra doṣo yathāyatham //
Kathāsaritsāgara
KSS, 5, 3, 59.2 pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham //
Rasaratnasamuccaya
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 198.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
Rasendracintāmaṇi
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
Rasendracūḍāmaṇi
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
Rājanighaṇṭu
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 22.0 tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
Śyainikaśāstra
Śyainikaśāstra, 2, 33.2 saṃgamātramapahāya yojayet rañjanāya jagato yathāyatham //
Śyainikaśāstra, 3, 31.1 saṃyogaviprayogābhyāṃ vilokyante yathāyatham /
Śyainikaśāstra, 4, 5.2 praśasyate dvidhā moko dūre dūre yathāyatham //
Śyainikaśāstra, 4, 16.2 kārayet pūrvasaṃskārasmāraṇāya yathāyatham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 11.0 tad enā yathāyathaṃ prīṇātīti //