Occurrences

Gautamadharmasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 1, 23.1 anyat tu yathārhaṃ bhājayed rājā //
Kauśikasūtra
KauśS, 13, 19, 11.0 tasyā niṣkrayo yathārhaṃ yathāsaṃpad vā //
KauśS, 13, 35, 13.1 tasya niṣkrayo yathārhaṃ yathāsaṃpad vā //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 12.0 yathārhaṃ bhikṣukānatithīṃśca saṃbhajeran //
PārGS, 2, 9, 13.0 bālajyeṣṭhā gṛhyā yathārhamaśnīyuḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
Arthaśāstra
ArthaŚ, 1, 4, 10.1 yathārhadaṇḍaḥ pūjyate //
ArthaŚ, 2, 10, 41.1 yathārhaguṇasaṃyuktā pūjā yatropalakṣyate /
Carakasaṃhitā
Ca, Sū., 13, 92.1 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Nid., 4, 49.1 tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Mahābhārata
MBh, 1, 103, 15.1 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam /
MBh, 1, 105, 25.2 yathārhaṃ mānayāmāsa paurajānapadān api //
MBh, 1, 107, 37.18 yathārham iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 133, 4.2 yathārham amitaujasaḥ /
MBh, 1, 212, 1.334 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya /
MBh, 1, 213, 20.23 yathārhaṃ mānayāmāsa paurajānapadān api /
MBh, 1, 213, 20.28 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ /
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 5, 43.2 yathārhaṃ guṇataścaiva dānenābhyavapadyase //
MBh, 2, 5, 49.2 upacchannāni ratnāni prayacchasi yathārhataḥ //
MBh, 2, 9, 10.7 anujñātāśca śeṣeṇa yathārham upaviśya ca //
MBh, 2, 11, 37.2 dayāvān sarvabhūteṣu yathārhaṃ pratipadyate //
MBh, 2, 22, 47.1 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 40, 12.1 tān pūjayitvā samprāptān yathārhaṃ sa mahīpatiḥ /
MBh, 2, 42, 38.2 yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha //
MBh, 2, 42, 40.2 yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan //
MBh, 2, 70, 2.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 3, 76, 3.2 yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ /
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 162, 7.2 yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā //
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 222, 43.2 yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ //
MBh, 3, 229, 9.2 tebhyo yathārham annāni pānāni vividhāni ca //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 279, 16.1 dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam /
MBh, 4, 12, 5.2 bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati //
MBh, 5, 7, 8.2 sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca /
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 92, 26.2 yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau //
MBh, 6, 115, 55.2 vaidyān visarjayāmāsa pūjayitvā yathārhataḥ //
MBh, 7, 85, 101.2 yathārham ātmanaḥ karma raṇe sātvata darśaya //
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 69, 60.2 mānena ca yathārheṇa sāntvena vividhena ca //
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 82, 21.3 yathārhapratipūjā ca śastram etad anāyasam //
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 159, 4.1 sarvaratnāni rājā ca yathārhaṃ pratipādayet /
MBh, 12, 165, 11.2 yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā //
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
MBh, 14, 51, 44.2 pūjayethā mahāprājña madvākyena yathārhataḥ //
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
MBh, 16, 8, 73.2 yathārhaṃ saṃvibhajyainān vajre paryadadajjayaḥ //
Manusmṛti
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 7, 16.2 yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu //
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 10, 124.1 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
Rāmāyaṇa
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 17, 3.1 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ /
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 51, 13.2 tava caivāprameyasya yathārhaṃ sampratīccha me //
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 52, 13.2 ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam //
Rām, Ay, 70, 19.1 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ /
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 44, 35.2 hanūmān sattvasampanno yathārham anukūlataḥ //
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Rām, Yu, 116, 76.1 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ /
Rām, Utt, 1, 11.2 yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ //
Rām, Utt, 45, 27.1 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam /
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Rām, Utt, 65, 5.2 mantriṇo naigamāścaiva yathārham anukūlataḥ //
Amarakośa
AKośa, 2, 479.1 yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 22, 15.2 yathārhasnehapītaṃ ca vāmitaṃ mṛdu rūkṣayet //
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
Daśakumāracarita
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Kāmasūtra
KāSū, 4, 1, 5.1 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ //
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
Kātyāyanasmṛti
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
Liṅgapurāṇa
LiPur, 2, 36, 9.1 tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
Matsyapurāṇa
MPur, 134, 8.2 yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ //
MPur, 154, 114.1 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ /
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
Nāṭyaśāstra
NāṭŚ, 3, 34.2 tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ //
Viṣṇupurāṇa
ViPur, 6, 6, 37.1 yathārham atra lokasya mayā sarvaṃ viceṣṭitam /
ViPur, 6, 7, 101.2 yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
ViSmṛ, 9, 11.1 tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 30.2 nivāsānkalpayāṃcakre tatra tatra yathārhataḥ //
BhāgPur, 4, 21, 14.1 tasminarhatsu sarveṣu svarciteṣu yathārhataḥ /
BhāgPur, 11, 2, 26.2 prītaḥ saṃpūjayāṃcakre āsanasthān yathārhataḥ //
Bhāratamañjarī
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
Garuḍapurāṇa
GarPur, 1, 112, 1.3 niyoktavyā yathārheṣu trividheṣveva karmasu //
Hitopadeśa
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Haribhaktivilāsa
HBhVil, 4, 63.3 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 45.1 vāditrāṇi yathārhāṇi prānte ca gacchate śivam /