Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Ānandakanda
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 5.0 hute yathārthaṃ syāt //
DrāhŚS, 12, 1, 17.0 nirupte yathārthaṃ syāt //
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
DrāhŚS, 12, 2, 20.0 hutāyāṃ pūrṇāhutau yathārthaṃ syāt //
DrāhŚS, 12, 2, 22.0 tairdyūte yathārthaṃ syāt //
DrāhŚS, 13, 3, 14.0 hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 3.0 pūrṇāhutau hūyamānāyām āsitvā hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
DrāhŚS, 14, 1, 9.0 saṃbhṛteṣu yathārthaṃ syāt //
DrāhŚS, 14, 2, 8.0 āhūtāsu yathārthaṃ syāt //
DrāhŚS, 14, 3, 11.0 vilikhite cātvāle yathārthaṃ syāt //
DrāhŚS, 14, 3, 12.0 uttaravediṃ nirvapsyatsu tūṣṇīm upaviśet nyuptāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 3, 15.0 tasyāṃ saṃbhriyamāṇāyām āsitvā saṃbhṛtāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
DrāhŚS, 14, 4, 17.0 ucchritāyām audumbaryāṃ yathārthaṃ syāt //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 12.0 pradakṣiṇam agnim parikramyāpāṃ śeṣaṃ ninīya pūrayitvā camasaṃ pratiṣṭhāpya yathārtham //
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
GobhGS, 2, 3, 22.0 bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham //
GobhGS, 2, 4, 11.0 samāptāsu samidham ādhāya yathāvayasaṃ gurūn gotreṇābhivadya yathārtham //
Gopathabrāhmaṇa
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 32, 7.0 sa ha maitreyaḥ svān antevāsina uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 8.0 yathārtham itare pratibrūyuḥ //
Kauśikasūtra
KauśS, 1, 8, 22.0 yathārtham udarkān yojayet //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
Khādiragṛhyasūtra
KhādGS, 3, 3, 26.0 tato yathārthaṃ syāt //
Mānavagṛhyasūtra
MānGS, 1, 11, 1.1 tato yathārthaṃ karmasannipāto vijñeyaḥ //
Vārāhagṛhyasūtra
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 12.0 sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nivaped yugmān vaibhītakān yathārthān //
Āpastambagṛhyasūtra
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Buddhacarita
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
Carakasaṃhitā
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Mahābhārata
MBh, 1, 145, 4.15 naite yathārthato viprāḥ sukumārāstapasvinaḥ /
MBh, 1, 212, 1.233 śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam /
MBh, 12, 31, 24.2 babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat //
MBh, 12, 66, 20.1 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat /
MBh, 12, 120, 29.1 vyaktaścānugraho yasya yathārthaścāpi nigrahaḥ /
MBh, 12, 221, 34.2 yathārthamānārthakarā hrīniṣedhā yatavratāḥ //
MBh, 12, 287, 26.1 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam /
MBh, 12, 314, 42.1 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ /
MBh, 13, 146, 22.1 nāmadheyāni vedeṣu bahūnyasya yathārthataḥ /
MBh, 14, 22, 20.2 yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat //
Rāmāyaṇa
Rām, Bā, 17, 31.2 viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ //
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Su, 56, 126.2 dūtena veditavyaṃ ca yathārthaṃ hitavādinā //
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 12, 19.1 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam /
Rām, Yu, 13, 22.1 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ /
Rām, Yu, 115, 28.2 svāgatena yathārthena tato rāmam apūjayat //
Saundarānanda
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
Daśakumāracarita
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
Kirātārjunīya
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 17, 6.2 jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse //
Kumārasaṃbhava
KumSaṃ, 2, 16.1 iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ /
Kāmasūtra
KāSū, 2, 9, 17.1 yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ /
KāSū, 3, 4, 20.1 tatra yathārtham anudvejayato bhāvanivedanam //
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 192.1 yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
Kūrmapurāṇa
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 2, 11, 16.2 yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ //
KūPur, 2, 15, 32.1 caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ /
KūPur, 2, 33, 30.2 anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ //
KūPur, 2, 44, 132.2 atra tat paramaṃ brahma kīrtyate hi yathārthataḥ //
Liṅgapurāṇa
LiPur, 1, 8, 13.1 dṛṣṭaṃ śrutaṃ cānumitaṃ svānubhūtaṃ yathārthataḥ /
LiPur, 1, 71, 150.2 vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā //
Matsyapurāṇa
MPur, 153, 176.2 śāstrārthaiḥ saṃśayaprāptānyathārthānvai vikalpitaiḥ //
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
Saṃvitsiddhi
SaṃSi, 1, 111.2 bhedāvabhāsagarbhāś ca yathārthāḥ tādṛśī na kim //
Suśrutasaṃhitā
Su, Śār., 10, 40.2 stanyapāyāhitaṃ sarpiritarābhyāṃ yathārthataḥ //
Su, Cik., 38, 6.2 dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ //
Su, Cik., 38, 32.2 basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 8, 3.0 ataḥ saṃjñānāmādimattvāt samākhyā yathārthā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
Viṣṇupurāṇa
ViPur, 3, 4, 6.2 dvāpare hyatra maitreya tanme śṛṇu yathārthataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 9, 8.1 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ /
Bhāratamañjarī
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 13, 135.2 yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ //
BhāMañj, 13, 155.2 yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat //
BhāMañj, 13, 166.2 yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ //
BhāMañj, 13, 1340.1 yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ /
BhāMañj, 13, 1452.2 jagāda pañcacūlākhyā yathārthaṃ śāpakampitā //
Hitopadeśa
Hitop, 3, 16.8 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
Kathāsaritsāgara
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
KSS, 5, 1, 82.1 asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
Rasaprakāśasudhākara
RPSudh, 1, 27.1 kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /
Ānandakanda
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
Śukasaptati
Śusa, 5, 19.10 tvaṃ punarvikramādityo yathārtho 'si parantapa //
Śusa, 19, 2.2 tatra rājā guṇapriyo nāma yathārthaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Haribhaktivilāsa
HBhVil, 5, 221.3 gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām //
Haṃsadūta
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Janmamaraṇavicāra
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 20, 2.0 yathārthamudarkān iti vacanāt //
Rasārṇavakalpa
RAK, 1, 282.2 pañcamāsaprayogena śṛṇu devi yathārthataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 31.2 svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 2.3 tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ //
Sātvatatantra
SātT, 3, 50.1 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 34.1 sa dvividho yathārtho 'yathārthaś ca /
Tarkasaṃgraha, 1, 34.2 tadvati tatprakārako 'nubhavo yathārthaḥ /
Tarkasaṃgraha, 1, 35.1 yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt /
Tarkasaṃgraha, 1, 54.2 āptas tu yathārthavaktā /
Tarkasaṃgraha, 1, 60.2 yathārthāyathārthā ca pramājanyā yathārthā /
Tarkasaṃgraha, 1, 60.2 yathārthāyathārthā ca pramājanyā yathārthā /